Guru Gita, Verses 27 - 30 Flashcards
कृमि / कृमिः
कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०
GERM (S);
also worm
कृमि / कृमिः
कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०
दीर्घ
दीर्घदण्डं नमस्कृत्य निर्लज्जो गुरुसन्निधौ ॥ २८ ॥
LONG
दीर्घ
दीर्घदण्डं नमस्कृत्य निर्लज्जो गुरुसन्निधौ ॥ २८ ॥
प्रदातव्यं
साधकेन प्रदातव्यं गुरुसन्तोषकारकम् । २७
OFFER
(should be) OFFERED
प्रदातव्यं - प्रदातृ (a giver, one who gives) - √दा to give
साधकेन प्रदातव्यं गुरुसन्तोषकारकम् । २७
प्राणान्
शरीरमिन्द्रियं प्राणान्सद्गुरुभ्यो निवेदयेत् ।
THE PRANAS
(life force)
प्राणान्
शरीरमिन्द्रियं प्राणान्सद्गुरुभ्यो निवेदयेत् ।
श्लेष्म / श्लेष्मन्
श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥
PHLEGM; MUCUS
श्लेष्म / श्लेष्मन्
श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥
मूत्र / मूत्रम्
कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०
URINE
मूत्र / मूत्रम्
कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०
दण्डं / दण्डम्
दीर्घदण्डं नमस्कृत्य निर्लज्जो गुरुसन्निधौ ॥ २८ ॥
STICK
दण्डं / दण्डम्
दीर्घदण्डं नमस्कृत्य निर्लज्जो गुरुसन्निधौ ॥ २८ ॥
दुर्गन्धि
कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०
FOUL-SMELLING
दुर्गन्धि
कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०
भस्म / भस्मन्
कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०
ASHES
भस्म / भस्मन्
कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०
आत्मदारा
आत्मदारादिकं सर्वं सद्गुरुभ्यो निवेदयेत् ॥ २९ ॥
ONE’S OWN WIFE
आत्मदारा
आत्मदारादिकं सर्वं सद्गुरुभ्यो निवेदयेत् ॥ २९ ॥
गुरोराराधनं
गुरोराराधनं कार्यं स्वजीवित्वं निवेदयेत् ॥ २७ ॥
HONORING/SERVING
(of the Guru)
गुरोराराधनं
गुरोराराधनं कार्यं स्वजीवित्वं निवेदयेत् ॥ २७ ॥
कर्मन् / कर्मणा
कर्मणा मनसा वाचा नित्यमाराधयेद्गुरुम् ।
(with)
ACTION
कर्मन् / कर्मणा
कर्मणा मनसा वाचा नित्यमाराधयेद्गुरुम् ।
सर्वम्
आत्मदारादिकं सर्वं सद्गुरुभ्यो निवेदयेत् ॥ २९ ॥
ALL
सर्वम्
आत्मदारादिकं सर्वं सद्गुरुभ्यो निवेदयेत् ॥ २९ ॥
मल / मलम्
कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०
EXCRETION;
dirt, filth, impurity, etc.
मल / मलम्
कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०
नमस्
दीर्घदण्डं नमस्कृत्य निर्लज्जो गुरुसन्निधौ ॥ २८ ॥
SALUTATION
BOWING DOWN
(revere, adore, worship, etc.)
नमस्
दीर्घदण्डं नमस्कृत्य निर्लज्जो गुरुसन्निधौ ॥ २८ ॥
निवेदयेत्
गुरोराराधनं कार्यं स्वजीवित्वं निवेदयेत् ॥ २७ ॥
SHOULD OFFER,
SHOULD DEDICATE
निवेदयेत्
गुरोराराधनं कार्यं स्वजीवित्वं निवेदयेत् ॥ २७ ॥
गुरु-सन्निधौ
दीर्घदण्डं नमस्कृत्य निर्लज्जो गुरुसन्निधौ ॥ २८ ॥
IN THE
GURU’S PRESENCE
गुरु-सन्निधौ
दीर्घदण्डं नमस्कृत्य निर्लज्जो गुरुसन्निधौ ॥ २८ ॥
रक्तम्
श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥
BLOOD
रक्तम्
श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥
लज्ज्
दीर्घदण्डं नमस्कृत्य निर्लज्जो गुरुसन्निधौ ॥ २८ ॥
SHAME,
EMBARRASSMENT
लज्ज्
दीर्घदण्डं नमस्कृत्य निर्लज्जो गुरुसन्निधौ ॥ २८ ॥
कारकम्
साधकेन प्रदातव्यं गुरुसन्तोषकारकम् । २७
(usually at the end of a compound word)
MAKING, ACTING, DOING,
PERFORMING, CREATING, BRINGING
कारकम्
साधकेन प्रदातव्यं गुरुसन्तोषकारकम् । २७
दीर्घम्
FOR A LONG TIME
(ind.)
दीर्घम्
Also note: दीर्घः - a long vowel, आ ई ऊ ओ औ
निर्लज्जो
दीर्घदण्डं नमस्कृत्य निर्लज्जो गुरुसन्निधौ ॥ २८ ॥
(without)
SHAME, RESERVE,
EMBARRASSMENT
निर्लज्जो
दीर्घदण्डं नमस्कृत्य निर्लज्जो गुरुसन्निधौ ॥ २८ ॥
दीर्घदण्डं / दीर्घदण्
दीर्घदण्डं नमस्कृत्य निर्लज्जो गुरुसन्निधौ ॥ २८ ॥
LONG-STICK
दीर्घदण्डं / दीर्घदण्
दीर्घदण्डं नमस्कृत्य निर्लज्जो गुरुसन्निधौ ॥ २८ ॥
वाच् / वाचा
कर्मणा मनसा वाचा नित्यमाराधयेद्गुरुम् ।
(with)
SPEECH
also: TALK, WORD, LANGUAGE
वाच् / वाचा
कर्मणा मनसा वाचा नित्यमाराधयेद्गुरुम् ।