Speak Sanskrit - 1 - 5 Combined Flashcards
तत्र किम् अस्ति
तत्र किम् अस्ति
WHAT IS (THAT) THERE?
उत्तिष्ठतु
उत्तिष्ठतु
PLEASE STAND UP
तत्र
तत्र
THERE
भवत्याः नाम किम्
भवत्याः नाम किम्
WHAT IS YOUR NAME?
(spoken to a woman)
वायुः सर्वत्रास्ति
वायुः सर्वत्रास्ति
AIR/WIND IS
EVERYWHERE
भवतः पिता कुत्रास्ति
भवतः पिता कुत्रास्ति
WHERE IS YOUR FATHER?
पृथिवी
पृथिवी
EARTH
सः
सः
HE (far)
तस्य नाम किम्
तस्य नाम किम्
WHAT IS HIS NAME? (far)
भवती का
भवती का
WHO ARE YOU? (feminine)
भवती
भवती
YOU (feminine)
पर्याप्तम्
पर्याप्तम्
ENOUGH
भोजनम्
भोजनम्
FOOD
उपनेत्रम्
उपनेत्रम्
SPECTACLES / EYE GLASSES
एषा का
एषा का
WHO IS THIS? (near, feminine)
रामः कस्याः पतिः
रामः कस्याः पतिः
WHOSE HUSBAND IS RAMA?
पार्वत्याः पुत्रः गणेशः
पार्वत्याः पुत्रः गणेशः
GANESHA IS PARVATI’S SON.
सेवफलम्
सेवफलम्
APPLE
भाषणम्
भाषणम्
SPEECH
पत्रम्
पत्रम्
PAPER
एषः
एषः
THIS / HE (near)
आवश्यकम्
आवश्यकम्
NEED
(do you need? do you want?)
मार्जनी
मार्जनी
ERASER
(for whiteboard or blackboard)
मुखम्
मुखम्
MOUTH
Also: मुखे (in mouth)
पतिः
पतिः
HUSBAND
फलम्
फलम्
FRUIT
भवान् वैद्यः वा
भवान् वैद्यः वा
ARE YOU A DOCTOR? (masculine)
बालकः किं करोति
बालकः किं करोति
(he, she, it)
WHAT IS THE BOY DOING?
भगवान्
भगवान्
GOD
भवतः नाम किं पृच्छतु
भवतः नाम किं पृच्छतु
YOU PLEASE ASK HIM
WHAT IS YOUR NAME?
उत्तमम्
उत्तमम्
VERY GOOD
शिवस्य पुत्रः गणेशः
शिवस्य पुत्रः गणेशः
GANESHA IS SHIVA’S SON.
श्वेत फलकम्
श्वेत फलकम्
WHITEBOARD
एतस्य
एतस्य
HIS (near)
कुमारः
कुमारः
a young person, boy; prince
आवश्यकम्
आवश्यकम्
NEED
(do you need? do you want?)
तस्य
तस्य
HIS (far)
वदतु
वदतु
WHAT DO YOU SAY?
or PLEASE SAY/SPEAK
खादति
खादति
(he, she, it)
IS EATING
चित्रम्
चित्रम्
PHOTO
मन्दिरम्
मन्दिरम्
TEMPLE
(also house, mansion, place, abode, town, etc.)
आगच्छति
आगच्छति
(he, she, it)
IS COMING
सीतायाः पतिः रामः
सीतायाः पतिः रामः
RAMA IS SITA’S HUSBAND
बालिका अत्रास्ति
बालिका अत्रास्ति
THE GIRL IS HERE
स्वागतम्
स्वागतम्
WELCOME
अन्य
अन्य
OTHER, ANOTHER,
OTHER THAN, DIFFERENT
धन्यवादः
धन्यवादः
THANK YOU
गणेशः कस्यः पुत्रः
गणेशः कस्यः पुत्रः
WHOSE (m) SON IS GANESHA?
का
का
WHO? (feminine)
भवतः नाम किम्
भवतः नाम किम्
WHAT IS YOUR NAME?
(masculine)
ध्वनिग्रहकम्
ध्वनिग्रहकम्
MICROPHONE
तिष्ठति / उतिष्ठति
तिष्ठति / उतिष्ठति
(he, she, it)
IS STANDING / RESIDING / LIVING
सर्वशुद्धः पवित्रोऽसौ स्वभावाद्यत्र तिष्ठति GGv159
एतस्य नाम किम्
एतस्य नाम किम्
WHAT IS HIS NAME? (near)
पुत्रः
पुत्रः
SON
जलम्
जलम्
WATER
पर्याप्तम्
पर्याप्तम्
ENOUGH
एतत् किम्
एतत् किम्
WHAT IS THIS? (near)
पिता कुत्रास्ति
पिता कुत्रास्ति
WHERE IS FATHER?
कालः
कालः
TIME
भवती का
भवती का
WHO ARE YOU?
(respectfully, spoken to a woman)
अत्र
अत्र
HERE
प्रकाशः
प्रकाशः
LIGHT
तत् किम्
तत् किम्
WHAT IS THAT? (far)
घृतम्
घृतम्
GHEE
उपविशतु
उपविशतु
PLEASE SIT DOWN.
भवत्याः नाम किम्
भवत्याः नाम किम्
WHAT IS YOUR NAME? (feminine)
पाठनम्
पाठनम्
TEACHING
भवती वदतु
भवती वदतु
YOU (feminine),
PLEASE SPEAK/SAY
चायम्
चायम्
TEA
कुत्र
कुत्र
WHERE
चाकलेहः
चाकलेहः
CHOCOLATE
पिबति
पिबति
(he, she, it)
IS DRINKING
सर्वत्र
सर्वत्र
EVERYWHERE
हस्तघटी
हस्तघटी
WRIST WATCH
तत्
तत्
THAT (far)
तत् किम्
तत् किम्
WHAT IS THAT? (far)
सैनिकः
सैनिकः
SOLDIER
मास्तु
मास्तु
DON’T NEED
(No, thank you.)
हस्तः
हस्तः
HAND
Also: पाणि (hands)
माता कुत्रास्ति
माता कुत्रास्ति
WHERE IS MOTHER?
बालिका कुत्रास्ति
बालिका कुत्रास्ति
WHERE IS THE GIRL?
ज्ञानम्
ज्ञानम्
KNOWLEDGE
नेत्रम्
नेत्रम्
EYE
धनम् नास्ति
धनम् नास्ति
NO MONEY
घृतम्
घृतम्
GHEE
धनस्यूतः
धनस्यूतः
COIN PURSE; WALLET
वस्त्रम्
वस्त्रम्
CLOTHING
तत् गृहम्
तत् गृहम्
THAT IS A HOUSE (far)
भवनम्
भवनम्
HOUSE
सर्वत्रास्ति
सर्वत्रास्ति
IS EVERYWHERE
पुस्तकम्
पुस्तकम्
BOOK
अस्ति
अस्ति
IS
(ind.)
सः कः
सः कः
WHO IS HE? (far)
करवस्त्रम्
करवस्त्रम्
HANDKERCHIEF
सा का
सा का
WHO IS SHE? (far)
व्यजनः
व्यजनः
FAN
नर्तकी
नर्तकी
DANCER (f)
नर्तकः (m)
कार्याणम्
कार्याणम्
CAR
सङ्गणकः
सङ्गणकः
COMPUTER
नास्ति
नास्ति
IS NOT
सा
सा
SHE (far)
मास्तु
मास्तु
DON’T NEED
(No, thank you.)
एषा
एषा
THIS / SHE (near)
स्वागतम्
स्वागतम्
WELCOME
लेखनी
लेखनी
PEN
अहम्
अहम्
I
(also I am; the “am” is implied)
कुत्रास्ति
कुत्रास्ति
WHERE IS ?
गणेशः कस्याः पुत्रः
गणेशः कस्याः पुत्रः
WHOSE (f) SON IS GANESHA?
गायका
गायका
SINGER (fem)
गायकः (m)
ताडनम्
ताडनम्
BEATING
लिखति
लिखति
(he, she, it)
IS WRITING
पिबति
पिबति
(he, she, it)
IS DRINKING
बालिका
बालिका
GIRL
चषकः
चषकः
CUP/GLASS FOR DRINKING
नमो नमः
नमो नमः
HELLO
(respectfully, as if to an elder)
पठति
पठति
(he, she, it)
IS READING / STUDYING / LEARNING
छात्रः
छात्रः
STUDENT
दण्ड दीपः
दण्ड दीपः
TUBE LIGHT
एतत् क्रीडनकम्
एतत् क्रीडनकम्
THIS IS A TOY (near)
गच्छति
गच्छति
(he, she, it)
IS GOING
कर्णः
कर्णः
EAR
Also: श्रोत्र
कः
कः
WHO? (masculine)
कफिपानम्
कफिपानम्
COFFEE
कस्य / कस्याः
कस्य / कस्याः
WHOSE? (m) / (f)
उपविशति
उपविशति
(he, she, it)
IS SITTING
भवतः नाम किम्
भवतः नाम किम्
WHAT IS YOUR NAME?
(spoken to a man)
क्रिडति
क्रिडति
(he, she, it)
IS PLAYING
वदति
वदति
(he, she, it)
IS SAYING, TELLING, SPEAKING
अध्यापकः
अध्यापकः
TEACHER
एतत्
एतत्
THIS (near)
धन्यवादः
धन्यवादः
THANK YOU
तत्रास्ति
तत्रास्ति
IS THERE
नासिका
नासिका
NOSE
Also: घ्राण
भवतः कः
भवतः कः
WHO ARE YOU?
(respectfully, spoken to a man)
एषः कः
एषः कः
WHO IS THIS? (near, masculine)
देश भक्तः
देश भक्तः
PATRIOT
द्विजः
द्विजः
TWICE BORN