Speak Sanskrit - Lesson 06 (verbs) Flashcards
अहं खादामि
अहं खादामि
I AM EATING.
बालिका पठति
बालिका पठति
THE GIRL IS READING.
भवती वदतु
भवती वदतु
YOU (f) PLEASE TELL/SPEAK
अहं पिबामि
अहं पिबामि
I AM DRINKING.
भवती किं कारोति
भवती किं कारोति
WHAT ARE YOU (f) DOING?
अहं क्रीडामि
अहं क्रीडामि
I AM PLAYING.
अहं लिखामि
अहं लिखामि
I AM WRITING.
बालिका किं करोति
बालिका किं करोति
WHAT IS THE GIRL DOING?
बालकः पठति
बालकः पठति
THE BOY IS READING.
आगच्छतु
आगच्छतु
(PLEASE) YOU COME.
वदतु
वदतु
WHAT DO YOU SAY?
पठतु
पठतु
PLEASE READ.
आगच्छतु
आगच्छतु
PLEASE COME.
अहं गच्छामि
अहं गच्छामि
I AM GOING.
पिबतु
पिबतु
(PLEASE) YOU DRINK.
अहं वदामि
अहं वदामि
I AM TELLING.
ALSO: SAYING, SPEAKING, ETC.
भवान् पठतु
भवान् पठतु
YOU (m) PLEASE READ.
भवती उत्तिष्ठतु
भवती उत्तिष्ठतु
YOU (f) PLEASE STAND.
अहं उत्तिष्ठामि
अहं उत्तिष्ठामि
I AM STANDING.
खादतु
खादतु
(PLEASE) YOU EAT.
सः गच्छति
सः गच्छति
HE IS GOING.
गच्छतु
गच्छतु
(PLEASE) YOU GO
अहं आगच्छामि
अहं आगच्छामि
I AM COMING.
अहं उपविशामि
अहं उपविशामि
I AM SITTING.
अहं पठामि
अहं पठामि
I AM READING.