Vocabulary Chapter 18 (Athematic I, including conjugation charts) Flashcards

1
Q

√इ

[present]

A

‘to go’ (class II)

एति, इतः, यन्ति

एषि, इथः, इथ

एमि, इवः, इमः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

√इ

[imperfect]

A

‘to go’ (class II)

imperfect

ऐत् ऐताम् आयन्

ऐः ऐतम् ऐत

आयम् ऐव ऐम

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

√विद्

[present]

A

‘to know, recognise’ (class II)

(cf. वेद-)

present

वेत्ति, वित्तः, विदन्ति

वेत्सि, वित्थः, वित्थ

वेद्मि, विद्वः, विद्मः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

√विद्

[imperfect]

A

‘to know, recognise’ (class II)

(cf. वेद-)

imperfect

अवेत् , अवित्ताम् , अविदन् / अविदुः

अवेत् अवित्तम् अवित्त

अवेदम् अविद्व अविद्म

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

√द्विष्

A

‘to hate’ (class II)

द्वेष्टि द्विष्टः द्विषन्ति

द्वेक्षि द्विष्ठः द्विष्ठ

द्वेष्मि द्विष्वः द्विष्मः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

√भी

A
'to fear, be afraid of'
(class III, + ABL)

बिभेति बिभीतः बिभ्यति

बिभेषि बिभीथः बिभीथ

बिभेमि बिभीवः बिभीमः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

√हु

[present]

A

‘to pour; to sacrifice to’

(class III, + ACC)

जुहोति जुहुतः जुह्वति

जुहोषि जुहुथः जुहुथ

जुहोमि जुहुवः जुहुमः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
8
Q

√हु

[imperfect]

A

‘to pour; to sacrifice to’

(class III, + ACC)

imperfect

अजुहोत् अजुहुताम् अजुहवुः

अजुहोः अजुहुतम् अजुहुत

अजुहवम् अजुहुव अजुहुम

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
9
Q

√आप्

A

‘to get, reach’ (class V)

आप्नोति आप्नुतः आप्नुवन्ति

आप्नोषि आप्नुथः आप्नुथ

आप्नोमि आप्नुवः आप्नुमः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
10
Q

प्र-√आप्

A

‘to get, reach’ (class V)

प्राप्नोति प्राप्नुतः प्राप्नुवन्ति

प्राप्नोषि प्राप्नुथः प्राप्नुथ

प्राप्नोमि प्राप्नुवः प्राप्नुमः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
11
Q

√वृ (class V)

A

‘to cover, surround, restrain’

वृणोति, वृणुतः, वृण्वन्ति

वृणोषि, वृणुथः, वृणुथ

वृणोमि, वृण्वः / वृणुवः, वृण्मः / वृणुमः

not to be confused with √वृ (IX वृणाति) ‘to choose’

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
12
Q

√शक्

A
‘to be strong; to be able to’ 
(class V, + INF)

शक्नोति शक्नुतः शक्नुवन्ति

शक्नोषि शक्नुथः शक्नुथ

शक्नोमि शक्नुवः शक्नुमः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
13
Q

√भिद्

A

‘to split’ (class VII)

भिनत्ति भिन्त्तः भिन्दन्ति

भिनत्सि भिन्त्थः भिन्त्थ

भिनद्मि भिन्द्वः भिन्द्मः

not to be confused with √बध्/बन्ध् (IX बध्नाति)

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
14
Q

√भुज्

A

‘to enjoy; to eat’ (class VII)

भुनक्ति भुङ्क्तः भुञ्जन्ति

भुनक्षि भुङ्क्थः भुङ्क्थ

भुनज्मि भुञ्ज्वः भुञ्ज्मः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
15
Q

√रुध्

A

‘to obstruct, to blockade’ (class VII)

रुणद्धि रुन्द्धः रुन्धन्ति

रुणत्सि रुन्द्धः रुन्द्ध

रुणध्मि रुन्ध्वः रुन्ध्मः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
16
Q

√तन्

A

‘to stretch’ (class VIII)

तनोति तनुतः तन्वन्ति

तनोषि तनुथः तनुथ

तनोमि, तन्वः / तनुवः, तन्मः / तनुमः

17
Q

√वृ (IX)

A

‘to choose’ (class IX)

वृणाति वृणीतः वृणन्ति

वृणासि वृणीथः वृणीथ

वृणामि वृणीवः वृणीमः

not to be confused with √वृ (V वृणोति)
‘to cover, surround, restrain’

18
Q

√पू

A

‘to purify, cleanse’

(class IX, note: pu-, not pū-!)

पुनाति पुनीतः पुनन्ति

पुनासि पुनीथः पुनीथ

पुनामि पुनीवः पुनीमः

19
Q

√बध्/बन्ध्

A

‘to bind, tie’ (class XI)

बध्नाति बध्नीतः बध्नन्ति

बध्नासि बध्नीथः बध्नीथ

बध्नामि बध्नीवः बध्नीमः

बधितुम् / बन्धितुम्

not to be confused with √भिद् (VII भिनत्ति) ‘to split’

20
Q

माम् (PRON)

A

‘me’ (ACC SG)

(fully introduced in Chapter 32)