Guru Gita 2023 - 3 (GGv4-10) Flashcards
जीवानाम्
अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥
(of) beings
(plural of ‘a being’)
जीवानाम् (plural of ‘a being’) , जिवः (masculine) individual soul
अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥
कराणि
अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥ GGv7
THEY make, cause
कराणि
अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥ GGv7
शाक्त
शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7
relating to (about) Shakti
शाक्त
शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7
अन्यानि
शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7
others
अन्यानि (plural of अन्यन् )
शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7
अपभ्रंशः
अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥
downfall; falling down or away; a fall (Apte p143)
अपभ्रंशः √भ्रंश्
अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥
अविज्ञाय
गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8
Without knowing
गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8
आगम
शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7
treatises, scriptures
आगम
शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7
आत्मन्
गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9
the Self, Consciousness
आत्मन्
गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9
आदिकानि
वेदशास्त्रपुराणानि इतिहासादिकानि च । GGv6
others
आदिकानि
वेदशास्त्रपुराणानि इतिहासादिकानि च । GGv6
आदीनि
शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7
and so on (etc.)
आदीनि
शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7
इतिहास
वेदशास्त्रपुराणानि इतिहासादिकानि च । GGv6
history
from इति-ह-आस; so it has been
इतिहास
वेदशास्त्रपुराणानि इतिहासादिकानि च । GGv6
इह
अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥ GGv7
here (ind.)
इह (see Apte p391) time, place, direction
अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥ GGv7
उदयो
उदयः
उदयो यत्प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥ GGv10
arising, become visible
उदयः / उदयो
उदयो यत्प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥ GGv10
कथ्यते
कथ्
उदयो यत्प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥ GGv10
is called
कथ् - To tell, relate, narrate, communicate
कथ्यते 1 To be called -2 To be regarded or considered as (Apte p526)
उदयो यत्प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥ GGv10
कथ् / कथ्यते
कराणि
अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥
THEY do, make, cause
कराणि (plural)
अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥
कर्तव्यो
तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः GGv9
should be done
कर्तव्यो
तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः GGv9
कृतः
लोकोपकारकः प्रश्नो न केनापि कृतः पुरा ॥ ४ ॥ GGv4
made
कृतः
लोकोपकारकः प्रश्नो न केनापि कृतः पुरा ॥ ४ ॥ GGv4
केनापि
लोकोपकारकः प्रश्नो न केनापि कृतः पुरा ॥ ४ ॥ GGv4
केन + अपि
by anyone + even
केनापि
लोकोपकारकः प्रश्नो न केनापि कृतः पुरा ॥ ४ ॥ GGv4
गुरु+तत्त्वं
गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8
Guru + principle
गुरु+तत्त्वं
गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8
गुरुर् बुद्ध्यात्मनो नान्यत्
गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9
The Guru is not different from (knowing) Consciousness
गुरुर् बुद्ध्यात्मनो नान्यत्
गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9
गूढ
गूढविद्या जगन्माया देहे चाज्ञानसम्भवा । GGv10
Secret
गूढ
गूढविद्या जगन्माया देहे चाज्ञानसम्भवा । GGv10
चरते
गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8
(those) practices
चरते
गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8
चेतसाम्
अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥
(of) minds
(plural)
चेतसाम् , from चेतस् (neuter; Apte p708)
अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥
जनाः
गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8
People
जनाः
गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8
जपस्
यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8
Mantra repetition
यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8
जीवानां / जीवानाम्
अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥ GGv7
(of) beings
जीवानां / जीवानाम्
अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥ GGv7
तच्छृणुष्व
दुर्लभं त्रिषु लोकेषु तच्छृणुष्व वदाम्यहम् । GGv5
तत् + शृणुष्व
it + listen = LISTEN TO IT
तच्छृणुष्व
दुर्लभं त्रिषु लोकेषु तच्छृणुष्व वदाम्यहम् । GGv5
तथैव
यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8
in a like manner
यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8
तपो
यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8
Austerities
यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8
तल्लाभार्थं
तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः GGv9
तत्+लाभ+अर्थं
that+attaining+for
for attaining that
तल्लाभार्थं
तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः GGv9
तीर्थम्
यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8
places of pilgrimage
यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8
ते
गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8
Those
गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8
त्रिषु लोकेषु
दुर्लभं त्रिषु लोकेषु तच्छृणुष्व वदाम्यहम् । GGv5
(in) the three worlds
त्रिषु लोकेषु
दुर्लभं त्रिषु लोकेषु तच्छृणुष्व वदाम्यहम् । GGv5
दानम्
यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8
Charity
यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8
दुर्लभं / दुर्लभम्
दुर्लभं त्रिषु लोकेषु तच्छृणुष्व वदाम्यहम् । GGv5
दुर् + लभं
difficult to obtain
दुर्लभं / दुर्लभम्
दुर्लभं त्रिषु लोकेषु तच्छृणुष्व वदाम्यहम् । GGv5
न संशयः
गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9
no doubt, without doubt, beyond doubt
न संशयः
गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9
नान्यत्
गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9
no other, not different
नान्यत्
गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9
पुरा
लोकोपकारकः प्रश्नो न केनापि कृतः पुरा ॥ ४ ॥ GGv4
before (ind.)
पुरा
लोकोपकारकः प्रश्नो न केनापि कृतः पुरा ॥ ४ ॥ GGv4
प्रकाशेन
प्रकाशः
उदयो यत् प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥ GGv10
(by) light
प्रकाशः / प्रकाशेन
उदयो यत् प्रकाशेन गुरुशब्देन कथ्यते ॥ १० ॥ GGv10
प्रयत्नः
तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः GGv9
प्रयत्नः
प्र+यत्नः
(a prefix) extra+effort
प्रयत्नः
तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः GGv9
बुद्धि+आत्मनो
गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9
from (the knowing) Consciousness
बुद्धि+आत्मनो
गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9
भ्रान्त
अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥ GGv7
deluded
भ्रान्त
अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ ७ ॥ GGv7
मनीषिन् / मनीषिभिः
तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः GGv9
wise / by the wise
मनीषिन् / मनीषिभिः
तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः GGv9
मूढास्
गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8
Fools
गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ ८ ॥ GGv8
यज्ञो
यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8
Worship
यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8
यन्त्र
वेदशास्त्रपुराणानि इतिहासादिकानि च । GGv6
amulet
यन्त्र
वेदशास्त्रपुराणानि इतिहासादिकानि च । GGv6
विद्या
मन्त्रयन्त्रादिविद्याश्च स्मृतिरुच्चाटनादिकम् ॥ ६ ॥ GGv6
knowledge, science
विद्या
मन्त्रयन्त्रादिविद्याश्च स्मृतिरुच्चाटनादिकम् ॥ ६ ॥ GGv6
विविधानि
शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7
various
विविधानि
शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7
व्रतम्
यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8
Vows
यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । GGv8
शब्देन
शब्दः
उदयो यत्प्रकाशेन गुरु शब्देन कथ्यते ॥ १० ॥ GGv10
(by the) sound / word
शब्दः / शब्देन
उदयो यत्प्रकाशेन गुरु शब्देन कथ्यते ॥ १० ॥ GGv10
शैव
शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7
relating to (about) Shiva
शैव
शैवशाक्तागमादीनि अन्यानि विविधानि च । GGv7
सत्यं सत्यं न संशयः ।
गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9
This is beyond doubt the truth, the Absolute truth.
सत्यं सत्यं न संशयः ।
गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9
सत्यं सत्यं
सत्यं सत्यम्
गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9
the Absolute Truth
सत्यं सत्यं (doubled words intensify)
गुरुर्बुद्ध्यात्मनो नान्यत्सत्यं सत्यं न संशयः । GGv9
सम्भवा
गूढविद्या जगन्माया देहे चाज्ञानसम्भवा । GGv10
originating, born
सम्भवा
गूढविद्या जगन्माया देहे चाज्ञानसम्भवा । GGv10
हि
तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः GGv9
surely, indeed
1 To send forth impel; -3 To excite incite urge -4 To promote further -5 To gratify please exhilarate -6 To go or proceed (Apte p1757)
हि
तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः GGv9