Speak Sanskrit - Lesson 03 Flashcards
नमो नमः
नमो नमः
HELLO
(respectfully, as if to an elder)
भवती का
भवती का
WHO ARE YOU?
(respectfully, spoken to a woman)
नासिका
नासिका
NOSE
Also: घ्राण
भवत्याः नाम किम्
भवत्याः नाम किम्
WHAT IS YOUR NAME?
(spoken to a woman)
सीतायाः पतिः रामः
सीतायाः पतिः रामः
RAMA IS SITA’S HUSBAND
कस्य / कस्याः
कस्य / कस्याः
WHOSE? (m) / (f)
शिवस्य पुत्रः गणेशः
शिवस्य पुत्रः गणेशः
GANESHA IS SHIVA’S SON.
तस्य नाम _______
तस्य नाम _______
HIS NAME IS ______. (far)
पुत्रः
पुत्रः
SON
भवतः कः
भवतः कः
WHO ARE YOU?
(respectfully, spoken to a man)
भवतः नाम किम्
भवतः नाम किम्
WHAT IS YOUR NAME?
(spoken to a man)
एतस्य
एतस्य
HIS (near)
मम नाम _____
मम नाम _____
MY NAME IS _______
एतस्य नाम _______
एतस्य नाम _______
HIS NAME IS ______ (near)
पतिः
पतिः
HUSBAND
तस्य
तस्य
HIS (far)
गणेशः कस्यः पुत्रः
गणेशः कस्यः पुत्रः
WHOSE (m) SON IS GANESHA?
XXX कस्याः पुत्रः
XXX कस्याः पुत्रः
Whose (f) son is XXX?
पार्वत्याः पुत्रः गणेशः
पार्वत्याः पुत्रः गणेशः
GANESHA IS PARVATI’S SON.
तस्य नाम किम्
तस्य नाम किम्
WHAT IS HIS NAME? (far)
नेत्रम्
नेत्रम्
EYE
मुखम्
मुखम्
MOUTH
Also: मुखे (in mouth)
रामः कस्याः पतिः
रामः कस्याः पतिः
WHOSE HUSBAND IS RAMA?
एतस्य नाम किम्
एतस्य नाम किम्
WHAT IS HIS NAME? (near)
हस्तः
हस्तः
HAND
Also: पाणि (hands)
गणेशः कस्याः पुत्रः
गणेशः कस्याः पुत्रः
WHOSE (f) SON IS GANESHA?
कर्णः
कर्णः
EAR
Also: श्रोत्र