Converbs and Roots 1-10 Flashcards
1
Q
bhū converbs
A
bhūtva -bhūya
2
Q
cur converbs
A
— —
3
Q
div converbs
A
dēvitvā/dyūtvā -dīvya
4
Q
gam converbs
A
gatvā -gamya
5
Q
gaṇ converbs
A
gaṇayitvā -gaṇayya
6
Q
hr̥ converbs
A
hr̥tvā -hr̥tya
7
Q
iṣ converbs
A
iṣṭvā -iṣya
8
Q
kath converbs
A
kathitvā -kathya
9
Q
kṣip converbs
A
kṣiptvā -kṣipya
10
Q
nī converbs
A
nītvā -nīya
11
Q
paṭh converbs
A
paṭhitvā N/A
12
Q
prach converbs
A
pr̥ṣṭvā -pr̥cchya
13
Q
rac converbs
A
racayitvā -racayya
14
Q
sic converbs
A
siktvā -sicya
15
Q
smr̥ converbs
A
smr̥tvā -smr̥tya
16
Q
spr̥ś converbs
A
spr̥ṣṭvā -spr̥ṣya
17
Q
tud converbs
A
tuttvā -tudya
18
Q
tuṣ converbs
A
tuṣṭvā tuṣya
19
Q
majj converbs
A
maṅktvā -majjya
20
Q
sthā converbs
A
sthitvā -sthāya
21
Q
vas converbs
A
uṣitvā -uṣya
22
Q
gam converbs
A
— āgamya/āgatya
23
Q
bhū converbs
A
— anubhūya
24
Q
pad converbs
A
— āpadya
25
īkṣ converbs
— apēkṣya
26
gam converbs
— avagatya/avagamya
27
īkṣ converbs
īkṣitvā -īkṣya
28
labh converbs
labdhvā -labhya
29
likh converbs
likhitvā -likhya
30
man converbs
matvā matya/manya
31
pac converbs
paktvā -pacya
32
ram converbs
ratvā -ratya/-ramya
33
ruc converbs
rucitvā/rōcitvā -rucya
34
pad converbs
— sampadya
35
gam converbs
— saṅgamya
36
śaṅk converbs
śaṅkitvā -śaṅkya
37
pad converbs
— upapadya
38
ram converbs
N/A uparamya/uparatya
39
pad converbs
— utpadya
40
yaj converbs
iṣṭvā -ijya
41
yat converbs
yatitvā -yatya
42
arh converbs
— —
43
diś converbs
— nirdiśya
44
sad converbs
— -niṣīdya
45
īkṣ converbs
— prēkṣya
46
iṣ converbs
— prēṣya
47
hr̥ converbs
— vihr̥tya
48
sad converbs
— viṣīdya
49
hr̥ converbs
— vyāhr̥tya
50
hr̥ converbs
— vyāhr̥tya