SGA Vocabulary #2 Flashcards
तेजस्वि
तेजस्वि
BRILLIANT, energetic, powerful, illuminating
भुनक्तु
NOURISH
इति
THUS
(often indicates a quotation)
मुखे
मुखे
IN MOUTH / FACE
मुखम् - mouth, face, etc. (p.1275)
षडङ्गादि वेदो मुखे शास्त्र विद्या - GAv3
पुण्य
पुण्य
VIRTUE
पुण्यम् - NS4
किम् करोति भवान्
किम् करोति भवान्
WHAT DO YOU DO?
(literally) What - to do - you?
गमय
गमय
LEAD (TO)
वीर्यम्
वीर्यम्
ENERGY, POWER,
STRENGTH, VIGOR
extreme enthusiasm
ज्योतिः
ज्योतिः
LIGHT
देव / देवता
देव / देवता
GOD
पठेत्
पठेत्
READ, LEARN, STUDY
from पठ् (1 P)
गुरोरष्टकं यः पठेत् पुण्य देही - GAv9
सह
सह
TOGETHER
ind 1 With, together with, along with, accompanied by; -2 Together, simultaneously, at the same time; etc. (p.1661)
ॐ सह नाववतु । सह नौ भुनक्तु ।
मल
मल
IMPURITY; limiting condition
(p.1244)
संसारमलनाशार्थं भवपाशनिवृत्तये GGv157
जीवः सर्वमलान्मुक्तः स्वर्णवद् द्योतते स्वयम् ABv65
रेखा
रेखा
LINE
(p.1348)
अकथादित्रिरेखाब्जे सहस्रदलमण्डले । GGv58
नित्यम्
नित्यम्
ETERNALLY
…
धन्यः
धन्यः
ESTABLISHED
विदेशषु मान्यः स्वदेशेषु धन्यः - GAv4
विद्विषावहै
विद्विषावहै
CONFLICT
विद्विषाः an enemy or foe (p.1441)
अर्थम्
अर्थम्
FOR THE SAKE OF
संसारप्रतिबोधार्थं तस्मै श्रीगुरवे नमः GGv35
From अर्थः (p.226)
न
NO, NOT
ज्ञानचक्षुषा
ज्ञानचक्षुषा
EYE OF KNOWLEDGE, the mind’s eye
(p.744)
एकं च सर्वमात्मानम्
ईक्षते ज्ञानचक्षुषा ABv46
विवेकचक्षुषोऽमृतम् - eye of discrimination (GGv49)
सदाचार
सदाचार
GOOD CONDUCT
सद् + आचार
सदाचार वृत्तेषु न चान्यः GAv4
HOW DO YOU SAY, IN SANSKRIT:
HOW ARE YOU?
कथम् अस्ति भवान्
कथम् अस्ति भवान् (m)
कथम् अस्ति भवती (f)
यस्य
यस्य
WHOSE
GA5
HOW DO YOU SAY, IN SANSKRIT:
I AM FINE / GOOD.
अहं सम्यक् अस्मि
क्षमा
क्षमा
THE EARTH
1 Patience, forbearance, forgiveness; -2 The earth -3 The number one
क्षमा मण्डले भूप भूपाल वृन्दैः - GAv5
नौ
नौ
BOTH OF US
गुरुप्रेमानन्दाय
गुरुप्रेमानन्दाय
TO / FOR
GURUPREMANANDA
वर्धनम्
वर्धनम्
INCREASING, growing
वर्धन (p.1396)
स्वाश्रमं च स्वजातिं च स्वकीर्तिपुष्टिवर्धनम् । GGv20
लोपो
FORSAKE
लोपः
लोपः 1 Taking away deprivation robbing plundering -2 Loss destruction -3 Abolition cancellation annulment of customs disappearance disuse -4 Violation transgression -5 Want failure absence -6 Omission dropping -7 Elision dropping in gram -8 Being perplexed or confounded (p.1374)
निरर्थकम्
निरर्थकम्
MEANINGLESS, useless
गुरुभावः परं तीर्थमन्यतीर्थं निरर्थकम् GGv174
See Apte p.31 अजा
अहं सम्यक् अस्मि
अहं सम्यक् अस्मि
I AM FINE / GOOD.
यशो
यशो
FAME
यशस् a 1 Lovely, agreeable, worthy -2 Honoured -n Fame, reputation, glory, renown (p.1307)
यशो मे गतं दिक्षु दान प्रतापात् - GAv6
विमर्शः
विमर्शः
Deliberation, consideration, examination
(p.1459)
विमर्शः is from the Shiva Sutras; there it is defined as Self-awareness
भवान्
भवान्
YOU
(masculine)
शान्तिः
शान्तिः
PEACE
अर्थ
चार्थो
अर्थ चार्थो
WEALTH (AND WEALTH)
GG NS3
भवतः
भवतः
YOUR
लभेद् / लभेत
लभेद् / लभेत
ATTAIN
लभ् 1 Ā 1 To get, obtain, gain, acquire -2 To have, possess, be in possession of -3 To take, receive -4 To catch, take, or catch hold of -5 To find, meet with … etc. (p.1358)
लभेद् वाञ्छित अर्थं पदं ब्रह्म सङ्ज्ञम् - GAv9
गृहम्
MANSIONS
GA2
कर्तव्यः
कर्तव्यः
WHAT OUGHT TO BE DONE
गुरुलोपो न कर्तव्यः स्वच्छन्दो यदि वा भवेत् GGv102
कर्तव्य (p.540)
यत्
यत्
RESTORED
See Apte p.1299 for यत् 1 Ā 1 To attempt endeavour strive try usually with inf or dat -2 To strive after be eager or anxious for long for -3 To exert oneself persevere labour -4 To observe caution be watchful … etc.
जगद्वस्तु सर्वं करे यत् प्रसादात् - GAv6
WHAT ARE YOUR HOBBIES?
How do you say in Sanskrit?
WHAT ARE YOUR HOBBIES?
काः अभिरुचयः भवतः (?)
करवावहै
करवावहै
LET US DO / CREATE TOGETHER
गेहे / गेही
गेहे / गेही
(in) home / householder
अरण्ये न वा स्वस्य गेहे न कार्ये - GAv8
यतिर् भूपतिर् ब्रह्मचारी च गेही - GAv9
अस्मि
अस्मि
AM
पुष्पम्
पुष्पम्
FLOWER
मा
NOT
NOT; Lakshmi; mother;
- (verb)* to measure, compare, etc.
p. 1255
स्वस्य
स्वस्य
ONE’S OWN
अरण्ये न वा स्वस्य गेहे न कार्ये GA8
त्वनर्घ्ये
BUT INVALUABLE
BUT INVALUABLE
(due to sandhi) त्व becomes तु
so the whole word is BUT + INVALUABLE
न देहे मनो वर्तते मे त्वनर्घ्ये - GAv8
काः अभिरुचयः भवतः
काः अभिरुचयः भवतः (?)
What are your hobbies?
अभिरुच् - 1 A 1 To shine look finely … -2 To like desire … To be inclined to have a taste or liking for long desire or wish for (Apte p.182)
मुनिः
मुनिः
A SAGE, holy man,
saint, ascetic (p.1278)
भ्रमर
भ्रमर
A BEE (p.1215)
भवेद् भ्रमरकीटवत् ABv48
कीटभ्रमरवत्तत्र ध्यानं भवति तादृशम् ॥ GGv118
वाक् / वाक्यम्
वाक् / वाक्यम्
SPEECH / SENTENCE
वाकः (p.1406)
मन्त्रमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपा ॥ GGv76
न वाक्पाणिपादं न चोपस्थपायू NS2
करण शरीर
CAUSAL BODY
चान्यः
AND OTHER
GA4
प्रकाशः
प्रकाशः
Light, luster, splendor, brightness, manifestation
(p.1053)
यत्सत्येन जगत्सत्यं यत्प्रकाशेन भाति तत् GGv36
असतो
(from) delusion
अधीतम्
अधीतम्
ATTAINMENTS, STUDY
कार्यैक
कार्यैक
PURPOSE
निर्
WITHOUT
जीवन्मुक्त
जीवन्मुक्त
LIBERATED WHILE LIVING
जीवन्मुक्तस्तु तद्विद्वान् ABv48
अहं सङ्गितं रोचे ।
अहं सङ्गितं रोचे ।
I LIKE MUSIC.
(literally: I - music - like.)
अस्तु
अस्तु
may it be
let it be
मन्
मे
मद्
मम
मा
ME, MINE, MY
नाना
नाना
VARIOUS, MANY
सम्यक्
सम्यक्
CORRECTLY, WELL, TRULY, RIGHTLY
ind. (p.1653) from सम्यच्
गुरुपादोदकं सम्यक्संसारार्णवतारकम् GGv13
(smoothly)
पादारविन्दम्
पादारविन्दम्
LOTUS FEET
पाद + अरविन्दम्
feet + lotus
सदा सेवितं यस्य पादारविन्दम् - GAv5
देहः / देहाय
देहः / देहाय
BODY / (for) body
the gross, physical body that is fit to burn
दिक्षु
DIRECTIONS
GA6
कथम् अस्ति भवान्
कथम् अस्ति भवान्
HOW ARE YOU?
तीर्थम्
PLACE OF PILGRIMAGE
GGv20
शिष्यः
शिष्यः
DISCIPLE, student, scholar (masculine)
(p.1556)
शिष्या (feminine)
हत्वा
हत्वा
KILLING
तीर्त्वा मोहार्णवं हत्वा
रागद्वेषादिराक्षसान् । ABv49
हत्वन् - a killer (p.1746)
मृतयोः
मृतयोः (FROM) DEATH
मृत 1 Dead, deceased; -2 As good as dead, useless, inefficacious; etc.
मृतम् death
(p.1286)
भूमिर्
EARTH
भूमिः
NS1
बन्धुस्
बन्धुस्
RELATIVES
त्वं पिता त्वं च मे माता त्वं बन्धुस्त्वं च देवता । GGv35
बन्धुः (p.1152)
I LIKE MUSIC.
How do you say in Sanskrit?
अहं सङ्गितं रोचे ।
I LIKE MUSIC.
चित्
चित्
CONSCIOUSNESS
वह्नि
वह्नि
FIRE
वह्निः (p. 1405)
पाकस्य वह्निवज्ज्ञानं AB2
ब्रह्म प्रकाशते वह्नि AB61
सद्गमय
सद्गमय
LEAD TO TRUTH
(truth + lead to)
अहं शिष्यः अस्मि
अहं शिष्यः अस्मि (masculine disciple)
I AM A DISCIPLE.
अहं शिष्या अस्मि (feminine disciple)
परिदा
परिदा
SURRENDER;
giving oneself up to in the favor of another;
devotion
तथैव
तथैव
IN A LIKE MANNER
from तथा (p.755)
अवतु
अवतु
MAY THE GURU PROTECT
वाम
वाम
LEFT
वामाङ्कपीठस्थितदिव्यशक्तिं GGv92
मत्तो
मत्तो
(from) me
सदाचार वृत्तेषु मत्तो न चान्यः - GAv4
How do you say in Sanskrit:
What do you do?
What do you do?
किम् करोति भवान्
उक्त वाक्ये
उक्त वाक्ये
UTTERED WORDS
गुरोः उक्त वाक्ये मनो यस्य लग्नम् - GAv9
भवती
भवती
YOU
(feminine)