Vocabulary Lessons 1-8 Reversed Flashcards
clear, spotless (of water, words, conduct, etc.), m
viśadaḥ विशदः
various, of different types, m
vividhaḥ विविधः
best, m
śrēṣṭhaḥ श्रेष्ठः
charming, lovely, m
ramaṇīyaḥ रमणीयः
conquered, defeated, m
jitaḥ जितः
done, m
kr̥taḥ कृतः
given, m
dattaḥ दत्तः
heard, m
śrutaḥ श्रुतः
led, m
nītaḥ नृीतः
remembered, m
smr̥taḥ स्मृतः
gone, m
gataḥ गतः
seen, m
dr̥ṣṭaḥ दृष्टः
touched, m
spr̥ṣṭaḥ स्पृष्टः
stood, m
sthitaḥ स्थितः
tossed, m
kṣiptaḥ क्षिप्तः
composed, m
racitaḥ रचितः
tied, bound, m
baddhaḥ बद्धः
struck; beaten; killed, m
hataḥ हतः
small, insignificant, m
alpaḥ अल्पः
long, m
dīrghaḥ दीर्घः
happy; clear; pleasant, m
prasannaḥ प्रसन्नः
unhappy; dejected; upset, m
viṣaṇṇaḥ विषण्णः
abundant; plentiful, m
prabhūtaḥ प्रभूतः
additional, excessive, a lot, n
adhikaḥ अधिकः