Guru Gita, Verses 27 - 30 Flashcards
कम् (as an ending)
कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०
MADE OF; FULL OF
कम् (as an ending)
कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०
प्रदातव्यं
साधकेन प्रदातव्यं गुरुसन्तोषकारकम् । २७
OFFER
(should be) OFFERED
प्रदातव्यं
साधकेन प्रदातव्यं गुरुसन्तोषकारकम् । २७
गन्धः
कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०
SMELL, ODOR,
FRAGRANCE
गन्धः
कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०
श्लेष्म / श्लेष्मन्
श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥
PHLEGM; MUCUS
श्लेष्म / श्लेष्मन्
श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥
विष्ठा
कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०
FECES,
EXCREMENT
विष्ठा
कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०
वञ्चयेन्
श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥
SHOULD WITHHOLD
(hesitate)
वञ्चयेन्
श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥
कारकम्
साधकेन प्रदातव्यं गुरुसन्तोषकारकम् । २७
(usually at the end of a compound word)
MAKING, ACTING, DOING,
PERFORMING, CREATING, BRINGING
कारकम्
साधकेन प्रदातव्यं गुरुसन्तोषकारकम् । २७
आराधनं / आराधनम्
गुरोराराधनं कार्यं स्वजीवित्वं निवेदयेत् ॥ २७ ॥
SERVING, HONORING,
WORSHIPPING, RESPECTING
आराधनं / आराधनम्
गुरोराराधनं कार्यं स्वजीवित्वं निवेदयेत् ॥ २७ ॥
कृमि / कृमिः
कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०
GERM (S);
also worm
कृमि / कृमिः
कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०
मांसम्
श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥
FLESH, MEAT
मांसम्
श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥
रक्तः
श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥
RED
also; a name of Shiva
रक्तः
श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥
रक्तम्
श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥
BLOOD
रक्तम्
श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥
दुर्गन्धि
कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०
FOUL-SMELLING
दुर्गन्धि
कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०
गुरोराराधनं
गुरोराराधनं कार्यं स्वजीवित्वं निवेदयेत् ॥ २७ ॥
HONORING/SERVING
(of the Guru)
गुरोराराधनं
गुरोराराधनं कार्यं स्वजीवित्वं निवेदयेत् ॥ २७ ॥
मूत्र / मूत्रम्
कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०
URINE
मूत्र / मूत्रम्
कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०