Guru Gita Vocab - Verses 21-26 Flashcards

You may prefer our related Brainscape-certified flashcards:
1
Q

द्वितीयः / द्वितीयो

रुकारो द्वितीयो ब्रह्म माया-भ्रान्ति-विनाशनम् ॥ २४ ॥

A

(THE) SECOND

द्वितीयः = द्वितीयो

रुकारो द्वितीयो ब्रह्म माया-भ्रान्ति-विनाशनम् ॥ २४ ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

लभ्यते

गुरुभक्त्या तु लभ्यते ॥ २२ ॥

A

IS OBTAINED

लभ्यते - from the root लभ्

गुरुभक्त्या तु लभ्यते ॥ २२ ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

पन्नगाः

त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।

A

SNAKES

पन्नगाः - plural for पद् + न + ग - foot-no-go

त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

स्फुट

त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।

A

clearly

स्फुट

त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

गुरुपदं

एवं गुरुपदं श्रेष्ठं देवानामपि दुर्लभम् । GGv25

A

Guru’s state

गुरुपदं

एवं गुरुपदं श्रेष्ठं देवानामपि दुर्लभम् । GGv25

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

गुण / गुणः

A

QUALITY OF NATURE
Includes सत्त्व , राजस् , तमस्

गुण / गुणः

गुकारः प्रथमो वर्णो मायाआदिगुणभासकः ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

कुरु

A

YOU DO
(as a command or request)

कुरु

तस्मात्सर्वप्रयत्नेन गुरोराराधनं कुरु

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
8
Q

प्रयत्नेन

तस्मात्सर्वप्रयत्नेन गुरोराराधनं कुरु

A

WITH GREAT EFFORT

प्रयत्नेन - INDECLINABLE

तस्मात्सर्वप्रयत्नेन गुरोराराधनं कुरु

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
9
Q

ग्रासकम्

अज्ञानग्रासकं ब्रह्म गुरुरेव न संश​यः ॥ २३ ॥

A

swallower, destroyer

ग्रासकम्

अज्ञानग्रासकं ब्रह्म गुरुरेव न संश​यः ॥ २३ ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
10
Q

संशयः

अज्ञानग्रासकं ब्रह्म गुरुरेव न संशयः ॥ २३ ॥

A

doubt

संशयः

अज्ञानग्रासकं ब्रह्म गुरुरेव न संशयः ॥ २३ ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
11
Q

तस्मात्

A

THEREFORE

तस्मात् - INDECLINABLE

तस्मात्सर्वप्रयत्नेन गुरोराराधनं कुरु

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
12
Q

स्फुट

त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।

A

CLEARLY

स्फुट

त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः । GGv22

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
13
Q

अज्ञान

अज्ञानग्रासकं ब्रह्म गुरुरेव न संश​यः ॥ २३ ॥

A

ignorance

अज्ञान

अज्ञानग्रासकं ब्रह्म गुरुरेव न संश​यः ॥ २३ ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
14
Q

नास्ति

A

IS NOT
न + अस्ति

नास्ति

ध्रुवं तेषां च सर्वेषां नास्ति तत्त्वं गुरोः परम् । २६

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
15
Q

असुर

त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।

A

DEMONS
(plural, in this context)

असुर

त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
16
Q

तेषां / तेषाम्

A

FOR THEM; THEIR
(plural)

तेषां / तेषाम्

ध्रुवं तेषां च सर्वेषां नास्ति तत्त्वं गुरोः परम् । २६

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
17
Q

आदि

A

AND OTHERS
Also: First, primary, chief, etc.

आदि

त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः । GGv24

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
18
Q

आराधनम्

तस्मात्सर्वप्रयत्नेन गुरोराराधनं कुरु

A

HONORING, WORSHIPPING, RESPECTING

आराधनम्

तस्मात्सर्वप्रयत्नेन गुरोराराधनं कुरु

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
19
Q

√वच् / उच्यते

गुकारस्त्वन्धकारश्च रुकारस्तेज उच्यते ।

A

is said
(to speak)

√वच् / उच्यते

गुकारस्त्वन्धकारश्च रुकारस्तेज उच्यते ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
20
Q

प्रथमः / प्रथमो

गुकारः प्रथमो वर्णो मायाआदिगुणभासकः । GGv24

A

THE FIRST
Also: foremost, chief, principal, incomparable, prior, previous, etc.

प्रथमः / प्रथमो

गुकारः प्रथमो वर्णो मायाआदिगुणभासकः । GGv24

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
21
Q

स्थित

गुरुवक्त्रस्थिता विद्या GGv22

A

situated, abiding,
seated, residing, etc.

स्थित - from the root स्था

गुरुवक्त्रस्थिता विद्या GGv22

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
22
Q

सर्व

A

ALL

सर्व

तस्मात्सर्वप्रयत्नेन गुरोराराधनं कुरु

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
23
Q

मां / माम्

अनन्याश्चिन्तयन्तो मां

A

ME

मां / माम्

अनन्याश्चिन्तयन्तो मां

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
24
Q

चिन्तयन्तो

A

THINKING, MEDITATING, CONTEMPLATING

चिन्तयन्तो

अनन्याश्चिन्तयन्तो मां

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
25
Q

कामः

A

1 Wish desire; 2 Object of desire (unspoken, desire of the heart)

कामः

सर्वबाधाप्रशमनं धर्मार्थकाममोक्षदम् । GGv148

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
26
Q

माया

गुकारः प्रथमो वर्णो मायाआदिगुणभासकः । GGv24

A

The power (illusion) that conceals our divinity.

माया

गुकारः प्रथमो वर्णो मायाआदिगुणभासकः । GGv24

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
27
Q

हाहाहूहू

हाहाहूहूगणैश्चैव गन्धर्वैश्च प्रपूज्यते ॥ २५ ॥

A

The names of specific gandarvas, celestial musicians.

हाहाहूहू

हाहाहूहूगणैश्चैव गन्धर्वैश्च प्रपूज्यते ॥ २५ ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
28
Q

आसनम्

A

SEAT

आसनम्

आसनं शयनं वस्त्रं भूषणं वाहनादिकम् ॥ २६ ॥

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
29
Q

विद्या

गुरुवक्त्रस्थिता विद्या GGv22

A

KNOWLEDGE,
learning, lore, science

विद्या

गुरुवक्त्रस्थिता विद्या GGv22

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
30
Q

एव

अज्ञानग्रासकं ब्रह्म गुरुरेव न संशयः ॥ २३ ॥

A

indeed
(a particle used to strengthen and emphasize a word or idea)

एव

अज्ञानग्रासकं ब्रह्म गुरुरेव न संशयः ॥ २३ ॥

31
Q

पुरुषार्थः

धर्मार्थकाममोक्षदम् । GGv148

A

The four goals of human life
पुरुषः - man
अर्थः - meaning

पुरुषार्थः

धर्मार्थकाममोक्षदम् । GGv148

32
Q

धर्मः

A

“that which supports or maintains the world”
“that from which progress (moksha) and welfare are accomplished”

धर्मः - from the root धृ - to maintain, support

सर्वबाधाप्रशमनं धर्मार्थकाममोक्षदम् । GGv148

33
Q

ब्रह्म / ब्रह्मन्

अज्ञानग्रासकं ब्रह्म गुरुरेव न संश​यः ॥ २३ ॥

A

Brahman (not the creator);
The supreme Self, Consciousnessness, Atman, Absolute.
Also: Supreme Knowledge

ब्रह्म / ब्रह्मन्

अज्ञानग्रासकं ब्रह्म गुरुरेव न संश​यः ॥ २३ ॥

34
Q

विनाशनम्

रुकारो द्वितीयो ब्रह्म मायाभ्रान्तिविनाशनम् ॥ २४ ॥

A

DESTRUCTION

विनाशनम्

रुकारो द्वितीयो ब्रह्म मायाभ्रान्तिविनाशनम् ॥ २४ ॥

35
Q

अर्थः

A

that which is asked for; by which all objectives are achieved.
(aim, wealth, meaning)

अर्थः

धर्मार्थकाममोक्षदम् । GGv148

36
Q

चैव

हाहाहूहूगणैश्चैव गन्धर्वैश्च प्रपूज्यते ॥ २५ ॥

A

and + indeed

चैव

हाहाहूहूगणैश्चैव गन्धर्वैश्च प्रपूज्यते ॥ २५ ॥

37
Q

वक्त्र

गुरुवक्त्रस्थिता विद्या GGv22

A

SPEECH
also: mouth, face

वक्त्र

गुरुवक्त्रस्थिता विद्या GGv22

38
Q

गुरोर्

A

OF THE GURU, GURU’S

गुरोर्

तस्मात्सर्वप्रयत्नेन गुरोराराधनं कुरु

39
Q

वक्तारः / वक्तारो

त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।

A

proclaim

वक्तारो

त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।

40
Q

परमं पदम्

सुलभं परमं पदम् GGv21

A

SUPREME STATE

परमं पदम्

सुलभं परमं पदम् GGv21

41
Q

आदि

त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।

A

and others

आदि

त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।

42
Q

रुकारो

रुकारो द्वितीयो ब्रह्म मायाभ्रान्तिविनाशनम् ॥ २४ ॥

A

the syllable रु

रुकारो

रुकारो द्वितीयो ब्रह्म मायाभ्रान्तिविनाशनम् ॥ २४ ॥

43
Q

वर्णः / वर्णो

गुकारः प्रथमो वर्णो मायाआदिगुणभासकः ।

A

LETTER
Also: word, syllable, color, etc. etc.

वर्णः / वर्णो

गुकारः प्रथमो वर्णो मायाआदिगुणभासकः ।
अभिचारे कृष्णवर्णं पीतवर्णं धनागमे

44
Q

लोक्ये

त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।

A

IN WORLD

लोक्ये - लोकः

त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।

45
Q

वस्त्रम्

A

CLOTHING,
GARMENT, APPAREL
(also: cloth)

वस्त्रम्

आसनं शयनं वस्त्रं भूषणं वाहनादिकम् ॥ २६ ॥

46
Q

परम्

ध्रुवं तेषां च सर्वेषां नास्ति तत्त्वं गुरोः परम् । २६

A

HIGHER

परम्

ध्रुवं तेषां च सर्वेषां नास्ति तत्त्वं गुरोः परम् । २६

47
Q

श्रेष्ठम् / श्रेष्ठं

एवं गुरुपदं श्रेष्ठं देवानामपि दुर्लभम् । GGv25

A

HIGHEST, best, most splendid, etc. etc.

श्रेष्ठम् / श्रेष्ठं

एवं गुरुपदं श्रेष्ठं देवानामपि दुर्लभम् । GGv25

48
Q

तु

गुरुभक्त्या तु लभ्यते ॥ २२ ॥

A

ONLY (ind.)
undoubtedly, on the contrary, nevertheless, as regards

तु

गुरुभक्त्या तु लभ्यते ॥ २२ ॥

49
Q

अपि

एवं गुरुपदं श्रेष्ठं देवानामपि दुर्लभम् । GGv25

A

EVEN, VERY
also, too, moreover, besides, and, but, however

अपि (indeclinable)

एवं गुरुपदं श्रेष्ठं देवानामपि दुर्लभम् । GGv25

50
Q

अनन्य

A

NOT ANOTHER

अनन्य

अनन्याश्चिन्तयन्तो मां

51
Q

अभ्यासः

अभ्यासवैराग्याभ्यां तन्निरोधः Yoga Sutra 1:12

A

REPETITION;
PRACTICE

अभ्यासः

अभ्यासवैराग्याभ्यां तन्निरोधः Yoga Sutra 1:12

52
Q

मायाभ्रान्तिविनाशनम्

A

“destroys ignorance and false ideas”

मायाभ्रान्तिविनाशनम्

53
Q

भक्त्या

गुरुभक्त्या तु लभ्यते ॥ २२ ॥

A

BY DEVOTION
devotion, attachment, loyalty, faithfulness, faith, belief, reverence, service, worship

भक्त्या

गुरुभक्त्या तु लभ्यते ॥ २२ ॥

54
Q

गन्धर्वः / गन्धर्वाः

हाहाहूहूगणैश्चैव गन्धर्वैश्च प्रपूज्यते ॥ २५ ॥

A

A celestial musician (singular) / Celestial musicians (plural)

गन्धर्वः / गन्धर्वाः

हाहाहूहूगणैश्चैव गन्धर्वैश्च प्रपूज्यते ॥ २५ ॥

55
Q

भासक > भासकः

गुकारः प्रथमो वर्णो मायािदगुणभासकः ।

A

showing, indicating, representing

√भास् > भासक > भासकः

गुकारः प्रथमो वर्णो मायािदगुणभासकः ।

56
Q

गुकारस् / गुकारः

गुकारस्त्वन्धकारश्च रुकारस्तेज उच्यते ।

A

the syllable “gu”

गुकारस् / गुकारः

गुकारस्त्वन्धकारश्च रुकारस्तेज उच्यते ।

57
Q

भ्रान्तिः / भ्रान्ति

मायाभ्रान्तिविनाशनम्

A

DOUBT; delusion; false notion, idea, or impression

भ्रान्तिः / भ्रान्ति

मायाभ्रान्तिविनाशनम् GGv24

58
Q

पदम्

सुलभं परमं पदम्

A

STATE
also: a foot, place, line of a verse, etc.

पदम्

सुलभं परमं पदम्

59
Q

अन्धकारश्च

गुकारस्त्वन्धकारश्च रुकारस्तेज उच्यते ।

A

(and) darkness

अन्धकारश्च

गुकारस्त्वन्धकारश्च रुकारस्तेज उच्यते ।

60
Q

शयनम्

A

BED

शयनम्

आसनं शयनं वस्त्रं भूषणं वाहनादिकम् ॥ २६ ॥

61
Q

एवम् / एवं

एवं गुरुपदं श्रेष्ठं देवानामपि दुर्लभम् । GGv25

A

THUS
so, in this manner, etc.

एवम् / एवं (ind.)

एवं गुरुपदं श्रेष्ठं देवानामपि दुर्लभम् । GGv25

62
Q

तेजस् / तेज

गुकारस्त्वन्धकारश्च रुकारस्तेज उच्यते ।

A

LIGHT
brilliant, heat, sharpness, point of the flame

तेजस् / तेज

गुकारस्त्वन्धकारश्च रुकारस्तेज उच्यते ।

63
Q

सर्वेषां / सर्वेषम्

A

OF ALL
(refers to previous verse)

सर्वेषां / सर्वेषम्

ध्रुवं तेषां च सर्वेषां नास्ति तत्त्वं गुरोः परम् । २६

64
Q

कारः / कारस्

गुकारस्त्वन्धकारश्च रुकारस्तेज उच्यते ।

A

syllable

कारः / कारस्

गुकारस्त्वन्धकारश्च रुकारस्तेज उच्यते ।

65
Q

त्रैलोक्ये

त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।

A

in the three worlds

त्रैलोक्ये

त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।

66
Q

देव

त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।

A

GODS
(plural, in this context)

देव

त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः ।

67
Q

सु

A

GOOD, ETC.

सु – INDECLINABLE

सुलभं परमं पदम्

68
Q

तत्त्वं / तत्त्वम्

ध्रुवं तेषां च सर्वेषां नास्ति तत्त्वं गुरोः परम् । २६

A

TRUTH; PRINCIPLE

तत्त्वं / तत्त्वम्

ध्रुवं तेषां च सर्वेषां नास्ति तत्त्वं गुरोः परम् । २६

69
Q

सत्यं सत्यं न संशयः

A

Not; no, nor, either

सत्यं सत्यं न संशयः

70
Q

ध्रुवं / ध्रुम्

A

SURELY, CERTAINLY (ind)
immovable, firm, fixed, unchangeable (adj)

ध्रुवं / ध्रुम्

ध्रुवं तेषां च सर्वेषां नास्ति तत्त्वं गुरोः परम् । २६

71
Q

दुर्लभम् / दुर्लभं

एवं गुरुपदं श्रेष्ठं देवानामपि दुर्लभम् । GGv25

A

difficult to obtain
(or attain)

दुर्लभम् / दुर्लभं

एवं गुरुपदं श्रेष्ठं देवानामपि दुर्लभम् । GGv25

72
Q

सुलभं

A

EASY TO OBTAIN

सुलभं

सुलभं परमं पदम्

73
Q

मोक्षः

धर्मार्थकाममोक्षदम् । GGv148

A

LIBERATION, FREEDOM
to be liberated; to be free; the process of getting free मुक्ति ; that with which one gets free from suffering

मोक्षः

धर्मार्थकाममोक्षदम् । GGv148

74
Q

देवानाम्

एवं गुरुपदं श्रेष्ठं देवानामपि दुर्लभम् । GGv25

A

FOR GODS (plural)

देवानाम्

एवं गुरुपदं श्रेष्ठं देवानामपि दुर्लभम् ।