Guru Gita, Verses 27 - 30 Flashcards

1
Q

कृमि / कृमिः

कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०

A

GERM (S);
also worm

कृमि / कृमिः

कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

दीर्घ

दीर्घदण्डं नमस्कृत्य निर्लज्‍जो गुरुसन्निधौ ॥ २८ ॥

A

LONG

दीर्घ

दीर्घदण्डं नमस्कृत्य निर्लज्‍जो गुरुसन्निधौ ॥ २८ ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

प्रदातव्यं

साधकेन प्रदातव्यं गुरुसन्तोषकारकम् । २७

A

OFFER
(should be) OFFERED

प्रदातव्यं - प्रदातृ (a giver, one who gives) - √दा to give

साधकेन प्रदातव्यं गुरुसन्तोषकारकम् । २७

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

प्राणान्

शरीरमिन्द्रियं प्राणान्सद्गुरुभ्यो निवेदयेत् ।

A

THE PRANAS
(life force)

प्राणान्

शरीरमिन्द्रियं प्राणान्सद्गुरुभ्यो निवेदयेत् ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

श्लेष्म / श्लेष्मन्

श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥

A

PHLEGM; MUCUS

श्लेष्म / श्लेष्मन्

श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

मूत्र / मूत्रम्

कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०

A

URINE

मूत्र / मूत्रम्

कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

दण्डं / दण्डम्

दीर्घदण्डं नमस्कृत्य निर्लज्‍जो गुरुसन्निधौ ॥ २८ ॥

A

STICK

दण्डं / दण्डम्

दीर्घदण्डं नमस्कृत्य निर्लज्‍जो गुरुसन्निधौ ॥ २८ ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
8
Q

दुर्गन्धि

कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०

A

FOUL-SMELLING

दुर्गन्धि

कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
9
Q

भस्म / भस्मन्

कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०

A

ASHES

भस्म / भस्मन्

कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
10
Q

आत्मदारा

आत्मदारादिकं सर्वं सद्गुरुभ्यो निवेदयेत् ॥ २९ ॥

A

ONE’S OWN WIFE

आत्मदारा

आत्मदारादिकं सर्वं सद्गुरुभ्यो निवेदयेत् ॥ २९ ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
11
Q

गुरोराराधनं

गुरोराराधनं कार्यं स्वजीवित्वं निवेदयेत् ॥ २७ ॥

A

HONORING/SERVING
(of the Guru)

गुरोराराधनं

गुरोराराधनं कार्यं स्वजीवित्वं निवेदयेत् ॥ २७ ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
12
Q

कर्मन् / कर्मणा

कर्मणा मनसा वाचा नित्यमाराधयेद्गुरुम् ।

A

(with)
ACTION

कर्मन् / कर्मणा

कर्मणा मनसा वाचा नित्यमाराधयेद्गुरुम् ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
13
Q

सर्वम्

आत्मदारादिकं सर्वं सद्गुरुभ्यो निवेदयेत् ॥ २९ ॥

A

ALL

सर्वम्

आत्मदारादिकं सर्वं सद्गुरुभ्यो निवेदयेत् ॥ २९ ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
14
Q

मल / मलम्

कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०

A

EXCRETION;
dirt, filth, impurity, etc.

मल / मलम्

कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
15
Q

नमस्

दीर्घदण्डं नमस्कृत्य निर्लज्‍जो गुरुसन्निधौ ॥ २८ ॥

A

SALUTATION
BOWING DOWN
(revere, adore, worship, etc.)

नमस्

दीर्घदण्डं नमस्कृत्य निर्लज्‍जो गुरुसन्निधौ ॥ २८ ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
16
Q

निवेदयेत्

गुरोराराधनं कार्यं स्वजीवित्वं निवेदयेत् ॥ २७ ॥

A

SHOULD OFFER,
SHOULD DEDICATE

निवेदयेत्

गुरोराराधनं कार्यं स्वजीवित्वं निवेदयेत् ॥ २७ ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
17
Q

गुरु-सन्निधौ

दीर्घदण्डं नमस्कृत्य निर्लज्‍जो गुरुसन्निधौ ॥ २८ ॥

A

IN THE
GURU’S PRESENCE

गुरु-सन्निधौ

दीर्घदण्डं नमस्कृत्य निर्लज्‍जो गुरुसन्निधौ ॥ २८ ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
18
Q

रक्तम्

श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥

A

BLOOD

रक्तम्

श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
19
Q

लज्ज्

दीर्घदण्डं नमस्कृत्य निर्लज्‍जो गुरुसन्निधौ ॥ २८ ॥

A

SHAME,
EMBARRASSMENT

लज्ज्

दीर्घदण्डं नमस्कृत्य निर्लज्‍जो गुरुसन्निधौ ॥ २८ ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
20
Q

कारकम्

साधकेन प्रदातव्यं गुरुसन्तोषकारकम् । २७

A

(usually at the end of a compound word)
MAKING, ACTING, DOING,
PERFORMING, CREATING, BRINGING

कारकम्

साधकेन प्रदातव्यं गुरुसन्तोषकारकम् । २७

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
21
Q

दीर्घम्

A

FOR A LONG TIME
(ind.)

दीर्घम्

Also note: दीर्घः - a long vowel, आ ई ऊ ओ औ

22
Q

निर्लज्‍जो

दीर्घदण्डं नमस्कृत्य निर्लज्‍जो गुरुसन्निधौ ॥ २८ ॥

A

(without)
SHAME, RESERVE,
EMBARRASSMENT

निर्लज्‍जो

दीर्घदण्डं नमस्कृत्य निर्लज्‍जो गुरुसन्निधौ ॥ २८ ॥

23
Q

दीर्घदण्डं / दीर्घदण्

दीर्घदण्डं नमस्कृत्य निर्लज्‍जो गुरुसन्निधौ ॥ २८ ॥

A

LONG-STICK

दीर्घदण्डं / दीर्घदण्

दीर्घदण्डं नमस्कृत्य निर्लज्‍जो गुरुसन्निधौ ॥ २८ ॥

24
Q

वाच् / वाचा

कर्मणा मनसा वाचा नित्यमाराधयेद्गुरुम् ।

A

(with)
SPEECH
also: TALK, WORD, LANGUAGE

वाच् / वाचा

कर्मणा मनसा वाचा नित्यमाराधयेद्गुरुम् ।

25
कीट / कीटः ## Footnote कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०
WORM (S), larvae, insect | कीट / कीटः ## Footnote कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०
26
दारा | आत्मदारादिकं सर्वं सद्गुरुभ्यो निवेदयेत् ॥ २९ ॥
WIFE | दारा ## Footnote आत्मदारादिकं सर्वं सद्गुरुभ्यो निवेदयेत् ॥ २९ ॥
27
संतोष / संतोषः ## Footnote साधकेन प्रदातव्यं गुरुसन्तोषकारकम् । २७
PLEASURE, SATISFACTION, CONTENTMENT | संतोष ## Footnote साधकेन प्रदातव्यं गुरुसन्तोषकारकम् । २७
28
निवेदयेत् | शरीरमिन्द्रियं प्राणान्सद्गुरुभ्यो निवेदयेत् ।
(ONE SHOULD) DEDICATE | निवेदयेत् ## Footnote शरीरमिन्द्रियं प्राणान्सद्गुरुभ्यो निवेदयेत् ।
29
आत्म | आत्मदारादिकं सर्वं सद्गुरुभ्यो निवेदयेत् ॥ २९ ॥
ONE'S OWN (also *Self*, depending on context) | आत्म ## Footnote आत्मदारादिकं सर्वं सद्गुरुभ्यो निवेदयेत् ॥ २९ ॥
30
साधकेन ## Footnote साधकेन प्रदातव्यं गुरुसन्तोषकारकम् । २७
(by the) SEEKER or ASPIRANT | साधकेन ## Footnote साधकेन प्रदातव्यं गुरुसन्तोषकारकम् । २७
31
कम् (as an ending) ## Footnote कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०
MADE OF; FULL OF | कम् (as an ending) ## Footnote कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०
32
नमस्कृत्य ## Footnote दीर्घदण्डं नमस्कृत्य निर्लज्‍जो गुरुसन्निधौ ॥ २८ ॥
HAVING BOWED DOWN | नमस्कृत्य ## Footnote दीर्घदण्डं नमस्कृत्य निर्लज्‍जो गुरुसन्निधौ ॥ २८ ॥
33
कार्यं / कार्यम् ## Footnote गुरोराराधनं कार्यं स्वजीवित्वं निवेदयेत् ॥ २७ ॥
SHOULD DO | कार्यं / कार्यम् ## Footnote गुरोराराधनं कार्यं स्वजीवित्वं निवेदयेत् ॥ २७ ॥
34
नित्यम् ## Footnote कर्मणा मनसा वाचा नित्यमाराधयेद्गुरुम् ।
(ind.) ALWAYS, CONTINUALLY, CONSTANTLY, ETERNALLY, ETC. | नित्यम् ## Footnote कर्मणा मनसा वाचा नित्यमाराधयेद्गुरुम् ।
35
सद्-गुरुभ्यो | शरीरमिन्द्रियं प्राणान्सद्गुरुभ्यो निवेदयेत् ।
(TO THE) TRUE GURU | सद्-गुरुभ्यो ## Footnote शरीरमिन्द्रियं प्राणान्सद्गुरुभ्यो निवेदयेत् ।
36
मनस् / मनसा | कर्मणा मनसा वाचा नित्यमाराधयेद्गुरुम् ।
(with) MIND | मनस् / मनसा ## Footnote कर्मणा मनसा वाचा नित्यमाराधयेद्गुरुम् ।
37
√आराध् / आराधयेद्
(should) HONOR, WORSHIP, RESPECT, SERVE, ETC. | √आराध् / आराधयेद्
38
त्वच् / त्वचा ## Footnote श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥
SKIN | त्वच् / त्वचा ## Footnote श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥
39
सन्निधौ ## Footnote दीर्घदण्डं नमस्कृत्य निर्लज्‍जो गुरुसन्निधौ ॥ २८ ॥
(in the) PRESENCE | सन्निधौ ## Footnote दीर्घदण्डं नमस्कृत्य निर्लज्‍जो गुरुसन्निधौ ॥ २८ ॥
40
गुरुम् ## Footnote कर्मणा मनसा वाचा नित्यमाराधयेद्गुरुम् ।
(to the) GURU | गुरुम् ## Footnote कर्मणा मनसा वाचा नित्यमाराधयेद्गुरुम् ।
41
विष्ठा ## Footnote कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०
FECES, EXCREMENT | विष्ठा ## Footnote कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०
42
रक्तः ## Footnote श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥
RED also; a name of Shiva | रक्तः ## Footnote श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥
43
इन्द्रिय / इन्द्रियं | शरीरमिन्द्रियं प्राणान्सद्गुरुभ्यो निवेदयेत् ।
SENSES (lit. *sense organ*) | इन्द्रिय / इन्द्रियं ## Footnote शरीरमिन्द्रियं प्राणान्सद्गुरुभ्यो निवेदयेत् ।
44
मांसम् ## Footnote श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥
FLESH, MEAT | मांसम् ## Footnote श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥
45
आदिक / आदिकं | आत्मदारादिकं सर्वं सद्गुरुभ्यो निवेदयेत् ॥ २९ ॥
OTHER THINGS; AND SO ON; also: BEGINNING WITH | आदिक / आदिकं ## Footnote आत्मदारादिकं सर्वं सद्गुरुभ्यो निवेदयेत् ॥ २९ ॥
46
आराधनं / आराधनम् ## Footnote गुरोराराधनं कार्यं स्वजीवित्वं निवेदयेत् ॥ २७ ॥
SERVING, HONORING, WORSHIPPING, RESPECTING | आराधनं / आराधनम् ## Footnote गुरोराराधनं कार्यं स्वजीवित्वं निवेदयेत् ॥ २७ ॥
47
गन्धः ## Footnote कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०
SMELL, ODOR, FRAGRANCE | गन्धः ## Footnote कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०
48
स्व-जीवित्वम् ## Footnote गुरोराराधनं कार्यं स्वजीवित्वं निवेदयेत् ॥ २७ ॥
ONE'S OWN LIFE | स्व-जीवित्वम् ## Footnote गुरोराराधनं कार्यं स्वजीवित्वं निवेदयेत् ॥ २७ ॥
49
शरीरम् | शरीरमिन्द्रियं प्राणान्सद्गुरुभ्यो निवेदयेत् ।
BODY | शरीरम् ## Footnote शरीरमिन्द्रियं प्राणान्सद्गुरुभ्यो निवेदयेत् ।
50
वञ्चयेन् ## Footnote श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥
SHOULD WITHHOLD (hesitate) | वञ्चयेन् ## Footnote श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥