MEMORY PRACTICE WORDS Flashcards
कार्याणम्
CAR
कार्याणम्
पठति
(HE/SHE/IT)
READS, STUDIES, LEARNS
पठति
पुरा
BEFORE
पुरा
इह
HERE (ind.)
referring to time, place, direction, or case
इह
नमः
SALUTATIONS
नमः
तत्र
THERE
तत्र
आम्
YES
आम्
प्रयत्नेन
WITH GREAT EFFORT
प्रयत्नेन
सदा
ALWAYS
सदा
अहं वदामि
I SPEAK
अहं वदामि
जनाः
MEN, PEOPLE
जनाः
आगम
TREATISE
आगम
खादति
(HE/SHE/IT)
IS EATING
खादति
जातम्
BIRTH
जातम्
अमृतम्
IMMORTAL
अमृतम्
पुत्र / पौत्र
son / grandson
पुत्र / पौत्र
ज्योतिः
LIGHT
ज्योतिः
असुर
DEMON (S)
असुर
अधीतम्
STUDY, ATTAINMENT
अधीतम्
कदा
WHEN
कदा
अस्ति
(HE/SHE/IT)
IS
अस्ति
आज्ञाम्
COMMAND
आज्ञाम्
अक्षर
IMPERISHABLE
अक्षर
अतः
THEREFORE
अतः
द्वितियः / द्वितियो
THE SECOND
द्वितियः / द्वितियो
कृतः
MADE
कृतः
प्रकृतिः
(NOT ONLY) NATURE;
ORIGINAL SOURCE OR CAUSE
प्रकृतिः
पदम्
FOOT; STATE
पदम्
साधन
SPIRITUAL PRACTICE
for the purpose of Realization
साधन
तत्र
THERE
तत्र
नमः
SALUTATIONS
नमः
स्वागतम्
WELCOME
स्वागतम्
छन्दस्
PROSODY;
FREE WILL
छन्दस्
बान्धवाः
RELATIVES
बान्धवाः
खादामि
I AM EATING
खादामि
पृथिवी
EARTH
पृथिवी
अपभ्रंशः
DOWNFALL
अपभ्रंशः
अपि
VERY, EVEN
अपि
तस्मात्
THEREFORE
तस्मात्
सायम्
IN THE EVENING
सायम्
षष्टीः
SIXTY
षष्टीः
यशस्
REPUTATION
यशस्
दुर्लभम् / सुलभम्
DIFFICULT /
EASY
TO OBTAIN
दुर्लभम् / सुलभम्
आगच्छति
(HE/SHE/IT)
COMES
आगच्छति
अभ्यासः
REPETITION
PRACTICE
HABIT
अभ्यासः
पुण्यम्
VIRTUE, MERIT
पुण्यम्
असतो
FROM DELUSION
असतो
वीर्यं / वीर्यम्
VIGOR, STRENGTH, ENERGY, COURAGE, POWER, ETC.
वीर्यं / वीर्यम्
एषा
SHE
(near)
एषा
शाक्त
RELATING TO SHAKTI
शाक्त
कति
HOW MANY?
कति
सोऽहम्
I AM HE/THAT
सः + अहम्
सोऽहम्
दासः
SERVANT
दासः
बहिः
OUTSIDE
बहिः
प्राणः
LIFE FORCE
(NOT ONLY “BREATH”)
प्राणः
पठामि
I AM READING
√पठ्
पठामि
पर्यपृच्छत
ASKED
पर्यपृच्छत
सुपद्यम्
BEAUTIFUL POETRY
सुपद्यम्
गच्छति
(HE/SHE/IT) GOES
गच्छति
श्रेष्ठम्
HIGHEST
श्रेष्ठम्
भाषणम्
SPEECH
भाषणम्
प्रेमन्
LOVE
(unconditional)
प्रेमन्
समाधिः
≠ trance
The yogic state of perfect concentration and identification with the Self.
समाधिः
ध्यान
MEDITATION,
CONTEMPLATION
ध्यान