Guru Gita, Verse 30 Flashcards
कृमि / कृमिः
कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०
GERM (S);
also worm
कृमि / कृमिः
कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०
कीट / कीटः
कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०
WORM (S),
larvae, insect
कीट / कीटः
कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०
भस्म / भस्मन्
कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०
ASHES
भस्म / भस्मन्
कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०
विष्ठा
कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०
FECES,
EXCREMENT
विष्ठा
कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०
गन्धः
कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०
SMELL, ODOR,
FRAGRANCE
गन्धः
कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०
दुर्गन्धि
कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०
FOUL-SMELLING
दुर्गन्धि
कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०
मल / मलम्
कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०
EXCRETION;
dirt, filth, impurity, etc.
मल / मलम्
कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०
मूत्र / मूत्रम्
कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०
URINE
मूत्र / मूत्रम्
कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०
कम् (as an ending)
कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०
MADE OF; FULL OF
कम् (as an ending)
कृमिकीटभस्मविष्ठादुर्गन्धिमलमूत्रकम् । ३०
श्लेष्म / श्लेष्मन्
श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥
PHLEGM; MUCUS
श्लेष्म / श्लेष्मन्
श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥
रक्तः
श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥
RED
also; a name of Shiva
रक्तः
श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥
रक्तम्
श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥
BLOOD
रक्तम्
श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥
त्वच् / त्वचा
श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥
SKIN
त्वच् / त्वचा
श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥
मांसम्
श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥
FLESH, MEAT
मांसम्
श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥
वञ्चयेन्
श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥
SHOULD WITHHOLD
(hesitate)
वञ्चयेन्
श्लेष्मरक्तं त्वचामांसं वञ्चयेन्न वरानने ॥ ३० ॥