Speak Sanskrit - Lesson 02 Flashcards
अत्र
अत्र
HERE
अध्यापकः
अध्यापकः
TEACHER
अन्य
अन्य
OTHER, ANOTHER,
OTHER THAN, DIFFERENT
अस्ति
अस्ति
IS
(ind.)
अहम्
अहम्
I
(also I am; the “am” is implied)
कार्याणम्
कार्याणम्
CAR
कालः
कालः
TIME
कुत्र
कुत्र
WHERE
कुत्रास्ति
कुत्रास्ति
WHERE IS ?
कुमारः
कुमारः
a young person, boy; prince
गायका
गायका
SINGER (fem)
गायकः (m)
छात्रः
छात्रः
STUDENT
तत्र
तत्र
THERE
तत्र किम् अस्ति
तत्र किम् अस्ति
WHAT IS (THAT) THERE?
तत्रास्ति
तत्रास्ति
IS THERE
दण्ड दीपः
दण्ड दीपः
TUBE LIGHT
देश भक्तः
देश भक्तः
PATRIOT
धनम् नास्ति
धनम् नास्ति
NO MONEY
धनस्यूतः
धनस्यूतः
COIN PURSE; WALLET
नर्तकी
नर्तकी
DANCER (f)
नर्तकः (m)
नास्ति
नास्ति
IS NOT
पिता कुत्रास्ति
पिता कुत्रास्ति
WHERE IS FATHER?
पृथिवी
पृथिवी
EARTH
प्रकाशः
प्रकाशः
LIGHT
बालिका
बालिका
GIRL
बालिका अत्रास्ति
बालिका अत्रास्ति
THE GIRL IS HERE
बालिका कुत्रास्ति
बालिका कुत्रास्ति
WHERE IS THE GIRL?
भगवान्
भगवान्
GOD
भवतः पिता कुत्रास्ति
भवतः पिता कुत्रास्ति
WHERE IS YOUR FATHER?
मन्दिरम्
मन्दिरम्
TEMPLE
(also house, mansion, place, abode, town, etc.)
माता कुत्रास्ति
माता कुत्रास्ति
WHERE IS MOTHER?
मार्जनी
मार्जनी
ERASER
(for whiteboard or blackboard)
वदतु
वदतु
WHAT DO YOU SAY?
or PLEASE SAY/SPEAK
वायुः सर्वत्रास्ति
वायुः सर्वत्रास्ति
AIR/WIND IS
EVERYWHERE
व्यजनः
व्यजनः
FAN
सङ्गणकः
सङ्गणकः
COMPUTER
सर्वत्र
सर्वत्र
EVERYWHERE
सर्वत्रास्ति
सर्वत्रास्ति
IS EVERYWHERE
सैनिकः
सैनिकः
SOLDIER
हस्तघटी
हस्तघटी
WRIST WATCH