Shivarama Chants Flashcards

1
Q

धरं

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

A

WEARING

धरं

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

वदनं

प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॥

A

FACE

वदनं

प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

अम्बर

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

A

GARMENT

अम्बर

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

प्रसन्न

प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॥

A

PLEASANT
(PLEASED)

प्रसन्न

प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

विघ्नः

प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॥

A

OBSTACLE

विघ्नः

प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

शशि

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

A

MOON
(one who possesses a rabbit)

शशि

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

त्र्यंबकं

ॐ त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।

A

THREE EYE
(three-eyed one)

त्र्यंबकं

ॐ त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
8
Q

भुजम्

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

A

ARM

भुजम्

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
9
Q

विष्णुं

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

A

ALL-PERVASIVE

विष्णुं

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
10
Q

उपशान्तये

प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॥

A

FOR REMOVAL, ALLEVIATION, PACIFICATION

उपशान्तये

प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
11
Q

सर्व

प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॥

A

ALL

सर्व

प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
12
Q

शुक्ल

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

A

WHITE

शुक्ल

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
13
Q

यजामहे

ॐ त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।

A

WE WORSHIP

यजामहे

ॐ त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
14
Q

वर्णं

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

A

COLOR;
APPEARANCE

वर्णं

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
15
Q

ध्याये / ध्यायेत्

प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॥

A

I MEDITATE;
ONE SHOULD MEDITATE

ध्याये / ध्यायेत्

प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
16
Q

ॐ त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।

A

OM

ॐ त्र्यंबकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।

17
Q

चतुर्

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

A

FOUR

चतुर्

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।