Shivarama Chants Flashcards
धरं
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
WEARING
धरं
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
वदनं
प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॥
FACE
वदनं
प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॥
अम्बर
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
GARMENT
अम्बर
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्न
प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॥
PLEASANT
(PLEASED)
प्रसन्न
प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॥
विघ्नः
प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॥
OBSTACLE
विघ्नः
प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॥
शशि
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
MOON
(one who possesses a rabbit)
शशि
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
त्र्यंबकं
ॐ त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
THREE EYE
(three-eyed one)
त्र्यंबकं
ॐ त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
भुजम्
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
ARM
भुजम्
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
विष्णुं
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
ALL-PERVASIVE
विष्णुं
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
उपशान्तये
प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॥
FOR REMOVAL, ALLEVIATION, PACIFICATION
उपशान्तये
प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॥
सर्व
प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॥
ALL
सर्व
प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॥
शुक्ल
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
WHITE
शुक्ल
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
यजामहे
ॐ त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
WE WORSHIP
यजामहे
ॐ त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
वर्णं
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
COLOR;
APPEARANCE
वर्णं
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
ध्याये / ध्यायेत्
प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॥
I MEDITATE;
ONE SHOULD MEDITATE
ध्याये / ध्यायेत्
प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॥
ॐ
ॐ त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
OM
ॐ
ॐ त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
चतुर्
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
FOUR
चतुर्
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।