Vocabulary Lessons 1-8 Reversed Flashcards
clear, spotless (of water, words, conduct, etc.), m
viśadaḥ विशदः
various, of different types, m
vividhaḥ विविधः
best, m
śrēṣṭhaḥ श्रेष्ठः
charming, lovely, m
ramaṇīyaḥ रमणीयः
conquered, defeated, m
jitaḥ जितः
done, m
kr̥taḥ कृतः
given, m
dattaḥ दत्तः
heard, m
śrutaḥ श्रुतः
led, m
nītaḥ नृीतः
remembered, m
smr̥taḥ स्मृतः
gone, m
gataḥ गतः
seen, m
dr̥ṣṭaḥ दृष्टः
touched, m
spr̥ṣṭaḥ स्पृष्टः
stood, m
sthitaḥ स्थितः
tossed, m
kṣiptaḥ क्षिप्तः
composed, m
racitaḥ रचितः
tied, bound, m
baddhaḥ बद्धः
struck; beaten; killed, m
hataḥ हतः
small, insignificant, m
alpaḥ अल्पः
long, m
dīrghaḥ दीर्घः
happy; clear; pleasant, m
prasannaḥ प्रसन्नः
unhappy; dejected; upset, m
viṣaṇṇaḥ विषण्णः
abundant; plentiful, m
prabhūtaḥ प्रभूतः
additional, excessive, a lot, n
adhikaḥ अधिकः
here
iha इह
not
na न
where?
kutra कुत्र
where?
kva क्व
today
adya अद्य
only, just
kēvalam केवलम्
again; however
punaḥ पुनः
when (relative)
yadā यदा
then
tadā तदा
when?
kadā कदा
as, like (relative adverb of manner)
yathā यथा
so, in such a way (adverb of manner)
tathā तथा
how?
katham कथम्
if
yadi यदि
then (correlative with <span>yádi</span>)
tarhi तर्हि
where, in which place (relative)
yatra यत्र
there, in that place
tatra तत्र
woman, f
strī स्त्री
old age, f
jarā जरा
offspring, beings, people, f
prajā प्रजा
goddess, queen, f
dēvī देवी
garland, f
mālā माला
pond, lake, f
sarasī सरसी
girl, f
bālā बाला
knowledge, science, f
vidyā विद्या
bride, wife, f
vadhūḥ वधूः
river, f
nadī नदी
army, f
sēnā सेना
beauty, f
śōbhā शोभा
what is right; duty, m
dharmaḥ धर्मः
meaning; thing; wealth; power; purpose, m
arthaḥ अर्थः
desire (especially sexual desire), m
kāmaḥ कामः
liberation; release, m
mōkṣaḥ मोक्षः
tree, m
vr̥kṣaḥ वृक्षः
sound; word, m
śabdaḥ शब्दः
god; king, m
dēvaḥ देवः
person, m
puruṣaḥ पुरुषः
elephant, m
gajaḥ गजः
king, m
nṛpaḥ नृपः
foot; quarter, m
pādaḥ पादः
teacher, m
ācāryaḥ आचार्यः
student, m
śiṣyaḥ शिष्यः
letter, written document, m
lēkhaḥ लेखः
body, m
kāyaḥ कायः
time, m
kālaḥ कालः
exertion, toil, labor, m
śramaḥ श्रमः
people; a person, m
janaḥ जनः
hand, m
hastaḥ हस्तः
strength, m
balam बलम्
region, place, m
dēśaḥ देशः
sword, m
khaḍgaḥ खड्गः
noose, m
pāśaḥ पाशः
mouth; face, m
mukham मुखम्
soldier, m
bhaṭaḥ भटः
battle, m
samaraḥ समरः
arrow, m
bāṇaḥ बाणः
teaching; systematic knowledge; (sacred) text, n
śāstram शास्त्रम्
cognition; knowledge, n
jñānam ज्ञानम्
gift, giving, n
dānam दानम्
statement; expression, n
vacanam वचनम्
root; base, n
mū́lam मूलम्
gem, jewel, n
rátnam रत्नम्
house, n
gr̥ham गृहम्
forest, n
vanam वनम्
flower, n
puṣpam पुष्पम्
flower, n
kusumam कुसुमम्
water, n
jalam जलम्
manuscript, book, n
pustakam पुस्तकम्
poem, n
kāvyam काव्यम्
death, n
maraṇam मरणम्
family, clan, n
kulam कुलम्
bank, shore (of a river), n
kūlam कूलम्
deed, act, conduct, story, n
caritam चरित्रम्
what is to be done; a deed, a task, n
kāryam कार्यम्
fear
bhayam भयम्
[exclusive particle]
ēva एव
[inclusive particle]
api अपि
[conjunctive particle]
ca च
[disjunctive particle]
vā वा
all, each, every, n
sarvam सर्वम्
whole, all, n
viśvam विश्वम्
other, else, n
anyat अन्यत्
other, different, n
itarat इतरत्
that, n
tat तत्
which, that (relative), n
yat यत्
this, n
ētat एतत्
what? who? - n
kim किम्
he/she/it becomes, c1
bhavati भवति
he/she/it leads, c1
nayati नयति
he/she/it sprinkles, c1
siñcati सिञ्चति
he/she/it recites, reads, c1
paṭhati पठति
he/she/it takes away, c1
harati हरति
sink, submerge, c1
majjati मज्जति
stand, c1
tiṣṭhati तिष्ठति
he/she/it stays, lives (in a place), c1
vasati वसति
he/she/it steals, c10
cōrayati चोरयति
he/she/it counts, c10
gaṇayati गणयति
he/she/it relates, tells (a story), speaks, c10
kathayati कथयति
he/she/it composes, c10
racayati रचयति
he/she/it gambles, c4
dīvyati दीव्यति
he/she/it is pleased, c4
tuṣyati तुष्यति
he/she/it sees, c4
paśyati पश्यति
he/she/it goes, c6
gacchati गच्छति
he/she/it strikes, c6
tudati तुदति
he/she/it throws, c6
kṣipati क्षिपति
he/she/it touches, c6
spr̥śati स्पृषति
he/she/it wants, c6
icchati इच्छति
he/she/it asks, c6
pr̥cchati पृच्छति
he/she/it writes, c6
likhati लिखति