Guru Gita Vocab - Verses 21-26 Flashcards
स्फुट
त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।
clearly
स्फुट
त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।
वक्तारः / वक्तारो
त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।
proclaim
वक्तारो
त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।
असुर
त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।
DEMONS
(plural, in this context)
असुर
त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।
आदि
त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।
and others
आदि
त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।
देव
त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।
GODS
(plural, in this context)
देव
त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।
अज्ञान
अज्ञानग्रासकं ब्रह्म गुरुरेव न संशयः ॥ २३ ॥
ignorance
अज्ञान
अज्ञानग्रासकं ब्रह्म गुरुरेव न संशयः ॥ २३ ॥
अनन्य
NOT ANOTHER
अनन्य
अनन्याश्चिन्तयन्तो मां
अन्धकारश्च
गुकारस्त्वन्धकारश्च रुकारस्तेज उच्यते ।
(and) darkness
अन्धकारश्च
गुकारस्त्वन्धकारश्च रुकारस्तेज उच्यते ।
अपि
एवं गुरुपदं श्रेष्ठं देवानामपि दुर्लभम् । GGv25
EVEN, VERY
also, too, moreover, besides, and, but, however
अपि (indeclinable)
एवं गुरुपदं श्रेष्ठं देवानामपि दुर्लभम् । GGv25
अभ्यासः
अभ्यासवैराग्याभ्यां तन्निरोधः Yoga Sutra 1:12
REPETITION;
PRACTICE
अभ्यासः
अभ्यासवैराग्याभ्यां तन्निरोधः Yoga Sutra 1:12
अर्थः
that which is asked for; by which all objectives are achieved.
(aim, wealth, meaning)
अर्थः
धर्मार्थकाममोक्षदम् । GGv148
आदि
AND OTHERS
Also: First, primary, chief, etc.
आदि
त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः । GGv24
आदिक
AND SO ON
आदिक
आसनं शयनं वस्त्रं भूषणं वाहनादिकम् ॥ २६ ॥
आराधनम्
तस्मात्सर्वप्रयत्नेन गुरोराराधनं कुरु
HONORING, WORSHIPPING, RESPECTING
आराधनम्
तस्मात्सर्वप्रयत्नेन गुरोराराधनं कुरु
आसनम्
SEAT
आसनम्
आसनं शयनं वस्त्रं भूषणं वाहनादिकम् ॥ २६ ॥
एव
अज्ञानग्रासकं ब्रह्म गुरुरेव न संशयः ॥ २३ ॥
indeed
(a particle used to strengthen and emphasize a word or idea)
एव
अज्ञानग्रासकं ब्रह्म गुरुरेव न संशयः ॥ २३ ॥
एवम् / एवं
एवं गुरुपदं श्रेष्ठं देवानामपि दुर्लभम् । GGv25
THUS
so, in this manner, etc.
एवम् / एवं (ind.)
एवं गुरुपदं श्रेष्ठं देवानामपि दुर्लभम् । GGv25
कामः
1 Wish desire; 2 Object of desire (unspoken, desire of the heart)
कामः
सर्वबाधाप्रशमनं धर्मार्थकाममोक्षदम् । GGv148
कारः / कारस्
गुकारस्त्वन्धकारश्च रुकारस्तेज उच्यते ।
syllable
कारः / कारस्
गुकारस्त्वन्धकारश्च रुकारस्तेज उच्यते ।
कुरु
YOU DO
(as a command or request)
कुरु
तस्मात्सर्वप्रयत्नेन गुरोराराधनं कुरु
गन्धर्वः / गन्धर्वाः
हाहाहूहूगणैश्चैव गन्धर्वैश्च प्रपूज्यते ॥ २५ ॥
A celestial musician (singular) / Celestial musicians (plural)
गन्धर्वः / गन्धर्वाः
हाहाहूहूगणैश्चैव गन्धर्वैश्च प्रपूज्यते ॥ २५ ॥
गुकारस् / गुकारः
गुकारस्त्वन्धकारश्च रुकारस्तेज उच्यते ।
the syllable “gu”
गुकारस् / गुकारः
गुकारस्त्वन्धकारश्च रुकारस्तेज उच्यते ।
रुकारो
रुकारो द्वितीयो ब्रह्म मायाभ्रान्तिविनाशनम् ॥ २४ ॥
the syllable रु
रुकारो
रुकारो द्वितीयो ब्रह्म मायाभ्रान्तिविनाशनम् ॥ २४ ॥
गुण / गुणः
QUALITY OF NATURE
Includes सत्त्व , राजस् , तमस्
गुण / गुणः
गुकारः प्रथमो वर्णो मायाआदिगुणभासकः ।
गुरुपदं
एवं गुरुपदं श्रेष्ठं देवानामपि दुर्लभम् । GGv25
Guru’s state
गुरुपदं
एवं गुरुपदं श्रेष्ठं देवानामपि दुर्लभम् । GGv25
गुरोर्
OF THE GURU, GURU’S
गुरोर्
तस्मात्सर्वप्रयत्नेन गुरोराराधनं कुरु
ग्रासकम्
अज्ञानग्रासकं ब्रह्म गुरुरेव न संशयः ॥ २३ ॥
swallower, destroyer
ग्रासकम्
अज्ञानग्रासकं ब्रह्म गुरुरेव न संशयः ॥ २३ ॥
चिन्तयन्तो
THINKING, MEDITATING, CONTEMPLATING
चिन्तयन्तो
अनन्याश्चिन्तयन्तो मां
चैव
हाहाहूहूगणैश्चैव गन्धर्वैश्च प्रपूज्यते ॥ २५ ॥
and + indeed
चैव
हाहाहूहूगणैश्चैव गन्धर्वैश्च प्रपूज्यते ॥ २५ ॥
तत्त्वं / तत्त्वम्
ध्रुवं तेषां च सर्वेषां नास्ति तत्त्वं गुरोः परम् । २६
TRUTH; PRINCIPLE
तत्त्वं / तत्त्वम्
ध्रुवं तेषां च सर्वेषां नास्ति तत्त्वं गुरोः परम् । २६
तस्मात्
THEREFORE
तस्मात् - INDECLINABLE
तस्मात्सर्वप्रयत्नेन गुरोराराधनं कुरु
तु
गुरुभक्त्या तु लभ्यते ॥ २२ ॥
ONLY (ind.)
undoubtedly, on the contrary, nevertheless, as regards
तु
गुरुभक्त्या तु लभ्यते ॥ २२ ॥
तेजस् / तेज
गुकारस्त्वन्धकारश्च रुकारस्तेज उच्यते ।
LIGHT
brilliant, heat, sharpness, point of the flame
तेजस् / तेज
गुकारस्त्वन्धकारश्च रुकारस्तेज उच्यते ।
तेषां / तेषाम्
FOR THEM; THEIR
(plural)
तेषां / तेषाम्
ध्रुवं तेषां च सर्वेषां नास्ति तत्त्वं गुरोः परम् । २६
त्रैलोक्ये
त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।
in the three worlds
त्रैलोक्ये
त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।
दुर्लभम् / दुर्लभं
एवं गुरुपदं श्रेष्ठं देवानामपि दुर्लभम् । GGv25
difficult to obtain
(or attain)
दुर्लभम् / दुर्लभं
एवं गुरुपदं श्रेष्ठं देवानामपि दुर्लभम् । GGv25
देवानाम्
एवं गुरुपदं श्रेष्ठं देवानामपि दुर्लभम् । GGv25
FOR GODS (plural)
देवानाम्
एवं गुरुपदं श्रेष्ठं देवानामपि दुर्लभम् ।
द्वितीयः / द्वितीयो
रुकारो द्वितीयो ब्रह्म माया-भ्रान्ति-विनाशनम् ॥ २४ ॥
(THE) SECOND
द्वितीयः = द्वितीयो
रुकारो द्वितीयो ब्रह्म माया-भ्रान्ति-विनाशनम् ॥ २४ ॥
धर्मः
“that which supports or maintains the world”
“that from which progress (moksha) and welfare are accomplished”
धर्मः - from the root धृ - to maintain, support
सर्वबाधाप्रशमनं धर्मार्थकाममोक्षदम् । GGv148
ध्रुवं / ध्रुम्
SURELY, CERTAINLY (ind)
immovable, firm, fixed, unchangeable (adj)
ध्रुवं / ध्रुम्
ध्रुवं तेषां च सर्वेषां नास्ति तत्त्वं गुरोः परम् । २६
न
सत्यं सत्यं न संशयः
Not; no, nor, either
न
सत्यं सत्यं न संशयः
नास्ति
IS NOT
न + अस्ति
नास्ति
ध्रुवं तेषां च सर्वेषां नास्ति तत्त्वं गुरोः परम् । २६
पदम्
सुलभं परमं पदम्
STATE
also: a foot, place, line of a verse, etc.
पदम्
सुलभं परमं पदम्
पन्नगाः
त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।
SNAKES
पन्नगाः - plural for पद् + न + ग - foot-no-go
त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।
परमं पदम्
सुलभं परमं पदम् GGv21
SUPREME STATE
परमं पदम्
सुलभं परमं पदम् GGv21
परम्
ध्रुवं तेषां च सर्वेषां नास्ति तत्त्वं गुरोः परम् । २६
HIGHER
परम्
ध्रुवं तेषां च सर्वेषां नास्ति तत्त्वं गुरोः परम् । २६
पुरुषार्थः
धर्मार्थकाममोक्षदम् । GGv148
The four goals of human life
पुरुषः - man
अर्थः - meaning
पुरुषार्थः
धर्मार्थकाममोक्षदम् । GGv148
प्रथमः / प्रथमो
गुकारः प्रथमो वर्णो मायाआदिगुणभासकः । GGv24
THE FIRST
Also: foremost, chief, principal, incomparable, prior, previous, etc.
प्रथमः / प्रथमो
गुकारः प्रथमो वर्णो मायाआदिगुणभासकः । GGv24
प्रयत्नेन
तस्मात्सर्वप्रयत्नेन गुरोराराधनं कुरु
WITH GREAT EFFORT
प्रयत्नेन - INDECLINABLE
तस्मात्सर्वप्रयत्नेन गुरोराराधनं कुरु
ब्रह्म / ब्रह्मन्
अज्ञानग्रासकं ब्रह्म गुरुरेव न संशयः ॥ २३ ॥
Brahman (not the creator);
The supreme Self, Consciousnessness, Atman, Absolute.
Also: Supreme Knowledge
ब्रह्म / ब्रह्मन्
अज्ञानग्रासकं ब्रह्म गुरुरेव न संशयः ॥ २३ ॥
भक्त्या
गुरुभक्त्या तु लभ्यते ॥ २२ ॥
BY DEVOTION
devotion, attachment, loyalty, faithfulness, faith, belief, reverence, service, worship
भक्त्या
गुरुभक्त्या तु लभ्यते ॥ २२ ॥
भासक > भासकः
गुकारः प्रथमो वर्णो मायािदगुणभासकः ।
showing, indicating, representing
√भास् > भासक > भासकः
गुकारः प्रथमो वर्णो मायािदगुणभासकः ।
भूषणम्
ORNAMENT
भूषणम्
आसनं शयनं वस्त्रं भूषणं वाहनादिकम् ॥ २६ ॥
भ्रान्तिः / भ्रान्ति
मायाभ्रान्तिविनाशनम्
DOUBT; delusion; false notion, idea, or impression
भ्रान्तिः / भ्रान्ति
मायाभ्रान्तिविनाशनम् GGv24
मां / माम्
अनन्याश्चिन्तयन्तो मां
ME
मां / माम्
अनन्याश्चिन्तयन्तो मां
माया
गुकारः प्रथमो वर्णो मायाआदिगुणभासकः । GGv24
The power (illusion) that conceals our divinity.
माया
गुकारः प्रथमो वर्णो मायाआदिगुणभासकः । GGv24
मायाभ्रान्तिविनाशनम्
“destroys ignorance and false ideas”
मायाभ्रान्तिविनाशनम्
मोक्षः
धर्मार्थकाममोक्षदम् । GGv148
LIBERATION, FREEDOM
to be liberated; to be free; the process of getting free मुक्ति ; that with which one gets free from suffering
मोक्षः
धर्मार्थकाममोक्षदम् । GGv148
लभ्यते
गुरुभक्त्या तु लभ्यते ॥ २२ ॥
IS OBTAINED
लभ्यते - from the root लभ्
गुरुभक्त्या तु लभ्यते ॥ २२ ॥
लोक्ये
त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।
IN WORLD
लोक्ये - लोकः
त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।
वक्त्र
गुरुवक्त्रस्थिता विद्या GGv22
SPEECH
also: mouth, face
वक्त्र
गुरुवक्त्रस्थिता विद्या GGv22
वर्णः / वर्णो
गुकारः प्रथमो वर्णो मायाआदिगुणभासकः ।
LETTER
Also: word, syllable, color, etc. etc.
वर्णः / वर्णो
गुकारः प्रथमो वर्णो मायाआदिगुणभासकः ।
अभिचारे कृष्णवर्णं पीतवर्णं धनागमे
वस्त्रम्
CLOTHING,
GARMENT, APPAREL
(also: cloth)
वस्त्रम्
आसनं शयनं वस्त्रं भूषणं वाहनादिकम् ॥ २६ ॥
वाहनम्
VEHICLE
(car, horse, elephant, etc.)
वाहनम्
आसनं शयनं वस्त्रं भूषणं वाहनादिकम् ॥ २६ ॥
विद्या
गुरुवक्त्रस्थिता विद्या GGv22
KNOWLEDGE,
learning, lore, science
विद्या
गुरुवक्त्रस्थिता विद्या GGv22
विनाशनम्
रुकारो द्वितीयो ब्रह्म मायाभ्रान्तिविनाशनम् ॥ २४ ॥
DESTRUCTION
विनाशनम्
रुकारो द्वितीयो ब्रह्म मायाभ्रान्तिविनाशनम् ॥ २४ ॥
शयनम्
BED
शयनम्
आसनं शयनं वस्त्रं भूषणं वाहनादिकम् ॥ २६ ॥
श्रेष्ठम् / श्रेष्ठं
एवं गुरुपदं श्रेष्ठं देवानामपि दुर्लभम् । GGv25
HIGHEST, best, most splendid, etc. etc.
श्रेष्ठम् / श्रेष्ठं
एवं गुरुपदं श्रेष्ठं देवानामपि दुर्लभम् । GGv25
संशयः
अज्ञानग्रासकं ब्रह्म गुरुरेव न संशयः ॥ २३ ॥
doubt
संशयः
अज्ञानग्रासकं ब्रह्म गुरुरेव न संशयः ॥ २३ ॥
सर्व
ALL
सर्व
तस्मात्सर्वप्रयत्नेन गुरोराराधनं कुरु
सर्वेषां / सर्वेषम्
OF ALL
(refers to previous verse)
सर्वेषां / सर्वेषम्
ध्रुवं तेषां च सर्वेषां नास्ति तत्त्वं गुरोः परम् । २६
सु
GOOD, ETC.
सु – INDECLINABLE
सुलभं परमं पदम्
सुलभं
EASY TO OBTAIN
सुलभं
सुलभं परमं पदम्
स्थित
गुरुवक्त्रस्थिता विद्या GGv22
situated, abiding,
seated, residing, etc.
स्थित - from the root स्था
गुरुवक्त्रस्थिता विद्या GGv22
स्फुट
त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।
CLEARLY
स्फुट
त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः । GGv22
हाहाहूहू
हाहाहूहूगणैश्चैव गन्धर्वैश्च प्रपूज्यते ॥ २५ ॥
The names of specific gandarvas, celestial musicians.
हाहाहूहू
हाहाहूहूगणैश्चैव गन्धर्वैश्च प्रपूज्यते ॥ २५ ॥
√वच् / उच्यते
गुकारस्त्वन्धकारश्च रुकारस्तेज उच्यते ।
is said
(to speak)
√वच् / उच्यते
गुकारस्त्वन्धकारश्च रुकारस्तेज उच्यते ।