Speak Sanskrit - Lesson 01 Flashcards
का
का
WHO? (feminine)
भवती
भवती
YOU (feminine)
भवन् वैद्यः वा
भवान् वैद्यः
ARE YOU A DOCTOR? (masculine)
भवती का
भवती का
WHO ARE YOU? (feminine)
करवस्त्रम्
करवस्त्रम्
HANDKERCHIEF
सेवफलम्
सेवफलम्
APPLE
तत् किम्
तत् किम्
WHAT IS THAT? (far)
श्वेत फलकम्
श्वेत फलकम्
WHITEBOARD
उत्तमम्
उत्तमम्
VERY GOOD
एषः
एषः
THIS / HE (near)
पुस्तकम्
पुस्तकम्
BOOK
उपविशतु
उपविशतु
PLEASE SIT DOWN.
एषः कः
एषः कः
WHO IS THIS? (near, masculine)
सा
सा
SHE (far)
चषकः
चषकः
CUP/GLASS FOR DRINKING
चित्रम्
चित्रम्
PHOTO
तत् गृहम्
तत् गृहम्
THAT IS A HOUSE (far)
भवतः नाम किम्
भवतः नाम किम्
WHAT IS YOUR NAME?
(masculine)
एतत् किम्
एतत् किम्
WHAT IS THIS? (near)
तत्
तत्
THAT (far)
कः
कः
WHO? (masculine)
उत्तिष्ठतु
उत्तिष्ठतु
PLEASE STAND UP
भवनम्
भवनम्
HOUSE
मम नाम ____
मम नाम ____
MY NAME IS _______
उपनेत्रम्
उपनेत्रम्
SPECTACLES / EYE GLASSES
एतत् क्रीडनकम्
एतत् क्रीडनकम्
THIS IS A TOY (near)
लेखनी
लेखनी
PEN
सः कः
सः कः
WHO IS HE? (far)
भवती वदतु
भवती वदतु
YOU (feminine),
PLEASE SPEAK/SAY
एतत्
एतत्
THIS (near)
ध्वनिग्रहकम्
ध्वनिग्रहकम्
MICROPHONE
एषा
एषा
THIS / SHE (near)
पत्रम्
पत्रम्
PAPER
भवत्याः नाम किम्
भवत्याः नाम किम्
WHAT IS YOUR NAME? (feminine)
सा का
सा का
WHO IS SHE? (far)
फलम्
फलम्
FRUIT
एषा का
एषा का
WHO IS THIS? (near, feminine)
भवतः नाम किं पृच्छतु
भवतः नाम किं पृच्छतु
YOU PLEASE ASK HIM
WHAT IS YOUR NAME?
तत् किम्
तत् किम्
WHAT IS THAT? (far)
सः
सः
HE (far)