Guru Gita, Verses 27 - 30 Flashcards

1
Q

कम् (as an ending)

कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०

A

MADE OF; FULL OF

कम् (as an ending)

कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

प्रदातव्यं

साधकेन प्रदातव्यं गुरुसन्तोषकारकम् । २७

A

OFFER
(should be) OFFERED

प्रदातव्यं

साधकेन प्रदातव्यं गुरुसन्तोषकारकम् । २७

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

गन्धः

कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०

A

SMELL, ODOR,
FRAGRANCE

गन्धः

कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

श्लेष्म / श्लेष्मन्

श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥

A

PHLEGM; MUCUS

श्लेष्म / श्लेष्मन्

श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

विष्ठा

कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०

A

FECES,
EXCREMENT

विष्ठा

कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

वञ्चयेन्

श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥

A

SHOULD WITHHOLD
(hesitate)

वञ्चयेन्

श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

कारकम्

साधकेन प्रदातव्यं गुरुसन्तोषकारकम् । २७

A

(usually at the end of a compound word)
MAKING, ACTING, DOING,
PERFORMING, CREATING, BRINGING

कारकम्

साधकेन प्रदातव्यं गुरुसन्तोषकारकम् । २७

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
8
Q

आराधनं / आराधनम्

गुरोराराधनं कार्यं स्वजीवित्वं निवेदयेत् ॥ २७ ॥

A

SERVING, HONORING,
WORSHIPPING, RESPECTING

आराधनं / आराधनम्

गुरोराराधनं कार्यं स्वजीवित्वं निवेदयेत् ॥ २७ ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
9
Q

कृमि / कृमिः

कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०

A

GERM (S);
also worm

कृमि / कृमिः

कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
10
Q

मांसम्

श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥

A

FLESH, MEAT

मांसम्

श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
11
Q

रक्तः

श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥

A

RED
also; a name of Shiva

रक्तः

श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
12
Q

रक्तम्

श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥

A

BLOOD

रक्तम्

श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
13
Q

दुर्गन्धि

कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०

A

FOUL-SMELLING

दुर्गन्धि

कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
14
Q

गुरोराराधनं

गुरोराराधनं कार्यं स्वजीवित्वं निवेदयेत् ॥ २७ ॥

A

HONORING/SERVING
(of the Guru)

गुरोराराधनं

गुरोराराधनं कार्यं स्वजीवित्वं निवेदयेत् ॥ २७ ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
15
Q

मूत्र / मूत्रम्

कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०

A

URINE

मूत्र / मूत्रम्

कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
16
Q

कीट / कीटः

कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०

A

WORM (S),
larvae, insect

कीट / कीटः

कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०

17
Q

त्वच् / त्वचा

श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥

A

SKIN

त्वच् / त्वचा

श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥

18
Q

कार्यं / कार्यम्

गुरोराराधनं कार्यं स्वजीवित्वं निवेदयेत् ॥ २७ ॥

A

SHOULD DO

कार्यं / कार्यम्

गुरोराराधनं कार्यं स्वजीवित्वं निवेदयेत् ॥ २७ ॥

19
Q

स्व-जीवित्वम्

गुरोराराधनं कार्यं स्वजीवित्वं निवेदयेत् ॥ २७ ॥

A

ONE’S OWN LIFE

स्व-जीवित्वम्

गुरोराराधनं कार्यं स्वजीवित्वं निवेदयेत् ॥ २७ ॥

20
Q

निवेदयेत्

गुरोराराधनं कार्यं स्वजीवित्वं निवेदयेत् ॥ २७ ॥

A

SHOULD OFFER,
SHOULD DEDICATE

निवेदयेत्

गुरोराराधनं कार्यं स्वजीवित्वं निवेदयेत् ॥ २७ ॥

21
Q

साधकेन

साधकेन प्रदातव्यं गुरुसन्तोषकारकम् । २७

A

(by the) SEEKER
or ASPIRANT

साधकेन

साधकेन प्रदातव्यं गुरुसन्तोषकारकम् । २७

22
Q

भस्म / भस्मन्

कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०

A

ASHES

भस्म / भस्मन्

कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०

23
Q

मल / मलम्

कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०

A

EXCRETION;
dirt, filth, impurity, etc.

मल / मलम्

कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०

24
Q

संतोष / संतोषः

साधकेन प्रदातव्यं गुरुसन्तोषकारकम् । २७

A

PLEASURE, SATISFACTION,
CONTENTMENT

संतोष

साधकेन प्रदातव्यं गुरुसन्तोषकारकम् । २७