Words for Oral Practice Flashcards
जीवानाम्
अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥
(of) beings
(plural of ‘a being’)
जीवानाम् (plural of ‘a being’) , जिवः (masculine) individual soul
अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥
कराणि
अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥ GGv7
THEY make, cause
कराणि
अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥ GGv7
शाक्त
शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7
relating to (about) Shakti
शाक्त
शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7
अक्षर
imperishable
(also: word)
अक्षर
अङ्कुर
flame, light
दीपाङ्कुर ग्राहिणम्
अङ्कुरः अङ्कुरम् A sprout, shoot, blade; ‘a little bloomed flower;’ oft. in comp. in the sense of ‘pointed’, ‘sharp’ (Apte p23)
अतः
अतः
THEREFORE
अत्र
अत्र
HERE
अथ
now
अथ
A particle used at the beginning of works mostly as a sign of auspiciousness and translated by here now begins
अथ
अथ
THEN
Here now begins (see Apte p52)
First word in the Guru Gita
अथ ध्यानम्
Now meditation.
अथ ध्यानम्
अथ श्री गुरुगीता प्रारम्भः
Now the Guru Gita begins.
अथ श्री गुरुगीता प्रारम्भः
अद्य
अद्य
TODAY
अधः
अधः
DOWN
अधुना
अधुना
NOW
अध्यापकः
अध्यापकः
TEACHER
अनेक
many
अनेक
not one, more than one, many Ap p116
अन्तः
अन्तः
INSIDE
अन्य
अन्य
OTHER, ANOTHER,
OTHER THAN, DIFFERENT
अन्यानि
शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7
others
अन्यानि (plural of अन्यन् )
शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7
अपभ्रंशः
अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥
downfall; falling down or away; a fall (Apte p143)
अपभ्रंशः √भ्रंश्
अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥
अविज्ञाय
गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8
Without knowing
गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8
अस्ति
अस्ति
IS
(ind.)
अस्य
This
अहम्
अहम्
I
(also I am; the “am” is implied)
आगम
शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7
treatises, scriptures
आगम
शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7
आत्मा , आत्मन्
Consciousness, Self
आत्मा
आदिकानि
वेदशास्त्रपुराणानि इतिहासादिकानि च । GGv6
others
आदिकानि
वेदशास्त्रपुराणानि इतिहासादिकानि च । GGv6
आदीनि
शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7
and so on (etc.)
आदीनि
शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7
इच्छा
Wish
इतिहास
इतिहासादिकानि च GGv6
history
[from इति-ह-आस; so it has been]
इतिहासः
इतिहासादिकानि च GGv6; History, legendary, or traditional (Apte p382)
इतिहास
वेदशास्त्रपुराणानि इतिहासादिकानि च । GGv6
history
from इति-ह-आस; so it has been
इतिहास
वेदशास्त्रपुराणानि इतिहासादिकानि च । GGv6
इदानीम्
इदानीम्
NOW
इह
अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥ GGv7
here (ind.)
इह (see Apte p391) time, place, direction
अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥ GGv7
उच्चाटन
मन्त्रयन्त्रादिविद्याश्च स्मृतिरुच्चाटनादिकम् GGv6
magical incantations
उच्चाटन
मन्त्रयन्त्रादिविद्याश्च स्मृतिरुच्चाटनादिकम् GGv6
उत्कीर्ण
scattered
उत्कीर्ण (p p)
उत्कॄ utkr̥̄ 6 U 1 To scatter upwards throw up pile up or heap Ap p404
उदयो
उदयः
उदयो यत्प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥ GGv10
arising, become visible
उदयः / उदयो
उदयो यत्प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥
He by whose light (true knowledge) arises is referred to by the word “Guru.”
उदयो
उदयः
उदयो यत्प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥ GGv10
arising, become visible
उदयः / उदयो
उदयो यत्प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥ GGv10
उपकारकः
लोकोपकारकः प्रश्नो न केनापि कृतः पुरा GGv4
helpful
उपकारकः
उपकारक a Doing service or favour, helping, contributing to assisting, productive of good results (Apte p440)
उपकारकः
लोकोपकारकः प्रश्नो न केनापि कृतः पुरा GGv4
helpful
उपकारकः
उपकारक a Doing service or favour, helping, contributing to assisting, productive of good results (Apte p440)
उपरि
उपरि
UP
उवाच
said
उवाच
उवाच
said
उवाच
ऋषिः
Seer
(they are the sages to whom the Vedic hymns were revealed)
ऋषिः
कति
कति
HOW MANY?
यावत् आवश्यकं तावत्
(as much as is needed)
कथम्
कथम्
HOW?
कथम् अस्ति भवान
कथ्यते
कथ्
उदयो यत्प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥ GGv10
is called
(to tell)
कथ् / कथ्यते
उदयो यत्प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥
He by whose light (true knowledge) arises is referred to by the word “Guru.”
कथ्यते
कथ्
उदयो यत्प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥ GGv10
is called
कथ् - To tell, relate, narrate, communicate
कथ्यते 1 To be called -2 To be regarded or considered as (Apte p526)
उदयो यत्प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥ GGv10
कथ् / कथ्यते
कदा
कदा
WHEN?
ह्यः , अद्य , श्वः
कमल
lotus
कमल
कराणि
अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥
THEY do, make, cause
कराणि (plural)
अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥
कर्तव्यो
तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः GGv9
should be done
कर्तव्यो
तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः GGv9
कारणम्
cause
कारणम्
कार्याणम्
कार्याणम्
CAR
कालः
कालः
TIME
किमर्थम्
किमर्थम्
WHY?
कीदृश
कीदृश
WHAT KIND?
कीलकम्
the letter which acts as a nail to keep the mantra firm and steady.
कुतः
कुतः
WHY? / FROM WHERE?
कुत्र
कुत्र
WHERE?
अत्र , तत्र , सर्वत्र
कुत्र
कुत्र
WHERE
कुत्रास्ति
कुत्रास्ति
WHERE IS ?
कुमारः
कुमारः
a young person, boy; prince
कुरु
त्वं कृपां कुरु मे स्वामिन्नमामि चरणौ तव GGv3
you do, make, grant (request)
कुरु
त्वं कृपां कुरु मे स्वामिन्नमामि चरणौ तव GGv3
कुरु
त्वं कृपां कुरु मे स्वामिन्नमामि चरणौ तव GGv3
you do, make, grant (request)
कुरु
त्वं कृपां कुरु मे स्वामिन्नमामि चरणौ तव GGv3
कृतः
लोकोपकारकः प्रश्नो न केनापि कृतः पुरा ॥ ४ ॥ GGv4
made
कृतः
लोकोपकारकः प्रश्नो न केनापि कृतः पुरा ॥ ४ ॥ GGv4
कृतः
made
कृतः
न केनापि कृतः पुरा GGv4
केन
by which?
केन
kena ind By what ? whence, how, why; Name of one of the old principal Upaniṣads
केन
by which?
केन
kena ind By what ? whence, how, why; Name of one of the old principal Upaniṣads
केन मार्गेण भो स्वामिन्
By which path, O Lord
केन मार्गेण भो स्वामिन् GGv3
केनापि
केन + अपि = by anyone + even
केनापि
न केनापि कृतः पुरा GGv4
केनापि
लोकोपकारकः प्रश्नो न केनापि कृतः पुरा ॥ ४ ॥ GGv4
केन + अपि
by anyone + even
केनापि
लोकोपकारकः प्रश्नो न केनापि कृतः पुरा ॥ ४ ॥ GGv4
कैलास
Name of a mountain
कैलासः
Name of a mountain, peak of the Himalayas and residence of Shiva
कैलास
Name of a mountain
कैलासः
Name of a mountain, peak of the Himalayas and residence of Shiva
कैलासशिखरे रम्ये
On the summit of beautiful Mount Kailas
कैलासशिखरे रम्ये GGv1
क्रों
Nail
गायका
गायका
SINGER (fem)
गायकः (m)
गीता
The name of sacred writings in verse form
गीता vs गीत
A name given to certain sacred writings in verse, often in the form of a dialogue which are devoted to the exposition of particular religious and theosophical doctrines
गुरु
The word Guru is made of two syllables:
‘gu’ means darkness or ignorance.
‘ru’ means light or knowledge that removes delusion.
Therefore, the word Guru only applies to an enlightened person.
And not to any other teacher.
| गुरुः
An enlightened teacher, preceptor; God
गुरु+तत्त्वं
गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8
Guru + principle
गुरु+तत्त्वं
गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8
गुरुदीक्षां प्रदेहि मे
Please give me Guru-initiation
गुरुदीक्षां प्रदेहि मे GGv2
गुरुपदं
Guru + feet / state
गुरुपदम्
गुरुपदं
Guru + feet / state
गुरुपदम्
गुरुर् बुद्ध्यात्मनो नान्यत्
गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9
The Guru is not different from (knowing) Consciousness
गुरुर् बुद्ध्यात्मनो नान्यत्
गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9
गूढ
गूढविद्या जगन्माया देहे चाज्ञानसम्भवा । GGv10
Secret
गूढ
गूढविद्या जगन्माया देहे चाज्ञानसम्भवा । GGv10
The secret knowledge of world illusion, which originates from ignorance, (is) in the body.
गूढ
गूढविद्या जगन्माया देहे चाज्ञानसम्भवा । GGv10
Secret
गूढ
गूढविद्या जगन्माया देहे चाज्ञानसम्भवा । GGv10
ग्राहिणम्
perceived as
तद् द्योतं पदशाम्भवं तु चरणं दीपाङ्कुर ग्राहिणम् ।
ग्राहिन् 1 Seizing, taking, holding -2 Picking, gathering -3 Containing -4 Drawing, attracting, alluring -5 Obtaining, gaining -6 Searching through, scrutinizing -7 Choosing, selecting -8 Perceiving, observing -9 Accepting (Apte p680)
ग्राहिणम्
perceived as
तद् द्योतं पदशाम्भवं तु चरणं दीपाङ्कुर ग्राहिणम् ।
ग्राहिन् 1 Seizing, taking, holding -2 Picking, gathering -3 Containing -4 Drawing, attracting, alluring -5 Obtaining, gaining -6 Searching through, scrutinizing -7 Choosing, selecting -8 Perceiving, observing -9 Accepting (Apte p680)
चतुर्
four
चतुर्
चतुर्
four
चतुर्
चरणम्
foot
चरणम् चरणः
a foot; a support, pillar, prop; the root of a tree; a single line of a stanza; a quarter (Apte p699)
चरणम्
foot
चरणम् चरणः
a foot; a support, pillar, prop; the root of a tree; a single line of a stanza; a quarter (Apte p699)
चरते
गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8
(those) practices
चरते
गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8
चिरम्
चिरम्
FOR A LONG TIME
चेत
चेत
IF
चेतसाम्
अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥
(of) minds
(plural)
चेतसाम् , from चेतस् (neuter; Apte p708)
अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥
छन्दस्
prosody; free will
छन्दस्
छात्रः
छात्रः
STUDENT
जगत्
world
जगत्
जनाः
गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8
People
जनाः
गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8
जपस्
यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8
Mantra repetition
यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8
जपे विनियोगः
the purpose of repetition
जपे विनियोगः
जीवानां / जीवानाम्
अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥ GGv7
(of) beings
जीवानां / जीवानाम्
अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥ GGv7
तच्छृणुष्व
तच्छृणुष्व वदाम्यहम् GGv5
तत् + शृणुष्व = it + listen
(Listen!)
तच्छृणुष्व
तच्छृणुष्व वदाम्यहम् GGv5
तच्छृणुष्व
दुर्लभं त्रिषु लोकेषु तच्छृणुष्व वदाम्यहम् । GGv5
तत् + शृणुष्व
it + listen = LISTEN TO IT
तच्छृणुष्व
दुर्लभं त्रिषु लोकेषु तच्छृणुष्व वदाम्यहम् । GGv5
तत्र
तत्र
THERE
तत्र किम् अस्ति
तत्र किम् अस्ति
WHAT IS (THAT) THERE?
तत्रास्ति
तत्रास्ति
IS THERE
तथैव
यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8
in a like manner
यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8
तद्
That
(referring to something not present)
तपो
यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8
Austerities
यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8
तल्लाभार्थं
तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः GGv9
तत्+लाभ+अर्थं
that+attaining+for
for attaining that
तल्लाभार्थं
तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः GGv9
तीर्थम्
यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8
places of pilgrimage
यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8
तु
indeed, only
तु
ind Never used at the beginning of a sentence but usually after the first word (Apte p776); on the contrary, on the other hand, nevertheless (undoubtedly)
तु
indeed, only
तु
ind Never used at the beginning of a sentence but usually after the first word (Apte p776); on the contrary, on the other hand, nevertheless (undoubtedly)
ते
गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8
Those
गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8
त्रिषु लोकेषु
दुर्लभं त्रिषु लोकेषु तच्छृणुष्व वदाम्यहम् । GGv5
(in) the three worlds
त्रिषु लोकेषु
दुर्लभं त्रिषु लोकेषु तच्छृणुष्व वदाम्यहम् । GGv5
त्रिषु लोकेषु
दुर्लभं त्रिषु लोकेषु GGv5
in the three worlds
त्रिषु लोकेषु , see also त्रैलोक्ये
दुर्लभं त्रिषु लोकेषु GGv5
त्वत्प्रीत्यर्थं
मम रूपासि देवि त्वं त्वत्प्रीत्यर्थं वदाम्यहम् GGv4
from love for you
त्वत्प्रीत्यर्थं
मम रूपासि देवि त्वं त्वत्प्रीत्यर्थं वदाम्यहम् GGv4
त्वत्प्रीत्यर्थं
मम रूपासि देवि त्वं त्वत्प्रीत्यर्थं वदाम्यहम् GGv4
from love for you
त्वत्प्रीत्यर्थं
मम रूपासि देवि त्वं त्वत्प्रीत्यर्थं वदाम्यहम् GGv4
दण्ड दीपः
दण्ड दीपः
TUBE LIGHT
दानम्
यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8
Charity
यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8
दिव्य
divine
दिव्य
दीक्षा
initiation
दीक्षा
दीक्षा
initiation
दीक्षा
दीपांकुर
lamp; flame, light
दीपांकुर
दीप + अङ्कुर
दीपांकुर
lamp; flame, light
दीपांकुर
दीप + अङ्कुर
दुर्लभं / दुर्लभम्
दुर्लभं त्रिषु लोकेषु तच्छृणुष्व वदाम्यहम् । GGv5
दुर् + लभं
difficult to obtain
दुर्लभं / दुर्लभम्
दुर्लभं त्रिषु लोकेषु तच्छृणुष्व वदाम्यहम् । GGv5
दुर्लभं त्रिषु लोकेषु
Difficult in the three worlds
दुर्लभं त्रिषु लोकेषु GGv6
दुर्लभं
दुर्लभं त्रिषु लोकेषु GGv5
दुर् + लभं = difficult to obtain
दुर्लभं
दुर्लभं त्रिषु लोकेषु GGv5
देवता
deity
देवता
देवेश
देव+ईश = God + Lord
देवेश
देवेश
देव+ईश = God + Lord
देवेश
देश भक्तः
देश भक्तः
PATRIOT
देह
body
देह
देहः देहम् 1 The body -2 A form shape bulk mass -3 A person an individual -4 An appearance a manifestation Ap p837
देही
GGv3
केन मार्गेण भो स्वामिन्देही ब्रह्ममयो भवेत् ।
one with a body,
a human being
देही - GGv3
देहः The body, A form shape, A person an individual -4 An appearance a manifestation (Apte p.837). देहिन् Incarnate, embodied. -m. 1 A living being, especially a man; त् -2 The soul, spirit (enshrined in the body) (Apte p.837)
देही
GGv3
केन मार्गेण भो स्वामिन्देही ब्रह्ममयो भवेत् ।
one with a body,
a human being
देही - GGv3
देहः The body, A form shape, A person an individual -4 An appearance a manifestation (Apte p.837). देहिन् Incarnate, embodied. -m. 1 A living being, especially a man; त् -2 The soul, spirit (enshrined in the body) (Apte p.837)
द्योतं
Illuminating
धनम् नास्ति
धनम् नास्ति
NO MONEY
धनस्यूतः
धनस्यूतः
COIN PURSE; WALLET
ध्यानम्
contemplate, meditate
ध्यायेद्
one should meditate
ध्यायेद्
ध्यायेद्
one should meditate
ध्यायेद्
न संशयः
गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9
no doubt, without doubt, beyond doubt
न संशयः
गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9
नमामि
त्वं कृपां कुरु मे स्वामिन्नमामि चरणौ तव GGv3
I bow
नमामि
त्वं कृपां कुरु मे स्वामिन्नमामि चरणौ तव GGv3
नमामि
त्वं कृपां कुरु मे स्वामिन्नमामि चरणौ तव GGv3
I bow
नमामि
त्वं कृपां कुरु मे स्वामिन्नमामि चरणौ तव GGv3
नर्तकी
नर्तकी
DANCER (f)
नर्तकः (m)
नाना
diverse
नाना (ind)
नान्यत्
गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9
no other, not different
नान्यत्
गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9
नान्यत्
गुरुं विना ब्रह्म नान्यत्सत्यं सत्यं वरानने ॥ ५ ॥
No other than — no + another
गुरुं विना ब्रह्म नान्यत्सत्यं सत्यं वरानने ॥ ५ ॥
नायकम्
leader, guide
नायकम्
नायक (a) Guiding, leading, conducting -कः 1 A guide, leader, conductor -2 A chief master, head, lord -3 A pre-eminent or principal person, distinguished personage -4 A general commander ETC (Apte p.889)
नायकम्
leader, guide
नायकम्
नायक (a) Guiding, leading, conducting -कः 1 A guide, leader, conductor -2 A chief master, head, lord -3 A pre-eminent or principal person, distinguished personage -4 A general commander ETC (Apte p.889)
नास्ति
नास्ति
IS NOT
निलयः
residing
निलयः
1 A hiding place, the lair or den of animals a nest of birds -2 A cellar -3 An abode residence house dwelling oft at the end of comp in the sense of living or residing in (Ap p921)
पत्र
petal
पत्र
पदशाम्भवं
state, belonging to Shiva
पद+शाम्भवं
पद - state, foot, mark +शाम्भवं - belonging to Shiva
पदशाम्भवं
state, belonging to Shiva
पद+शाम्भवं
पद - state, foot, mark +शाम्भवं - belonging to Shiva
परम्
supreme
परम्
परात्पर
higher than the highest
परात्पर
परात्पर
higher than the highest
परात्पर
परिवृत्त
surround
परिवृत्त
परिवृत्त***
पर्यपृच्छत
asked
पर्यपृच्छत
पर्यपृच्छत
asked
पर्यपृच्छत
पिता कुत्रास्ति
पिता कुत्रास्ति
WHERE IS FATHER?
पुनः
पुनः
AGAIN
पुरतः
पुरतः
IN FRONT
पुरा
before
पुरा , पुरतः
न केनापि कृतः पुरा GGv4
पुरा
लोकोपकारकः प्रश्नो न केनापि कृतः पुरा ॥ ४ ॥ GGv4
before (ind.)
पुरा
लोकोपकारकः प्रश्नो न केनापि कृतः पुरा ॥ ४ ॥ GGv4
पुराणानि
वेदशास्त्रपुराणानि GGv6
Purānas
(ancient legends)
पुराणानि
वेदशास्त्रपुराणानि GGv6
पुरुषार्थ
human + aim
पुरुषार्थ
पुरुष+अर्थ
पुरुषार्थ
human + aim
पुरुषार्थ
पुरुष+अर्थ
पृथिवी
पृथिवी
EARTH
पृष्ठतः
पृष्ठतः
BEHIND
प्रकाशः
प्रकाशः
LIGHT
प्रकाशेन
प्रकाशः
उदयो यत् प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥ GGv10
(by) light
प्रकाशः / प्रकाशेन
उदयो यत् प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥
He by whose light (true knowledge) arises is referred to by the word “Guru.”
प्रकाशेन
प्रकाशः
उदयो यत् प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥ GGv10
(by) light
प्रकाशः / प्रकाशेन
उदयो यत् प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥ GGv10
प्रणम्य
having bowed
प्रणम्य
प्रणम् 1P 1 To bow down, salute, make a low obeisance, to be humble (Apte p.1064)
प्रणम्य
having bowed
प्रणम्य
प्रणम् 1P 1 To bow down, salute, make a low obeisance, to be humble (Apte p.1064)
प्रणम्य पार्वती भक्त्या
Parvati, having bowed with devotion
प्रणम्य पार्वती भक्त्या
प्रत्यक्ष
visible
प्रत्यक्षाक्षरविग्रहं गुरुपदं ध्यायेद्विभुं शाश्वतम् ॥
(a) perceptible to the eye, visible; present in sight before the eye; cognizable by any organ of sense; distinct, evident clear; direct, immediate (Apte p1085) प्रत्यक्षम् - perception, evidence, etc.
प्रत्यक्ष
visible
प्रत्यक्षाक्षरविग्रहं गुरुपदं ध्यायेद्विभुं शाश्वतम् ॥
(a) perceptible to the eye, visible; present in sight before the eye; cognizable by any organ of sense; distinct, evident clear; direct, immediate (Apte p1085) प्रत्यक्षम् - perception, evidence, etc.
प्रदेहि
please give
प्रदेहि
प्रदेहि
please give
प्रदेहि
प्रयत्नः
तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः GGv9
प्रयत्नः
प्र+यत्नः
(a prefix) extra+effort
प्रयत्नः
तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः GGv9
प्रश्नो , प्रश्नः
लोकोपकारकः प्रश्नो न केनापि कृतः पुरा GGv4
question
प्रश्नो
प्रश्नः 1 A question, query, an inquiry, interrogation; -2 A judicial inquiry or investigation -3 A subject of controversy controverted or disputed point (Apte p1114)
प्रश्नो , प्रश्नः
लोकोपकारकः प्रश्नो न केनापि कृतः पुरा GGv4
question
प्रश्नो
प्रश्नः 1 A question, query, an inquiry, interrogation; -2 A judicial inquiry or investigation -3 A subject of controversy controverted or disputed point (Apte p1114)
प्रातः
प्रातः
IN THE MORNING
प्रारम्भः
Begins
प्रारम्भः
Beginning, commencement
प्रीति
प्रीतिः
मम रूपासि देवि त्वं त्वत्प्रीत्यर्थं वदाम्यहम् GGv4
love
प्रीति – मम रूपासि देवि त्वं त्वत्प्रीत्यर्थं वदाम्यहम् GGv4
प्रीतिः f Pleasure, happiness, satisfaction, delight, gladness, joy, gratification; -2 Favour, kindness -3 Love, affection, regard-5 Friendliness, amity (Apte p1137)
प्रीति
प्रीतिः
मम रूपासि देवि त्वं त्वत्प्रीत्यर्थं वदाम्यहम् GGv4
love
प्रीति – मम रूपासि देवि त्वं त्वत्प्रीत्यर्थं वदाम्यहम् GGv4
प्रीतिः f Pleasure, happiness, satisfaction, delight, gladness, joy, gratification; -2 Favour, kindness -3 Love, affection, regard-5 Friendliness, amity (Apte p1137)
बहिः
बहिः
OUTSIDE
बालिका
बालिका
GIRL
बालिका अत्रास्ति
बालिका अत्रास्ति
THE GIRL IS HERE
बालिका कुत्रास्ति
बालिका कुत्रास्ति
WHERE IS THE GIRL?
बीजम्
Seed, The mystical letter forming the essential part of the Mantra of a deity.
बुद्धि+आत्मनो
गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9
from (the knowing) Consciousness
बुद्धि+आत्मनो
गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9
ब्रह्म+मय
GGv3
Brahman+full of = one with Brahman
ब्रह्म+मय - GGv3
केन मार्गेण भो स्वामिन्देही ब्रह्ममयो भवेत् ।
ब्रह्म+मय
GGv3
Brahman+full of = one with Brahman
ब्रह्म+मय - GGv3
केन मार्गेण भो स्वामिन्देही ब्रह्ममयो भवेत् ।
भक्ति
devotion
भक्ति
भक्तिः 1 Separation partition division -2 A division portion share -3 a Devotion, attachment, loyalty, faithfulness -4 Reverence, service, worship, homage ETC. (Apte p.1180)
भक्ति
devotion
भक्ति
भक्तिः 1 Separation partition division -2 A division portion share -3 a Devotion, attachment, loyalty, faithfulness -4 Reverence, service, worship, homage ETC. (Apte p.1180)
भगवान्
God
भगवान्
भगवान्
भगवान्
GOD
भवतः पिता कुत्रास्ति
भवतः पिता कुत्रास्ति
WHERE IS YOUR FATHER?
भो
GGv3
केन मार्गेण भो स्वामिन्देही ब्रह्ममयो भवेत् ।
O!
भो - GGv3
ind A vocative particle used in addressing persons (Apte p1213)
भो
GGv3
केन मार्गेण भो स्वामिन्देही ब्रह्ममयो भवेत् ।
O!
भो - GGv3
ind A vocative particle used in addressing persons (Apte p1213)
भ्रान्त
अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥ GGv7
deluded
भ्रान्त
अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥ GGv7
मनीषिन् / मनीषिभिः
तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः GGv9
wise / by the wise
मनीषिन् / मनीषिभिः
तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः GGv9
मन्त्र
A word or sound repeated
मन्त्रः
मन्दिरम्
मन्दिरम्
TEMPLE
(also house, mansion, place, abode, town, etc.)
मम
my
मम
मम
my
मम
मय
GGv3
केन मार्गेण भो स्वामिन्देही ब्रह्ममयो भवेत् ।
An affix, used to indicate made of consisting or composed of, full of.
मय - GGv3
केन मार्गेण भो स्वामिन्देही ब्रह्ममयो भवेत् ।
मय
GGv3
केन मार्गेण भो स्वामिन्देही ब्रह्ममयो भवेत् ।
An affix, used to indicate made of consisting or composed of, full of.
मय - GGv3
केन मार्गेण भो स्वामिन्देही ब्रह्ममयो भवेत् ।
माता कुत्रास्ति
माता कुत्रास्ति
WHERE IS MOTHER?
मार्ग
GGv3
केन मार्गेण भो स्वामिन्देही ब्रह्ममयो भवेत् ।
path
मार्ग - GGv3
A way, road, path; a course, passage; search, inquiry, investigation.
मार्ग
GGv3
केन मार्गेण भो स्वामिन्देही ब्रह्ममयो भवेत् ।
path
मार्ग - GGv3
A way, road, path; a course, passage; search, inquiry, investigation.
मार्जनी
मार्जनी
ERASER
(for whiteboard or blackboard)
मूढास्
गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8
Fools
गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8
मे
to me, my
मे
(20vGG)
मे
to me, my
मे
(20vGG)
यज्ञो
यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8
Worship
यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8
यन्त्र
वेदशास्त्रपुराणानि इतिहासादिकानि च । GGv6
amulet
यन्त्र
वेदशास्त्रपुराणानि इतिहासादिकानि च । GGv6
यन्त्र
मन्त्रयन्त्रादिविद्याश्च स्मृतिरुच्चाटनादिकम् GGv6
amulet
यन्त्र
मन्त्रयन्त्रादिविद्याश्च स्मृतिरुच्चाटनादिकम् GGv6
रम्ये
(on the) beautiful
रम्ये
रम्ये
(on the) beautiful
रम्ये
लोकः
लोकोपकारकः प्रश्नो न केनापि कृतः पुरा GGv4
world
लोकः
लोकः 1 The world, a division of the universe; -2 The earth, terrestrial world, -3 The human race mankind (Apte p1373)
लोकः
लोकोपकारकः प्रश्नो न केनापि कृतः पुरा GGv4
world
लोकः
लोकः 1 The world, a division of the universe; -2 The earth, terrestrial world, -3 The human race mankind (Apte p1373)
लोकोपकारकः प्रश्नो
helpful to the three worlds
लोकोपकारकः प्रश्नो GGv5
लोकः + उपकारकः प्रश्नो
वदतु
वदतु
WHAT DO YOU SAY?
or PLEASE SAY/SPEAK
वदामि, वदाम्यहम्
मम रूपासि देवि त्वं त्वत्प्रीत्यर्थं वदाम्यहम् GGv4
I speak, say
वदामि
मम रूपासि देवि त्वं त्वत्प्रीत्यर्थं वदाम्यहम् GGv4
वदामि, वदाम्यहम्
मम रूपासि देवि त्वं त्वत्प्रीत्यर्थं वदाम्यहम् GGv4
I speak, say
वदामि
मम रूपासि देवि त्वं त्वत्प्रीत्यर्थं वदाम्यहम् GGv4
वरानने
सत्यं सत्यं वरानने GGv5
O beautiful one
वरानने
सत्यं सत्यं वरानने GGv5
वायुः सर्वत्रास्ति
वायुः सर्वत्रास्ति
AIR/WIND IS
EVERYWHERE
विग्रहं
form
विग्रहम्
विग्रहं
प्रत्यक्षाक्षरविग्रहं गुरुपदं (GG Intro)
form
विग्रहम् - विग्रहः
प्रत्यक्षाक्षरविग्रहं गुरुपदं 1 Stretching out, extension, expansion -2 Form, figure shape -3 The body -8 A part portion division (Apte p1429)
विद्या
मन्त्रयन्त्रादिविद्याश्च स्मृतिरुच्चाटनादिकम् GGv6
knowledge, science
विद्या
मन्त्रयन्त्रादिविद्याश्च स्मृतिरुच्चाटनादिकम् GGv6; 1 Knowledge learning lore science (Apte p1440)
विद्या
मन्त्रयन्त्रादिविद्याश्च स्मृतिरुच्चाटनादिकम् ॥ ६ ॥ GGv6
knowledge, science
विद्या
मन्त्रयन्त्रादिविद्याश्च स्मृतिरुच्चाटनादिकम् ॥ ६ ॥ GGv6
विध
kind, manner
विध
1 Kind sort as in बहुविध नाना- विध -2 Mode manner form -3 Fold, at the end of comp especially after numerals त्रिविध अष्टविध &c -4 The food of elephants -5 Prosperity -6 Penetration
विध
kind, manner
विध
1 Kind sort as in बहुविध नाना- विध -2 Mode manner form -3 Fold, at the end of comp especially after numerals त्रिविध अष्टविध &c -4 The food of elephants -5 Prosperity -6 Penetration
विधानम्
arranging
विधानम्
विना
गुरुं विना ब्रह्म नान्यत्सत्यं सत्यं वरानने ॥ ५ ॥
Without
गुरुं विना ब्रह्म नान्यत्सत्यं सत्यं वरानने ॥ ५ ॥
विनियोगः
Purpose
विभुं , विभुम्
all-pervading
विभुम्
विभुं , विभुम्
all-pervading
विभुम्
विविधानि
शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7
various
विविधानि
शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7
विश्व
omnipresent
विश्व
omnipresent (all-pervading, all, whole, entire, universal Ap p1475)
वेदा
वेदशास्त्रपुराणानि GGv6
The Vedas
(ancient scriptures)
वेदा
वेदशास्त्रपुराणानि GGv6
व्यजनः
व्यजनः
FAN
व्रतम्
यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8
Vows
यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8
शब्देन
शब्दः
उदयो यत्प्रकाशेन गुरु शब्देन कथ्यते ॥ १० ॥ GGv10
(by the) sound / word
शब्दः / शब्देन
उदयो यत्प्रकाशेन गुरु शब्देन कथ्यते ॥ १० ॥
He by whose light (true knowledge) arises is referred to by the word “Guru.”
शब्देन
शब्दः
उदयो यत्प्रकाशेन गुरु शब्देन कथ्यते ॥ १० ॥ GGv10
(by the) sound / word
शब्दः / शब्देन
उदयो यत्प्रकाशेन गुरु शब्देन कथ्यते ॥ १० ॥ GGv10
शाश्वतम्
eternal
शाश्वतम्
शाश्वतम्
eternal
शाश्वतम्
शास्त्र
वेदशास्त्रपुराणानि GGv6
Shāstras
(religious books)
शास्त्र
वेदशास्त्रपुराणानि GGv6
शिखरे
(on the) summit
शिखरे
शिखरे
(on the) summit
शिखरे
शैव
शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7
relating to (about) Shiva
शैव
शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7
श्री
excellent, a mark of respect
श्री
often used as an honorific prefix to the names of deities, persons, and works
श्रीगुरुप्रसादसिद्ध्यर्थे जपे विनियोगः
The purpose of repeating (it) is to obtain the Guru’s grace.
श्रीगुरुप्रसादसिद्ध्यर्थे जपे विनियोगः
श्वः
श्वः
TOMORROW
संधान
union
संधान
संधानम् 1 Joining, uniting 2 Union, junction, combination -3 Mixing, compounding of medicines &c -4 Restoration, repairing etc (Apte p.1621)
संधान
union
संधान
संधानम् 1 Joining, uniting 2 Union, junction, combination -3 Mixing, compounding of medicines &c -4 Restoration, repairing etc (Apte p.1621)
सङ्गणकः
सङ्गणकः
COMPUTER
सत्यं सत्यं न संशयः ।
गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9
This is beyond doubt the truth, the Absolute truth.
सत्यं सत्यं न संशयः ।
गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9
सत्यं सत्यं वरानने
This is the truth, this is the truth, O beautiful one.
सत्यं सत्यं वरानने GGv6
सत्यं सत्यं
सत्यं सत्यम्
गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9
the Absolute Truth
सत्यं सत्यं (doubled words intensify)
गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9
सत्यं
गुरुं विना ब्रह्म नान्यत्सत्यं सत्यं वरानने ॥ ५ ॥
truth
सत्यं , सत्म
गुरुं विना ब्रह्म नान्यत्सत्यं सत्यं वरानने ॥ ५ ॥
सदाशिव
सदा = Always, ever, perpetually
+ शिव Lord Shiva
सदाशिव
सम्भवा
संभवः
गूढविद्या जगन्माया देहे चाज्ञानसम्भवा । GGv10
originating, born
संभवः (Apte p1650) / सम्भवा
गूढविद्या जगन्माया देहे चाज्ञानसम्भवा । GGv10
The secret knowledge of world illusion, which originating from ignorance, (is) in the body.
सम्भवा
गूढविद्या जगन्माया देहे चाज्ञानसम्भवा । GGv10
originating, born
सम्भवा
गूढविद्या जगन्माया देहे चाज्ञानसम्भवा । GGv10
सर्वत्र
सर्वत्र
EVERYWHERE
सर्वत्रास्ति
सर्वत्रास्ति
IS EVERYWHERE
सर्वदा
सर्वदा
ALWAYS
सह
सह
WITH
सायम्
सायम्
IN THE EVENING
सिद्ध्यर्थे
(for) perfection
सैनिकः
सैनिकः
SOLDIER
स्तोत्र
A chant of praise
स्तोत्रम्
स्मृति
मन्त्रयन्त्रादिविद्याश्च स्मृतिरुच्चाटनादिकम् GGv6
Code of Laws
स्मृति
मन्त्रयन्त्रादिविद्याश्च स्मृतिरुच्चाटनादिकम् GGv6
स्व
One’s own
स्वच्छन्दमात्मेच्छया
स्व + छन्दस् + आत्मन् + इच्छा
one’s own + free will +
Self + wish
स्वामिन्
GGv3
Lord
GGv3 - स्वामिन्
Apte 1743 - केन मार्गेण भो स्वामिन्देही ब्रह्ममयो भवेत् ।
स्वामिन्
GGv3
Lord
GGv3 - स्वामिन्
Apte 1743 - केन मार्गेण भो स्वामिन्देही ब्रह्ममयो भवेत् ।
हस्तघटी
हस्तघटी
WRIST WATCH
हि
तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः GGv9
surely, indeed
1 To send forth impel; -3 To excite incite urge -4 To promote further -5 To gratify please exhilarate -6 To go or proceed (Apte p1757)
हि
तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः GGv9
ह्यः
ह्यः
YESTERDAY
ॐ
The sound “Om”
ॐ
The sacred syllable om uttered as a holy exclamation at the beginning and end of a reading of the Vedas ओम्