GG & Most Recent SGA Vocab Flashcards
अक्षयः
सोऽक्षयो वटः GGv17
imperishable
अक्षयः
सोऽक्षयो वटः GGv17 ; see also अक्षर (intro)
अक्षयो वटः
सोऽक्षयो वटः GGv17
The imperishable banyan tree
अक्षयो वटः
सोऽक्षयो वटः GGv17
अग्निः
अग्निशुद्धसमं तात GGv61 - “purified in the same way as fire”
Not only fire:
God of Fire–Agni Devata; sacrificial fire; digestive fire. Meaning depends on context.
अग्निः
अग्निशुद्धसमं तात GGv61 - “purified in the same way as fire”
अज्ञान
गूढविद्या जगन्माया देहे चाज्ञानसम्भवा GGv10
ignorance (of the Self)
अज्ञान
गूढविद्या जगन्माया देहे चाज्ञानसम्भवा GGv10
अनन्याः
not another, nothing else, not different, not other than, etc.
अनन्याः (plural)
अनन्याश्चिन्तयन्तो मां GGv21
अनन्याश्चिन्तयन्तो मां
Those who think of nothing else but me.
अनन्याश्चिन्तयन्तो मां
GGv21
अन्य
गुरोरन्यन्न भावयेत् GGv18
another, different, other
अन्य
गुरोरन्यन्न भावयेत् GGv18
अन्यन्न
गुरोरन्यन्न भावयेत् GGv18
none other (than)
अन्यन्न
गुरोरन्यन्न भावयेत् GGv18
अन्यानि
अन्यानि विविधानि च । GGv7
others
(plural of other)
अन्यानि
अन्यानि विविधानि च । GGv7
अम्बुजम्
अम्बु+जम्
गुरुपादाम्बुजं स्मृत्वा जलं शिरसि धारयेत् । GGv12
lotus
(water + born)
अम्बुजम्
गुरुपादाम्बुजं स्मृत्वा जलं शिरसि धारयेत् । GGv12
अर्णव / अर्णवः
गुरुपादोदकं सम्यक्संसारार्णवतारकम् GGv13
ocean
अर्णव / अर्णवः
गुरुपादोदकं सम्यक्संसारार्णवतारकम् GGv13
अवगाहस्य
अवगाहः
सर्वतीर्थावगाहस्य संप्राप्नोति फलं नरः GGv12
(of) bathing
अवगाहः (see other meanings: Apte 241)
सर्वतीर्थावगाहस्य संप्राप्नोति फलं नरः GGv12
असुर / असुरः
Not only demon, as in the Western sense; includes a sense of lineage, clan, dynasty; generally posses vices, but not always, such as Prahlada; can refer to someone who is only interested in worldliness and not any spiritual pursuit; asuras disrupt yajnas
असुर / असुरः
असौ
गयाऽसौ सोऽक्षयो वटः GGv17
he / that (m, far)
असौ – usually preceded by an apostrophe – ऽसौ
गयाऽसौ सोऽक्षयो वटः GGv17
अहंकार
“that which gives a sense of I or I-ness”
अहंकार
NOT “ego” in the Western concept
अहंकार
महाहंकारगर्वेण GGv18
Literally: I do
That which gives a sense of I-ness
अहंकार
महाहंकारगर्वेण GGv18
अहिंसा
non-violence with proper understanding
अहिंसा
minimizing violence to fit the context of the situation
आकाशः / आकाशम्
Sanskrit Non-Translatables p79
विरजं परमाकाशं GGV64, हृदयाकाशमध्यस्थं GGv113
Not only “space” but the substratum of space, time and matter.
आकाशः / आकाशम् is infinite, not finite.
आकाशः / आकाशम्
विरजं परमाकाशं GGV64, हृदयाकाशमध्यस्थं GGv113
आगम
NOT only ritual; treatises, scriptures; (many other meanings)
आगमः
procedures for temple worship, town planning, healing, and many other everyday activities.
आज्ञाम्
गुरोराज्ञां प्रकुर्वीत GGv18
command, an order, instructions, “way”
आज्ञाम् > आज्ञाम्
गुरोराज्ञां प्रकुर्वीत GGv18
आत्मन्
ममात्मा सर्वभूतात्मा
Self, Consciousness, Brahman, etc.
Not “soul”
आत्मन्
ममात्मा सर्वभूतात्मा
आदीनि
शैवशाक्तागमादीनि GGv7
and so on; etcetera
आदीनि
शैवशाक्तागमादीनि GGv7 - This is Neuter, plural - the end of a samāsa
आनन्द / आनन्दः
Sanskrit Non-translatables p189
Not only happiness, joy, delight, pleasure
THE SUPREME BLISS OF THE SELF
आनन्द / आनन्दः
आश्रमम् / आश्रमः
स्वाश्रमं च स्वजातिं च स्वकीर्तिपुष्टिवर्धनम् GGv20
station in life; stage in life
also ASHRAM
आश्रमम् / आश्रमः
स्वाश्रमं च स्वजातिं च स्वकीर्तिपुष्टिवर्धनम् GGv20
उच्छिष्ट
गुरोरुच्छिष्टभोजनम् । GGv15
left over
उच्छिष्ट
गुरोरुच्छिष्टभोजनम् । GGv15
उदकं / उदकम्
गुरुपादोदकं सम्यक्संसारार्णवतारकम् GGv13
water
उदकं / उदकम्
गुरुपादोदकं सम्यक्संसारार्णवतारकम् GGv13
उदयो
उदयः
उदयो यत्प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥ GGv10
arising, become visible
उदयः / उदयो
उदयो यत्प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥
He by whose light (true knowledge) arises is referred to by the word “Guru.”
एतत्सर्वं
एतत्सर्वं परित्यज्य GGv20
this all
एतत्सर्वं
एतत्सर्वं परित्यज्य GGv20
कथ्यते
कथ्
उदयो यत्प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥ GGv10
is called
(to tell)
कथ् / कथ्यते
उदयो यत्प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥
He by whose light (true knowledge) arises is referred to by the word “Guru.”
कर्म
GGv14, 73, 130, 156, 175, 176, 177
action, work, deed, etc.
कर्म
GGv14, 73, 130, 156, 175, 176, 177
काशी
काशीक्षेत्रं तन्निवासो GGv16
Name of a city on the river Ganga, also known as वाराणसी
काशी
काशीक्षेत्रं तन्निवासो GGv16
कीर्ति / कीर्तिः
स्वाश्रमं च स्वजातिं च स्वकीर्तिपुष्टिवर्धनम् GGv20
1 Fame, renown, glory (and many other meanings, See Apte)
कीर्ति / कीर्तिः
स्वाश्रमं च स्वजातिं च स्वकीर्तिपुष्टिवर्धनम् GGv20
कुर्यात्
गुरोर्ध्यानं सदा कुर्यात् GGv19
should do
कुर्यात्
गुरोर्ध्यानं सदा कुर्यात् GGv19
कुल
कुलस्त्री स्वपतेर्यथा GGv19
a high or noble family; also implies virtuous
कुल
कुलस्त्री स्वपतेर्यथा GGv19
कुलस्त्री
कुलस्त्री स्वपतेर्यथा GGv19
a virtuous, loyal wife
कुलस्त्री
कुलस्त्री स्वपतेर्यथा GGv19
कृपा
त्वत्कृपार्थं GGv11
compassion, grace
कृपा
त्वत्कृपार्थं GGv11
क्षेत्रम् / क्षेत्रं
काशीक्षेत्रं तन्निवासो GGv16
a field
क्षेत्रम् / क्षेत्रं
काशीक्षेत्रं तन्निवासो GGv16
गया
गुरोः पादोदकं यत्तु** गया**ऽसौ सोऽक्षयो वटः । GGv17
name of a sacred place of pilgrimage
गया
गुरोः पादोदकं यत्तु** गया**ऽसौ सोऽक्षयो वटः । GGv17
गुणः
नित्यं ब्रह्म निराकारं निर्गुणं बोधयेत् परम् । GGv109
Does not simply mean mode or quality. Meaning is dependent on context (see Apte p663).
गुण is the substratum of qualities of prakriti: sattva (equanimity); rajas (greed); tamas (delusion, ignorance.)
गुणः
नित्यं ब्रह्म निराकारं निर्गुणं बोधयेत् परम् । GGv109
गुरुपादाम्बुजं
गुरुपादाम्बुजं स्मृत्वा जलं शिरसि धारयेत् । GGv12
The lotus feet of the Guru
गुरुपादाम्बुजं
गुरुपादाम्बुजं स्मृत्वा जलं शिरसि धारयेत् । GGv12
गुरुमूर्त्यै / गुरुमूर्त्ंम्
गुरुमूर्त्यै नमो नमः GGv17 / गुरुमूर्तिं स्मरेन्नित्यं GGv18
Guru’s form
गुरुमूर्त्यै / गुरुमूर्त्ंम्
गुरुमूर्त्यै नमो नमः GGv17 / गुरुमूर्तिं स्मरेन्नित्यं GGv18
गुरोरन्यन्
गुरोरन्यन्न भावयेत्
other than the Guru
गुरोरन्यन्
गुरोरन्यन्न भावयेत्
गुरोर्
गुरोरन्यन्न भावयेत्
(from गुरोः) of the Guru
गुरोर्
गुरोरन्यन्न भावयेत्
गूढ
गूढविद्या जगन्माया देहे चाज्ञानसम्भवा । GGv10
Secret
गूढ
गूढविद्या जगन्माया देहे चाज्ञानसम्भवा । GGv10
The secret knowledge of world illusion, which originates from ignorance, (is) in the body.
चक्रम्
literally: wheel, circle, ring, cycle, etc.
Six energy centers in the subtle body along the sushumna (subtle central channel).
चक्रम्
Sanskrit Non-Translatables p125: not merely physical energy centers.
चक्रम् (चक्र)
(No Guru Gita reference)
literally: wheel, circle, ring, cycle, etc.
“Chakras are not merely physical energy centers; they represent particular forms of Consciousness.”*
चक्रम् (चक्र)
See Sanskrit Non-Translatables p125
चरणोदकम्
जाह्नवी चरणोदकम् । GGv16
चरण + उदकम्
feet + water
चरणोदकम्
जाह्नवी चरणोदकम् । GGv16
चित्त
not unconscious mind;
the mind, storehouse of karmic samskaras, “hard disk”
चित्त
See Sanskrit Non-Translatables p111
चिन्तयन्तो
अनन्याश्चिन्तयन्तो मां GGv21
thinking, meditating, contemplating
चिन्तयन्तो
अनन्याश्चिन्तयन्तो मां GGv21
जन्म / जन्मम्
जन्मकर्मनिवारणम् । GGv14
birth, origin, life, etc.
जन्म / जन्मम्
जन्मकर्मनिवारणम् । GGv14
जपेत्
गुरुनाम सदा जपेत् । GGv18
should repeat
√जप् > जपेत्
गुरुनाम सदा जपेत् । GGv18
जलं / जलम्
गुरुपादाम्बुजं स्मृत्वा जलं शिरसि धारयेत् । GGv12
water
जलं / जलम्
गुरुपादाम्बुजं स्मृत्वा जलं शिरसि धारयेत् । GGv12
जातिम्
स्वाश्रमं च स्वजातिं च स्वकीर्तिपुष्टिवर्धनम् GGv20
family lineage; birth, production, also the time of birth, race, rank
जातिम्
स्वाश्रमं च स्वजातिं च स्वकीर्तिपुष्टिवर्धनम् GGv20
जाह्नवी
जाह्नवी चरणोदकम् । GGv16
An epithet of the river गङ्गा
जाह्नवी
जाह्नवी चरणोदकम् । GGv16
तत्प्रसादतः
गुरुवक्त्रस्थितं ब्रह्म प्राप्यते तत्प्रसादतः GGv19
through his grace
तत्-प्रसाद-तः his-grace-through
तत्प्रसादतः
गुरुवक्त्रस्थितं ब्रह्म प्राप्यते तत्प्रसादतः GGv19
तारकम्
गुरुपादोदकं सम्यक्संसारार्णवतारकम् GGv13
crossing; protection
तारकम् from तार - also means protection (v43)
गुरुपादोदकं सम्यक्संसारार्णवतारकम् GGv13
तीर्थराजः
तीर्थराजः प्रयागश्च GGv17
king of, best place of pilgrimage
तीर्थराजः
तीर्थराजः प्रयागश्च GGv17
त्वत्कृपार्थं
त्वत्+कृपा+आर्थं
देही ब्रह्म भवेद्यस्मात्त्वत्कृपार्थं वदामि ते GGv11
from compassion for you;
out of compassion for you, etc.
त्वत्कृपार्थं
देही ब्रह्म भवेद्यस्मात्त्वत्कृपार्थं वदामि ते GGv11
दासः
*does not mean slave; from Apte: 1 Slave, servant in general
दासः
(not found in the Guru Gita)
दीपनं / दीपनम्
शोषणं पापपङ्कस्य दीपनं ज्ञानतेजसाम् । GGv13
lighting
दीपनं / दीपनम् 1 Kindling, inflaming -4 Lighting illuminating
शोषणं पापपङ्कस्य दीपनं ज्ञानतेजसाम् । GGv13
देवता
Plural: देवताः
देवता is an object of adoration and who manages the cosmos.
देवता - Apte p835; Sanskrit Non-Translatables p99
not angel or god in the Western sense
धारयेत्
धा
गुरुपादाम्बुजं स्मृत्वा जलं शिरसि धारयेत् । GGv12
(should) put, place
From verb: to put, place
धा > धारयेत्
गुरुपादाम्बुजं स्मृत्वा जलं शिरसि धारयेत् । GGv12
न
सत्यं सत्यं न संशयः
not; no, nor, either
सत्यं सत्यं न संशयः
नमो नमः
गुरुमूर्त्यै नमो नमः GGv17
to bow again and again
नमो नमः
गुरुमूर्त्यै नमो नमः GGv17
निश्चितम्
तं तं प्राप्नोति निश्चितम् GGv148
certainly (ind)
निश्चितम्
तं तं प्राप्नोति निश्चितम् GGv148
नरः
सर्वतीर्थावगाहस्य संप्राप्नोति फलं नरः GGv12
man, person
नरः
सर्वतीर्थावगाहस्य संप्राप्नोति फलं नरः GGv12
नाम
गुरुनाम सदा जपेत् । GGv18
name (ind)
नाम
गुरुनाम सदा जपेत् । GGv18
नित्यम् / नित्य
गुरुमूर्तिं स्मरेन्नित्यं GGv18
1 Continual, perpetual, constant, everlasting, eternal, etc. etc. etc.
नित्यम् / नित्य
गुरुमूर्तिं स्मरेन्नित्यं GGv18
निवासः
काशीक्षेत्रं तन्निवासो GGv16
dwelling place, a house
निवासः
काशीक्षेत्रं तन्निवासो GGv16
पङ्कस्य
शोषणं पापपङ्कस्य GGv13
(of) mire; mire’s
पङ्कस्य
पङ्कः / पङ्कम् - 1 Mud, clay, mire; -2 Hence a thick mass large quantity
शोषणं पापपङ्कस्य GGv13 (Apte p946)
पतेर्
गुरोर्ध्यानं सदा कुर्यात्कुलस्त्री स्वपतेर्यथा GGv19
(of) husband
पतेर् - from पतिः
गुरोर्ध्यानं सदा कुर्यात्कुलस्त्री स्वपतेर्यथा GGv19
पदम् / पादः
सुलभं परमं पदम् GGv21
foot (and many other meanings)
पदम् = state
पदम् / पादः
सुलभं परमं पदम् GGv21
परम / परमं
नास्ति तत्त्वं गुरोः परम् GGv26
supreme, highest, best, most excellent, greatest
परम / परमं
नास्ति तत्त्वं गुरोः परम् GGv26
परित्यज्य
एतत्सर्वं परित्यज्य GGv20
abandoning
1 To leave, quit, abandon 2 To resign, give up, discard, renounce…6 To forsake the body, die
परित्यज्य
एतत्सर्वं परित्यज्य GGv20
पाप / पापम्
शोषणं पापपङ्कस्य GGv13
sin, evil, crime, vice, guilt
पाप / पापम्
शोषणं पापपङ्कस्य GGv13
पीत्वा
गुरोः पादोदकं पीत्वा GGv15
having drunk
पीत्वा
गुरोः पादोदकं पीत्वा GGv15
पुष्टि / पुष्टिः
पुष्टिवर्धनम् GGv20
wealth; From Apte: 1 Nourishing breeding or rearing 2 Nourishment growth increase advance 3 Strength fatness fulness plumpness 6 Wealth property means of comfort 7 Richness magnificence 8 Development perfection
पुष्टि / पुष्टिः
पुष्टिवर्धनम् GGv20
प्रकाशेन
प्रकाशः
उदयो यत् प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥ GGv10
(by) light
प्रकाशः / प्रकाशेन
उदयो यत् प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥
He by whose light (true knowledge) arises is referred to by the word “Guru.”
प्रयागः
तीर्थराजः प्रयागश्च GGv17
Name of the celebrated place of pilgrimage at the junction of the गङ्गा and यमुना rivers.
प्रयागः
तीर्थराजः प्रयागश्च GGv17
प्रसादः
गुरुवक्त्रस्थितं ब्रह्म प्राप्यते तत्प्रसादतः GGv19
Favor, kindness, grace
प्रसादः
गुरुवक्त्रस्थितं ब्रह्म प्राप्यते तत्प्रसादतः GGv19
प्राप्यते
तं तं प्राप्नोति निश्चितम् GGv148
to obtain, attain, get
is obtained
प्राप्यते
तं तं प्राप्नोति निश्चितम् GGv148
फलं / फलम्
सर्वतीर्थावगाहस्य संप्राप्नोति फलं नरः GGv12
reward, result (fruit)
फलं / फलम् -3 A result, fruit, consequence, effect (Apte p1146)
सर्वतीर्थावगाहस्य संप्राप्नोति फलं नरः GGv12
बुद्धि / बुद्धिः
Not only intelligence as associated with the mind;
Also: understanding, wisdom
Apte: 1 Perception, comprehension 2 Intellect, understanding, intelligence; etc.
बुद्धि / बुद्धिः
From the verbal root: √बुद्ध् - to know, understand, etc.
ब्रह्मन्
गुरुवक्त्रस्थितं ब्रह्म GGv19
Brahman, the Supreme Being, Self, Atman, Absolute, God
also: supreme knowledge
ब्रह्मन् or ब्रह्म – NOT ब्रह्मा
गुरुवक्त्रस्थितं ब्रह्म GGv19
भक्ति योग
भक्ति योग
Not devotion in the secular sense; but is the supreme goal of life—to attain perfect love for God, leading to divine communion. Requires a personal form of divine—like a god or guru.
भक्ति योग
See Sanskrit Non-Translatables p139
भवेत् / भवेद्
(ending depends on sandhi)
देही ब्रह्म भवेद्यस्मात्त्वत्कृपार्थं वदामि ते GGv11
can become
भवेत् / भवेद्
देही ब्रह्म भवेद्यस्मात्त्वत्कृपार्थं वदामि ते GGv11
भाव / भावः
Does not mean mood. Moods change.
Refers to the state of consciousness of a person; one’s own inner state.
भाव / भावः
disposition of mind (Apte)
भावयेत्
गुरोरन्यन्न भावयेत् GGv18
should think
√भू / भावयेत्
गुरोरन्यन्न भावयेत् GGv18
भोजनम्
गुरोरुच्छिष्टभोजनम् । GGv15
food; taking one’s meals
भोजनम्
गुरोरुच्छिष्टभोजनम् । GGv15
मां / माम्
me (in this context only)
मां / माम्
अनन्याश्चिन्तयन्तो मां GGv21
मूर्तिः / मूर्तं
गुरुमूर्तिं स्मरेन्नित्यं GGv18
form
मूर्तिः / मूर्तं
गुरुमूर्तिं स्मरेन्नित्यं GGv18
मूल / मूलम्
root
मूल / मूलम्
यत्
गुरोः पादोदकं यत्तु GGv17
which
(also: who, what)
यत् , from यद्
गुरोः पादोदकं यत्तु GGv17 यत्तु = which indeed
यथा
दीपो दीपान्तरं यथा ॥ 109 ॥
as, in the same way as, like, likewise, etc.
यथा
दीपो दीपान्तरं यथा ॥ 109 ॥
यद् > यस्मात्
देही ब्रह्म भवेद्यस्मात्त्वत्कृपार्थं वदामि ते GGv11
who, which, or what
यद् > यस्मात्
ही ब्रह्म भवेद्यस्मात्त्वत्कृपार्थं वदामि ते GGv11
युष्मद् > ते
देही ब्रह्म भवेद्यस्मात्त्वत्कृपार्थं वदामि ते GGv11
you > to you
युष्मद् > ते
देही ब्रह्म भवेद्यस्मात्त्वत्कृपार्थं वदामि ते GGv11
राजन् / राजः
तीर्थराजः प्रयागश्च GGv17
king, best
राजन् / राजः
तीर्थराजः प्रयागश्च GGv17
वक्त्र
गुरुवक्त्रस्थितं ब्रह्म GGv19
mouth, face
(previously referred to as speech)
वक्त्र
गुरुवक्त्रस्थितं ब्रह्म GGv19
वटः
गुरोः पादोदकं यत्तु गयाऽसौ सोऽक्षयो वटः । GGv17
banyan tree
also: fig tree (Apte p1382)
वटः
गुरोः पादोदकं यत्तु गयाऽसौ सोऽक्षयो वटः । GGv17
वदामि
देही ब्रह्म भवेद्यस्मात्त्वत्कृपार्थं वदामि ते GGv11
I say, speak, tell, describe…
1 To say, speak, utter, address -2 announce, tell, inform -3 describe
देही ब्रह्म भवेद्यस्मात्त्वत्कृपार्थं वदामि ते GGv11
विचारः
inquiry; self-inquiry – efficient movement of one’s inner intelligence
विचारः - from the verb चर् - to move (Apte p698)
See Yoga Vashishtha 1Nov15
विविधानि
अन्यानि विविधानि च । GGv7
various
विविधानि
अन्यानि विविधानि च । GGv7
विशुद्ध
( from विशुद्धिः )
सर्वपापविशुद्धात्मा श्रीगुरोः पादसेवनात् GGv11
purified
विशुद्ध सर्वपापविशुद्धात्मा श्रीगुरोः पादसेवनात्
1 Purified, cleansed -2 Pure, free from vice sin or imperfection -3 Spotless, stainless -4 Correct, accurate -5 Virtuous, pious (Apte p1473)
विश्वेश्वरः
गुरुर्विश्वेश्वरः GGv16
विश्व + इश्वरः
universe + Lord
विश्वेश्वरः
गुरुर्विश्वेश्वरः GGv16
शब्देन
शब्दः
उदयो यत्प्रकाशेन गुरु शब्देन कथ्यते ॥ १० ॥ GGv10
(by the) sound / word
शब्दः / शब्देन
उदयो यत्प्रकाशेन गुरु शब्देन कथ्यते ॥ १० ॥
He by whose light (true knowledge) arises is referred to by the word “Guru.”
शाक्त
शैवशाक्तागमादीनि अन्यानि विविधानि च । ७
relating to Shakti
a worshipper of Shakti
शाक्त
शैवशाक्तागमादीनि अन्यानि विविधानि च । ७
शिरसि
गुरुपादाम्बुजं स्मृत्वा जलं शिरसि धारयेत् । GGv12
(on the) head
शिरम् / शिरसि
गुरुपादाम्बुजं स्मृत्वा जलं शिरसि धारयेत् । GGv12
शैव
शैवशाक्तागमादीनि अन्यानि विविधानि च । ७
relating to Shiva
(scriptures, Hindu sect)
शैव
शैवशाक्तागमादीनि अन्यानि विविधानि च । ७
शोषणं / शोषणम्
शोषणं पापपङ्कस्य GGv13
drying up
शोषणं / शोषणम् drying up, dessication, absorption Apte p1570
शोषणं पापपङ्कस्य GGv13
संप्राप्नोति
√आप्
सर्वतीर्थावगाहस्य संप्राप्नोति फलं नरः GGv12
(he/she/it) obtains
संप्राप्नोति
√आप् 5P Verbal root: to obtain, attain
सर्वतीर्थावगाहस्य संप्राप्नोति फलं नरः GGv12
सः
Seen here as सो (sandhi): सोऽक्षयो वटः GGv17
he / it (m)
(far away)
pronoun
सः
Seen here as सो (sandhi): सोऽक्षयो वटः GGv17
सदा
गुरुनाम सदा जपेत् । GGv18
Always, ever, perpetually, at all times
सदा
गुरुनाम सदा जपेत् । GGv18
सम्भवा
संभवः
गूढविद्या जगन्माया देहे चाज्ञानसम्भवा । GGv10
originating, born
संभवः (Apte p1650) / सम्भवा
गूढविद्या जगन्माया देहे चाज्ञानसम्भवा । GGv10
The secret knowledge of world illusion, which originating from ignorance, (is) in the body.
सर्वपाप
सर्व + पापम्
सर्वपापविशुद्धात्मा श्रीगुरोः पादसेवनात् GGv11
all sins
सर्वपाप
सर्वपापविशुद्धात्मा श्रीगुरोः पादसेवनात् GGv11
साक्षात्
गुरुः साक्षात्परं पदम् GGv107
visible (ind)
1 In the presence of before the very eyes visibly openly evidently -2 In person actually in bodily form (Apte p1663)
गुरुः साक्षात्परं पदम् GGv107
साक्षात्
सिद्ध्य
ज्ञानवैराग्यसिद्ध्यर्थं GGv14
accomplished
सिद्ध्य
ज्ञानवैराग्यसिद्ध्यर्थं GGv14
सिद्ध्यर्थम्
ज्ञानवैराग्यसिद्ध्यर्थं GGv14
for obtaining
सिद्ध्यर्थम्
ज्ञानवैराग्यसिद्ध्यर्थं GGv14 - to gain knowledge and dispassion
सु
सुलभं परमं पदम् GGv21
An indeclinable particle which has the following senses:–1 Well, good, excellent . -2 Beautiful, handsome -3 Well, perfectly, thoroughly, properly; -4 Easily, readily
सु
सुलभं परमं पदम् GGv21
सुलभम्
सुलभं परमं पदम् GGv21
easy to obtain
सुलभम्
सुलभं परमं पदम् GGv21
सेवनम्
सर्वपापविशुद्धात्मा श्रीगुरोः पादसेवनात् GGv11
service /
the act of serving
सेवनम्
सर्वपापविशुद्धात्मा श्रीगुरोः पादसेवनात् GGv11
सेवनात्
सर्वपापविशुद्धात्मा श्रीगुरोः पादसेवनात् GGv11
from serving
सेवनात्
सर्वपापविशुद्धात्मा श्रीगुरोः पादसेवनात् GGv11
सोऽक्षयो वटः
गुरोः पादोदकं यत्तु गयाऽसौ सोऽक्षयो वटः । GGv17
He (the Guru) is the imperishable Akshaya Tree
सोऽक्षयो वटः
गुरोः पादोदकं यत्तु गयाऽसौ सोऽक्षयो वटः । GGv17
स्त्री
कुलस्त्री स्वपतेर्यथा GGv19
a woman, wife
स्त्री
कुलस्त्री स्वपतेर्यथा GGv19
स्थितम्
गुरुवक्त्रस्थिता विद्या GGv22
situated / abiding / seated / established
स्थितम् - from the verb root स्था
गुरुवक्त्रस्थिता विद्या GGv22
स्मरेत्
should remember
स्मरेत्
related: स्मृत्वा , स्मरः , स्मृति , root: स्मृ
स्मृत्वा
स्मृ
गुरुपादाम्बुजं स्मृत्वा जलं शिरसि धारयेत् । GGv12
remembering
स्मृ / स्मृत्वा
गुरुपादाम्बुजं स्मृत्वा जलं शिरसि धारयेत् । GGv12
स्व
one’s own
स्व
हरणम्
अज्ञानमूलहरणं GGv14
destroying, seizing, taking, stealing, etc.
हरणम्
अज्ञानमूलहरणं GGv14