Indeclinables, incl Question Words Flashcards
अतः
THEREFORE
अतः
अथ
THEN
–also–
NOW
अथ
Here now begins (see Apte p52)
First word in the Guru Gita
अद्य
TODAY
अद्य
अधः
DOWN
अधः
अधुना
NOW
अधुना
अन्तः
INSIDE
अन्तः
अपि
एवं गुरुपदं श्रेष्ठं देवानामपि दुर्लभम् । GGv25
EVEN, VERY
also, too, moreover, besides, and, but, however
अपि (indeclinable)
एवं गुरुपदं श्रेष्ठं देवानामपि दुर्लभम् । GGv25
इदानीम्
NOW
इदानीम्
इह
HERE
referring to time, place or direction, in this place or case
इह
उपरि
UP
उपरि
एव
अज्ञानग्रासकं ब्रह्म गुरुरेव न संशयः ॥ २३ ॥
indeed
(a particle used to strengthen and emphasize a word or idea)
एव
अज्ञानग्रासकं ब्रह्म गुरुरेव न संशयः ॥ २३ ॥
कति
HOW MANY?
कति
यावत् आवश्यकं तावत्
(as much as is needed)
कथम्
HOW?
कथम्
कथम् अस्ति भवान
कदा
WHEN?
कदा
ह्यः , अद्य , श्वः
किमर्थम्
WHY?
किमर्थम्
किम्
WHAT
किम्
कीदृश
WHAT KIND?
कीदृश
कुतः
WHY? –or–
FROM WHERE?
कुतः
कुत्र
WHERE?
कुत्र
अत्र , तत्र , सर्वत्र
केन
केन मार्गेण भो स्वामिन्देही ब्रह्ममयो भवेत् । GGv3
BY WHICH?;
by what, whence, why?
केन
केन मार्गेण भो स्वामिन्देही ब्रह्ममयो भवेत् । GGv3
च
AND
च
चिरम्
FOR A LONG TIME
चिरम्
चेत
IF
चेत
तस्मात्
THEREFORE
तस्मात्
तस्मात्सर्वप्रयत्नेन गुरोराराधनं कुरु
तु
गुरुभक्त्या तु लभ्यते ॥ २२ ॥
ONLY
undoubtedly, on the contrary, nevertheless, as regards
तु
गुरुभक्त्या तु लभ्यते ॥ २२ ॥
न
सत्यं सत्यं न संशयः
Not; no, nor, either
न
सत्यं सत्यं न संशयः
पुनः
AGAIN
पुनः
पुरतः
IN FRONT
पुरतः
पृष्ठतः
BEHIND
पृष्ठतः
प्रयत्नेन
WITH GREAT EFFORT
प्रयत्नेन
तस्मात्सर्वप्रयत्नेन गुरोराराधनं कुरु
प्रातः
IN THE MORNING
प्रातः
बहिः
OUTSIDE
बहिः
यथा
as, in the same way as, like, likewise, etc.
यथा
श्वः
TOMORROW
श्वः
सदा
Always, ever, perpetually, at all times
सदा
सम्यक्
With, together with; well, properly, rightly, correctly, truly, completely, thoroughly
सम्यक्
सर्वदा
ALWAYS
सर्वदा
सह
WITH
(also TOGETHER)
सह
साक्षात्
VISIBLE
In the presence of, before the very eyes, visibly, openly, evidently
साक्षात्
सायम्
IN THE EVENING
सायम्
सु
GOOD, ETC.
सु
सुलभं परमं पदम्
सु
A particle which has the following senses:–1 **Well, good, excellent **. -2 Beautiful, handsome -3 Well, perfectly, thoroughly, properly; -4 Easily, readily
सु
स्वयम्
by itself; spontaneous
स्वयम्
ह्यः
YESTERDAY
ह्यः