20 Verse Guru Gita / Shiva Manasa Puja Flashcards
अ क थ
अ क थ
a ka tha
(three Sanskrit letters)
अकथादित्रिरेखाब्जे सहस्रदलमण्डले । v13/58
अङ्गुष्ठम्
अङ्गुष्ठम्
THUMB
सर्वतीर्थाश्रयं देवि पादाङ्गुष्ठं च वर्तते ॥ v20/174
अन्यन्
अन्यन्
OTHER / ANOTHER
गुरुभावः परं तीर्थमन्यतीर्थं निरर्थकम् । v20/174
असुर
त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।
असुर
DEMONS
त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।
अस्ति
अस्ति / नास्ति
IS / IS NOT
गुरोः परतरं नास्ति ध्येयोऽसौ गुरुमार्गिभिः ॥ GGv12/81
अहम् / अहं
अहम् / अहं
I
तत्सद्गुरुप्रसादेन मुक्तोऽहमिति भावयेत् ॥ GGv15/98
आत्मन्
आत्मन्
SELF, CONSCIOUSNESS
गुरोः कृपाप्रसादेन आत्मारामं निरीक्षयेत् । GGv110
आ
आ
EVER SINCE
आकल्पजन्मना कोट्या जपव्रततपः क्रियाः । GGv19/171
आज्ञाम्
आज्ञाम्
COMMAND
गुरोराज्ञां प्रकुर्वीत गुरोरन्यन्न भावयेत् ॥ GGv2/18
ध्यान
ध्यान
MEDITATION
ध्यानमूलं गुरोर्मूर्तिः पूजामूलं गुरोः पदम् । GGv11/76
द्वि / द्वयम्
द्वि / द्वयम्
TWO
मन्त्रराजमिदं देवि गुरुरित्यक्षरद्वयम् । GGv17/107
देवि / देवी
देवि / देवी
GODDESS
मन्त्रराजमिदं देवि गुरुरित्यक्षरद्वयम् । GGv17/107
जप
जप
MANTRA REPETITION
आकल्पजन्मना कोट्या जपव्रततपः क्रियाः । GGv19/171
च
च
AND
सर्वतीर्थाश्रयं देवि पादाङ्गुष्ठं च वर्तते ॥ GGv20/174
रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं SMPv1
कृपा
कृपा
GRACE
मन्त्रमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपा ॥ GGv11/76
सेतुः
सेतुः
BRIDGE
सेतुबन्धायते नाथं देशिकं तमुपास्महे ॥ GGv55
Apte p.1702
त्रिकोणे
त्रिकोणे
TRIANGLE
(three corners)
हंसपार्श्वत्रिकोणे च स्मरेत्तन्मध्यगं गुरुम् ॥ GGv13/58
दिव्य
दिव्य
DIVINE
वामाङ्कपीठस्थितदिव्यशक्तिं GGv14/92
त्वम् / त्वं
त्वम् / त्वं
YOU
त्वं पिता त्वं च मे माता त्वं बन्धुस्त्वं च देवता । GGv6/35
एव
एव
INDEED
ind. This particle is most frequently used to strengthen and emphasize the idea expressed by a word (see Apte p.501)
See also एवम्
माता पिता कुलं देवि गुरुरेव न संशयः GGv170
एवम् / एवं
एवम् / एवं
THUS, SO, IN THIS WAY,
IT IS SO, REALLY, ETC.
एवंविधं गुरुं ध्यात्वा ज्ञानमुत्पद्यते स्वयम् ।GGv15/98
(Apte p.501)
पुष्पम्
पुष्पम्
FLOWER
श्वेताम्बरं श्वेतविलेपपुष्पं
मुक्ताविभूषं मुदितं द्विनेत्रम् । GGv14/92
जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा SMPv1
तस्मै / तस्यै
तस्मै / तस्यै
TO THAT
करचरण कृतं वाक्कायजं कर्मजं वा । SMPv5
तत्त्वम् / तत्त्वं
तत्त्वम् / तत्त्वं
TRUTH, PRINCIPLE
न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः । GGv9/74
त्रि / त्रै
त्रि / त्रै
THREE
त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः । GGv4/22
अन्तको
अन्तको
END OF
यावत्कल्पान्तको देहस्तावदेव गुरुं स्मरेत् । GGv16/102
अब्जे
अब्जे
IN LOTUS
अकथादित्रिरेखाब्जे सहस्रदलमण्डले । GGv13/58
असौ
असौ
HE
गुरोः परतरं नास्ति ध्येयोऽसौ गुरुमार्गिभिः ॥ GGv12/81
नाना
नाना
VARIOUS, MANY
नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम् । SMPv1
पुष्पम्
पुष्पम्
FLOWER
जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा SMPv1
देव
देव / देवो
GOD
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । GGv5/32
दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥ SMPv1