Speak Sanskrit 3 - Testing Flashcards
पुत्रः
son
पतिः
husband
तस्य
his (far)
एतस्य
his (near)
कस्य
whose? (m)
उत्तमम्
very good!
उपविशतु
please sit
अहम
I am
वैद्यः
doctor (m)
अस्ति
is (he, she, it)
दण्ड दीपः
tube light
नास्ति
is not
धनम् नास्ति
no money
आम्
yes
धनस्यूतः
wallet
व्यजनः
fan
फलम्
fruit
बालिका
girl
अत्र
here
तत्र
there
उपनेत्रम्
eyeglasses
भगवान्
God
नमो नमः
hello!
मम नासिका
my nose
मम करणः
my ear
मम हस्तः
my hand
सङ्गणकः
computer
कालः
time
किम्
what
नाम
name
एतस्य नाम किम्
What is this man’s name?
एतस्याः नाम किम्
What is this woman’s name?
सर्वत्रास्ति
is everywhere
आकाशः
sky / space
कुत्रास्ति भगवान्
Where is God?
भगवान् सर्वत्रास्ति
God is everywhere.
मम मुखम्
my face
What is the difference between:
सः - एषः
he / that (far)
he / that (near)
सः - एषः
सा का
Who is she? (far)
भवती
you (f)
भवत्याः नाम किम्
What is your name?
भवत्याः नाम किम् (spoken to a woman)