Vocabulary Chapter 19 (Athematic II, including conjugation charts) Flashcards
√अस्
[present]
‘to be’ (class II)
present
अस्ति स्तः सन्ति
असि स्थः स्थ
अस्मि स्वः स्मः
√अस्
[imperfect]
‘to be’ (class II)
imperfect
आसीत् आस्ताम् आसन्
आसीः आस्तम् आस्त
आसम् आस्व आस्म
√या
‘to go’ (class II)
present
यातियातःयान्ति
यासि याथः याथ
यामि यावः यामः
√स्वप्
‘to sleep’ (class II or I)
class II, present
स्वपितिस्वपितःस्वपन्ति
स्वपिषि स्वपिथः स्वपिथ
स्वपिमि स्वपिवः स्वपिमः
class I, present
स्वपतिस्वपतःस्वपन्ति
स्वपसि स्वपथः स्वपथ
स्वपामि स्वपावः स्वपामः
√हन्
[present]
‘to kill’ (class II)
present
हन्तिहतःघ्नन्ति
हंसि हथः हथ
हन्मि हन्वः हन्मः
√हन्
[imperfect]
‘to kill’ (class II)
imperfect
अहन् अहताम् अघ्नन्
अहन् अहतम् अहत
अहनम् अहन्व अहन्म
√ब्रू
[present]
‘to speak’ (class II)
present
ब्रवीति , ब्रूतः , ब्रुवन्ति
ब्रवीषि , ब्रूथः , ब्रूथ
ब्रूमि / ब्रवीमि , ब्रूवः , ब्रूमः
√ब्रू
[imperfect]
‘to speak’ (class II)
imperfect
- *अब्रवीत्** , अब्रूताम् , अब्रूवन् / अब्रुवन्
- *अब्रवीः** , अब्रूतम् , अब्रूत
अब्रुवम् / अब्रवम् , अब्रूव , अब्रूम
पुनर् √ब्रू
‘to reply, answer’
√वच्
‘to speak’ (class II)
in present: only singular
वक्ति
वक्षि
वज्मि / वग्मि
√स्तु
‘to praise’ (class II)
present
स्तौति स्तुतः स्तुवन्ति
स्तौषि स्तुथः स्तुथ
स्तौमि / स्तवीमि , स्तुवः , स्तुमः
√दा
[present]
‘to give’ (‘to’: + Dat, Gen or Loc)
(class III)
present
ददातिदत्तःददति
ददासि दत्थः दत्थ
ददामि दद्वः दद्मः
√दा
[imperfect]
‘to give’ (‘to’: + Dat, Gen or Loc)
(class III)
imperfect
अददात् अदत्ताम् अददुः
अददाः अदत्तम् अदत्त
अददाम् अदद्व अदद्म
√धा
[present]
‘to place, put’ (class III)
present
दधाति धत्तः दधति
दधासि धत्थः धत्थ
दधामि दध्वः दध्मः
√धा
[imperfect]
‘to place, put’ (class III)
imperfect
अदधात् अधत्ताम् अदधुः
अदधाः अधत्तम् अधत्त
अदधाम् अदध्व अदध्म
√कृ
[present]
‘to do, make’ (class VIII)
present
करोति कुरुतः कुर्वन्ति
करोषि कुरुथः कुरुथ
करोमि कुर्वः कुर्मः
√कृ
[imperfect]
‘to do, make’ (class VIII)
imperfect
अकरोत् अकुरुताम् अकुर्वन्
अकरोः अकुरुतम् अकुरुत
अकरवम् अकुर्व अकुर्म
अलम्-√कृ
‘to decorate, adorn’
√श्रु
‘to listen, hear’ (class V)
present
शृणोति शृणुतः शृण्वन्ति
शृणोषि शृणुथः शृणुथ
शृणोमि , शृण्वः / शृणुवः , शृण्मः / शृणुमः
√छिद्
‘to cut, cut off’ (class VII)
present
छिनत्ति छिन्त्तः छिन्दन्ति
छिनत्सि छिन्त्थः छिन्त्थ
छिनद्मि छिन्द्वः छिन्द्मः
ta-PTC छिन्न- (–> Chapter 34 on this form)
√ युज्
‘to link, join’ (class VII)
present
युनक्तियुङ्क्तः युञ्जन्ति
युनक्षि युङ्क्थः युङ्क्थ
युनज्मि युञ्ज्वः युञ्ज्मः
√ग्रह्
‘to seize, take’ (class IX)
present
गृह्णाति गृह्णीतःगृह्णन्ति
गृह्णासि गृह्णीथः गृह्णीथ
गृह्णामि गृह्णीवः गृह्णीमः
alternative: ग्रभ् → गृभ्णाति etc.
√ज्ञा
‘to know, recognise’ (class IX)
(–> ज्ञानम् ‘knowledge’)
present
जानाति जानीतः जानन्ति
जानासि जानीथः जानीथ
जानामि जानीवः जानीमः
शरीर- (n.)
‘body’
मम (PRON)
‘of me, my’ (GEN SG)
(fully introduced in Chapter 32)
(short form मे )