क Varga Vocabulary Flashcards
गुरुर् बुद्ध्यात्मनो नान्यत्
गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9
The Guru is not different from (knowing) Consciousness
गुरुर् बुद्ध्यात्मनो नान्यत्
गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9
गूढ
गूढविद्या जगन्माया देहे चाज्ञानसम्भवा । GGv10
Secret
गूढ
गूढविद्या जगन्माया देहे चाज्ञानसम्भवा । GGv10
कुत्रास्ति
कुत्रास्ति
WHERE IS ?
कालः
कालः
TIME
कुमारः
कुमारः
a young person, boy; prince
गुरुपदं
Guru + feet / state
गुरुपदम्
गीता
The name of sacred writings in verse form
गीता vs गीत
A name given to certain sacred writings in verse, often in the form of a dialogue which are devoted to the exposition of particular religious and theosophical doctrines
कति
कति
HOW MANY?
यावत् आवश्यकं तावत्
(as much as is needed)
कृतः
made
कृतः
न केनापि कृतः पुरा GGv4
कथ्यते
कथ्
उदयो यत्प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥ GGv10
is called
(to tell)
कथ् / कथ्यते
उदयो यत्प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥
He by whose light (true knowledge) arises is referred to by the word “Guru.”
कुतः
कुतः
WHY? / FROM WHERE?
ग्राहिणम्
perceived as
तद् द्योतं पदशाम्भवं तु चरणं दीपाङ्कुर ग्राहिणम् ।
ग्राहिन् 1 Seizing, taking, holding -2 Picking, gathering -3 Containing -4 Drawing, attracting, alluring -5 Obtaining, gaining -6 Searching through, scrutinizing -7 Choosing, selecting -8 Perceiving, observing -9 Accepting (Apte p680)
कर्तव्यो
तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः GGv9
should be done
कर्तव्यो
तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः GGv9
कुत्र
कुत्र
WHERE?
अत्र , तत्र , सर्वत्र
( न ) केनापि
केन + अपि = by anyone + even
( न ) केनापि
न केनापि कृतः पुरा GGv4
कदा
कदा
WHEN?
ह्यः , अद्य , श्वः
किमर्थम्
किमर्थम्
WHY?
कमल
lotus
कमल
कराणि
अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥ GGv7
THEY make, cause
कराणि
अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥ GGv7
गायका
गायका
SINGER (fem)
गायकः (m)
गुरु+तत्त्वं
गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8
Guru + principle
गुरु+तत्त्वं
गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8
कथम्
कथम्
HOW?
कथम् अस्ति भवान
कारणम्
cause
कारणम्
कराणि
अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥
THEY do, make, cause
कराणि (plural)
अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥
कीलकम्
the letter which acts as a nail to keep the mantra firm and steady.
कैलास
Name of a mountain
कैलासः
Name of a mountain, peak of the Himalayas and residence of Shiva
कार्याणम्
कार्याणम्
CAR
क्रों
Nail
केन
by which?
केन
kena ind By what ? whence, how, why; Name of one of the old principal Upaniṣads
कीदृश
कीदृश
WHAT KIND?
The word Guru is made of two syllables:
‘gu’ means darkness or ignorance.
‘ru’ means light or knowledge that removes delusion.
Therefore, the word Guru only applies to an enlightened person.
And not to any other teacher.
| गुरुः
An enlightened teacher, preceptor; God
गुरु
कुरु
त्वं कृपां कुरु मे स्वामिन्नमामि चरणौ तव GGv3
you do, make, grant (request)
कुरु
त्वं कृपां कुरु मे स्वामिन्नमामि चरणौ तव GGv3
किम् करोति भवान् / भवती
किम् करोति भवान् / भवती
WHAT DO YOU DO? (m / f)
(literally) What - to do - you?
करोति is also found in Guru Gita and Guru Ashtakam.
कथम् अस्ति भवान्
कथम् अस्ति भवान्
HOW ARE YOU?
क्रीडनकम्
toy
क्रीडनकम्
करवस्त्रम्
handkerchief
करवस्त्रम्