Sanskrit Stories Vocabulary Flashcards
अतीव
काकस्य अतीव सन्तोषः भवति ।
very
Apte p49: ind 1 Exceedingly, excessively, very 2 Surpassing
काकस्य अतीव सन्तोषः भवति ।
अत्र
अत्र पश्यति । जलं नास्ति ।
here
Apte p51: ind 1 In this place, here
अत्र पश्यति । जलं नास्ति ।
अन्यत्र
अन्यत्र गच्छति ।
elsewhere
Apte p131: (other meanings according to context)
अन्यत्र गच्छति ।
अस्ति
एकः काकः अस्ति ।
is
(he/she/it)
एकः काकः अस्ति ।
आगच्छति
जलम् उपरि उपरि आगच्छति ।
comes
(he/she/it)
जलम् उपरि उपरि आगच्छति ।
आनयति
पुनः गच्छति । शिलाखण्डम् आनति ।
brings / picks up
(he/she/it)
Apte p933: To carry, lead, bring, convey, take, conduct 1P - √नी
पुनः गच्छति । शिलाखण्डम् आनति ।
आवश्यकम्
जलम् आवश्यकम् ।
need
Apte p361: 1 Necessity, inevitable act or duty.
जलम् आवश्यकम् ।
इति
… इति काकः चिन्तयति ।
thus, therefore
Apte p382; ind
… इति काकः चिन्तयति ।
उपरि
जलम् उपरि उपरि आगच्छति ।
above, over, up
Apte p458: ind (see for other meanings)
जलम् उपरि उपरि आगच्छति ।
उपायं
( उपायः )
सः एकम् उपायं करोति ।
a plan; means of success
Apte p474: 1 a means of expedient remedy; a mode, way, stratagy
सः एकम् उपायं करोति ।
एकं / एकः
( एक )
सः एकम् उपायं करोति ।
one
Apte p498: 1 One, single, alone, only 3 The same one, identical
सः एकम् उपायं करोति ।
एव
किन्तु घटे स्वल्पम् एव जलम् अस्ति ।
very (little water)
Apte p501: ind, (a particle use to emphasize) 1 Just, quite, exactly
किन्तु घटे स्वल्पम् एव जलम् अस्ति ।
कथं
जलं कथं पिबामि
how
ind
जलं कथं पिबामि
करोति
काकः किं करोति
does
(he/she/it)
the verb to do
काकः किं करोति
कष्टेन
काकः कष्टेन बहुदूरं गच्छति ।
difficulty
(by, which, through)
Apte p551: कष्ट - 1 Evil, difficulty, misery, suffering, hardship, pain
काकः कष्टेन बहुदूरं गच्छति ।
काकः
चतुरः काकः
(a / the) crow
Apte p553: A crow; काकी - a female crow; काकम् - a flock of crows
चतुरः काकः
काकस्य
काकस्य पिपासा ।
the crow’s
(belonging to the crow)
काकस्य पिपासा ।
कालः
तदा ग्रीष्मकालः ।
time
Apte p567: time in general; a period of time; the weather (etc. etc.)
तदा ग्रीष्मकालः ।
किं / किम्
काकः किं करोति
what
See Apte p527 for कथम् - 1 How, in what way, in what manner, etc.
काकः किं करोति
किन्तु
किन्तु घटे स्वल्पम् एव जलम् अस्ति ।
but
ind
किन्तु घटे स्वल्पम् एव जलम् अस्ति ।
किल
काकः चतुरः किल ?
indeed, certainly
Apte p573: ind 1 Verily, indeed, assuredly, certainly, etc. etc.
काकः चतुरः किल ?
कुत्र
कुत्रापि जलं नास्ति ।
where
Apte p581: ind 1 Where, in which place 2 In which case; (etc.)
कुत्रापि जलं नास्ति ।
कुत्रापि
कुत्रापि जलं नास्ति ।
somewhere / anywhere
See Apte p155 for अपि; See p581 for कुत्र
कुत्रापि जलं नास्ति ।
गच्छति
काकः कष्टेन बहुदूरं गच्छति ।
(he/she/it)
goes
Apte p648: 1 To go, move in general 2 To depart, set forth √गम् 1P
काकः कष्टेन बहुदूरं गच्छति ।
ग्रीष्म / ग्रीष्मः
तदा ग्रीष्मकालः ।
hot
Apte p681: (adj) hot, warm; ग्रीष्मः (noun) the summer, hot season
तदा ग्रीष्मकालः ।
ग्रीष्मकालः
तदा ग्रीष्मकालः ।
summer time; the hot season
ग्रीष्म + कालः
तदा ग्रीष्मकालः ।
घटं ( घटः )
तत्र सः एकं घटं पश्यति ।
a pot
Apte p683: 1 A large earthen water jar, pitcher jar, watering pot
तत्र सः एकं घटं पश्यति ।
घटे
किन्तु घटे स्वल्पम् एव जलम् अस्ति ।
in the pot
See घटः
किन्तु घटे स्वल्पम् एव जलम् अस्ति ।
चतुरः ( चतुर )
चतुरः काकः
clever
Apte p695: 1 Clever, skilful, ingenious, sharp-witted -2 Quick, swift.
चतुरः काकः
चिन्तयति
इति काकः चिन्तयति ।
pondered, reflected
(he/she/it)
Apte p710: to think, consider…remember…etc √चिन्त् 10U
इति काकः चिन्तयति ।
जलम्
जलम् आवश्यकम् ।
water
Apte p731: water, etc. etc.
जलम् आवश्यकम् ।
तत्र
तत्र पश्यति । जलं नास्ति ।
there
Apte p755: In that place, on that occasion, in that case, then, etc.
तत्र पश्यति । जलं नास्ति ।
तदा
तदा ग्रीष्मकालः ।
then,
at that time
Apte p757: ind 1 Then, at that time 2 in that case, Therefore, hence
तदा ग्रीष्मकालः ।
दूरं ( दूर )
काकः कष्टेन बहुदूरं गच्छति ।
far away
Apte p828: Distant, remote, far off; very high up; deeply far below, etc
काकः कष्टेन बहुदूरं गच्छति ।
नास्ति
जलं नास्ति ।
is not
न + अस्ति
जलं नास्ति ।
पश्यति
अत्र पश्यति ।
(he/she/it)
sees
Apte p1000: what sees…; Apte p830/831 √दृश् 1P to see, view, etc.
अत्र पश्यति ।
पिपासा
काकस्य पिपासा ।
thirst
Apte p1023; Nf
काकस्य पिपासा ।
पिबति
काकः सन्तोषेण जलं पिबति ।
drinks
(he/she/it)
Apte p1000: to drink; to kiss; inhale; feast the eyes on. √पा 1P
काकः सन्तोषेण जलं पिबति ।
पिबामि
जलं कथं पिबामि ?
I drink
Apte p1000: to drink; to kiss; inhale; feast the eyes on. √पा 1P
जलं कथं पिबामि ?
पुनः
पुनः घटे स्थापयति ।
again
Apte p1031: पुनर् ind 1 Again, once more, anew
पुनः घटे स्थापयति ।
बहु
काकः कष्टेन बहुदूरं गच्छति ।
very, great, etc.
Apte p1160: 1 Much, plentiful, abundant, great; frequented, repeated…
काकः कष्टेन बहुदूरं गच्छति ।
बहुदूरं
काकः कष्टेन बहुदूरं गच्छति ।
very far away
काकः कष्टेन बहुदूरं गच्छति ।
भवति
काकस्य अतीव सन्तोषः भवति ।
(he/she/it)
is
See Apte p1203 for many meanings: √भू to be, become 1P
काकस्य अतीव सन्तोषः भवति ।
शिलाखण्डम्
शिलाखण्डम् आनयति ।
शिला - stone
खण्डम् - broken, piece
Apte p1553: 1 A stone, rock 2 A grind stone, etc. / p635: broken, etc.
शिलाखण्डम् आनयति ।
सः
तत्र सः एकं घटं पश्यति ।
he
masculine pronoun, singular, तत्
तत्र सः एकं घटं पश्यति ।
सन्तोषेण
( संतोषः )
काकः सन्तोषेण जलं पिबति ।
satisfied, contented
Apte p1618: 1 Satisfaction, contentment; 2 Pleasure, delight, joy
काकः सन्तोषेण जलं पिबति ।
स्थापयति
पुनः घटे स्थापयति ।
to put or place
(he/she/it)
See Apte p1719 for several references: √स्था 1P/A
पुनः घटे स्थापयति ।
स्वल्पम्
किन्तु घटे स्वल्पम् एव जलम् अस्ति ।
very small, little
Apte p1741: 1 VS, little, minute 2 Trifling insignificant 3 Brief short
किन्तु घटे स्वल्पम् एव जलम् अस्ति ।