-(m)āna-Participles: Middle and passive present, and future middle Flashcards
Remember some non-straightforward future forms more easily.
√kṛ (karoti)
‘to do’
[-(m)āna-participles]
kurvāṇa-
kriyamāṇa-
kariṣyamāṇa-
√āp (āpnoti)
‘to reach, get’
[-(m)āna-participles]
āpnvāna-
āpyamāna-
āpsyamāna-
√i (eti)
‘to go’
[-(m)āna-participles]
iyāna-
īyamāna-
eṣyamāṇa-
√iṣ (icchati)
‘to wish, want’
[-(m)āna-participles]
icchamāna-
iṣyamāṇa-
eṣiṣyamāṇa-
√krī (krīṇāti)
‘to buy’
[-(m)āna-participles]
krīṇāna-
krīyamāṇa-
kreṣyamāṇa-
√grah (gṛhṇāti)
‘to take, seize’
[-(m)āna-participles]
gṛhṇāna-
gṛhyamāṇa-
grahīṣyamāṇa-
√chid (chinatti)
‘to cut’
[-(m)āna-participles]
chindāna-
chidyamāna-
chetsyamāna-
√ji (jayati)
‘to win, conquer’
[-(m)āna-participles]
jayamāna-
jīyamāna-
jayiṣyamāṇa- / jeṣyamāṇa-
√tyaj (tyajati)
‘to leave, abandon’
[-(m)āna-participles]
[only passive present]
tyajyamāna-
√dah (dahati)
‘to burn’
[-(m)āna-participles]
[only passive present]
dahyamāna-
√diś (diśati)
‘to point, show’
[-(m)āna-participles]
diśamāna-
diśyamāna-
dekṣyamāṇa-
√dviṣ (dveṣṭi)
‘to hate’
[-(m)āna-participles]
dviṣāṇa-
dviṣyamāṇa-
dvekṣyamāṇa-
√dṛś (paśyati)
‘to see’
[-(m)āna-participles]
paśyamāna-
dṛśyamāna-
[no future middle participle]
√nī (nayati)
‘to lead’
[-(m)āna-participles]
nayamāna-
nīyamāna-
nayiṣyamāṇa-
√pac (pacati)
‘to cook’
[-(m)āna-participles]
pacāna- (not pacamāna-)
pacyamāna-
pakṣyamāṇa-
√pū (punāti)
‘to clean’
[-(m)āna-participles]
punāna-
pūyamāna-
paviṣyamāṇa-
√prach (pṛcchati)
‘to ask’
[-(m)āna-participles]
pṛcchamāna-
pṛcchyamāna-
prakṣyamāna-
√badh/bandh (badhnāti)
‘to bind’
[-(m)āna-participles]
badhnāna-
badhyamāna-
badhiṣyamāṇa- / bandhiṣyamāṇa- / bhantsyamāna-
√budh (bodhati)
‘to understand, awake’
[-(m)āna-participles]
[no middle present]
budhyamāna-
bodhiṣyamāṇa- / bhotsyamāna-
√bhid (bhinatti)
‘to split’
[-(m)āna-participles]
bhindāna-
bhidyamāna-
bhetsyamāna-
√muc (muñcati)
‘to free’
[-(m)āna-participles]
muñcāna- (not muñcamāna-)
mucyamāna-
mokṣyamāṇa-
√yaj (yajati)
‘offer, sacrifice’
[-(m)āna-participles]
yajamāna-
ijyamāna-
yakṣyamāṇa-
√yuj (yunakti)
‘to link, join’
[-(m)āna-participles]
yuñjāna-
yujyamāna-
yokṣyamāṇa-
√yudh (yudhyate)
‘to fight’
[-(m)āna-participles]
yudhyamāna-
yudhyamāna-
yotsyamāna-
[passive identical to middle!]
√rudh (ruṇaddhi)
‘to obstruct’
[-(m)āna-participles]
rundhāna-
rudhyamāna-
rotsyamāna-
√ruh (rohati)
‘to climb’
[-(m)āna-participles]
rohamāṇa-
ruhyamāṇa-
rohiṣyamāṇa- / rokṣyamāṇa-
√labh (labhate)
‘to find, take’
[-(m)āna-participles]
labhamāna-
labhyamāna-
labhiṣyamāṇa- / lapsyamāna-
√lup (lumpati)
‘to take away’
[-(m)āna-participles]
lumpamāna-
lupyamāna-
lopsyamāna-
√vac (vakti)
‘to say’
[-(m)āna-participles]
[no middle present]
ucyamāna-
vakṣyamāṇa-
√vas (vasati)
‘to dwell, live in a place’
[-(m)āna-participles]
[only passive present]
uṣyamāṇa-
√vid (vetti; vindati)
‘to know; to find’
[-(m)āna-participles]
‘to know’ only passive present:
vidyamāna-
‘to find’:
vindamāna-
vidyamāna-
vetsyamāna-
√viś (viśati)
‘to enter’
[-(m)āna-participles]
viśamāna-
viśyamāna-
vekṣyamāṇa-
√śru (śṛṇoti)
‘to listen, hear’
[-(m)āna-participles]
śṛṇvāna-
śrūyamāṇa-
śroṣyamāṇa-
√sṛj (sṛjati)
‘to surge, rise; send forth’
[-(m)āna-participles]
[only passive present]
sṛjyamāna-
√spṛś (spṛśati)
‘to touch’
[-(m)āna-participles]
spṛśāna- (not spṛśamāna-)
spṛśyamāna-
sparkṣyamāṇa- / sprakṣyamāṇa-
√dā (dadāti)
‘to give’
[-(m)āna-participles]
dadāna-
dīyamāna-
dāsyamāna-
√bhṛ (bharati)
‘to carry’
[-(m)āna-participles]
bharamāṇa-
bhriyamāṇa-
bhariṣyamāṇa-
√smṛ (smarati)
‘to remember’
[-(m)āna-participles]
[only passive present]
smaryamāṇa-
√tṝ (tarati)
‘to cross’
[-(m)āna-participles]
[only passive present]
tīryamāṇa
√dyut (dyotati)
‘to shine’
[-(m)āna-participles]
[no passive]
dyotamāna-
dyotiṣyamāṇa-
√bhuj (bhunakti)
‘to enjoy’
[-(m)āna-participles]
bhuñjāna-
bhujyamāna-
bhokṣyamāṇa-
√ās (āste)
‘to sit’
[-(m)āna-participles]
āsīna- (not āsāna-)
āsyamāna-
āsiṣyamāṇa-
√īkṣ (īkṣate)
‘to see’
[-(m)āna-participles]
īkṣamāṇa-
īkṣyamāṇa-
īkṣiṣyamāṇa-
√bhāṣ (bhāṣate)
‘to speak’
[-(m)āna-participles]
bhāṣamāna-
bhāṣyamāna-
bhāṣiṣyamāṇa-
√pūj (pūjayati)
‘to worship’
[-(m)āna-participles]
pūjayamāna-
pūjyamāna-
pūjayiṣyamāṇa-