Vocabulary Lessons 1-8 Reversed Flashcards
clear, spotless (of water, words, conduct, etc.), m
viśadaḥ विशदः
various, of different types, m
vividhaḥ विविधः
best, m
śrēṣṭhaḥ श्रेष्ठः
charming, lovely, m
ramaṇīyaḥ रमणीयः
conquered, defeated, m
jitaḥ जितः
done, m
kr̥taḥ कृतः
given, m
dattaḥ दत्तः
heard, m
śrutaḥ श्रुतः
led, m
nītaḥ नृीतः
remembered, m
smr̥taḥ स्मृतः
gone, m
gataḥ गतः
seen, m
dr̥ṣṭaḥ दृष्टः
touched, m
spr̥ṣṭaḥ स्पृष्टः
stood, m
sthitaḥ स्थितः
tossed, m
kṣiptaḥ क्षिप्तः
composed, m
racitaḥ रचितः
tied, bound, m
baddhaḥ बद्धः
struck; beaten; killed, m
hataḥ हतः
small, insignificant, m
alpaḥ अल्पः
long, m
dīrghaḥ दीर्घः
happy; clear; pleasant, m
prasannaḥ प्रसन्नः
unhappy; dejected; upset, m
viṣaṇṇaḥ विषण्णः
abundant; plentiful, m
prabhūtaḥ प्रभूतः
additional, excessive, a lot, n
adhikaḥ अधिकः
here
iha इह
not
na न
where?
kutra कुत्र
where?
kva क्व
today
adya अद्य
only, just
kēvalam केवलम्
again; however
punaḥ पुनः
when (relative)
yadā यदा
then
tadā तदा
when?
kadā कदा
as, like (relative adverb of manner)
yathā यथा
so, in such a way (adverb of manner)
tathā तथा
how?
katham कथम्
if
yadi यदि
then (correlative with <span>yádi</span>)
tarhi तर्हि
where, in which place (relative)
yatra यत्र
there, in that place
tatra तत्र
woman, f
strī स्त्री
old age, f
jarā जरा
offspring, beings, people, f
prajā प्रजा
goddess, queen, f
dēvī देवी
garland, f
mālā माला
pond, lake, f
sarasī सरसी
girl, f
bālā बाला
knowledge, science, f
vidyā विद्या
bride, wife, f
vadhūḥ वधूः
river, f
nadī नदी
army, f
sēnā सेना
beauty, f
śōbhā शोभा