Converbs and Roots 1-10 Flashcards
bhū converbs
bhūtva -bhūya
cur converbs
— —
div converbs
dēvitvā/dyūtvā -dīvya
gam converbs
gatvā -gamya
gaṇ converbs
gaṇayitvā -gaṇayya
hr̥ converbs
hr̥tvā -hr̥tya
iṣ converbs
iṣṭvā -iṣya
kath converbs
kathitvā -kathya
kṣip converbs
kṣiptvā -kṣipya
nī converbs
nītvā -nīya
paṭh converbs
paṭhitvā N/A
prach converbs
pr̥ṣṭvā -pr̥cchya
rac converbs
racayitvā -racayya
sic converbs
siktvā -sicya
smr̥ converbs
smr̥tvā -smr̥tya
spr̥ś converbs
spr̥ṣṭvā -spr̥ṣya
tud converbs
tuttvā -tudya
tuṣ converbs
tuṣṭvā tuṣya
majj converbs
maṅktvā -majjya
sthā converbs
sthitvā -sthāya
vas converbs
uṣitvā -uṣya
gam converbs
— āgamya/āgatya
bhū converbs
— anubhūya
pad converbs
— āpadya
īkṣ converbs
— apēkṣya
gam converbs
— avagatya/avagamya
īkṣ converbs
īkṣitvā -īkṣya
labh converbs
labdhvā -labhya
likh converbs
likhitvā -likhya
man converbs
matvā matya/manya
pac converbs
paktvā -pacya
ram converbs
ratvā -ratya/-ramya
ruc converbs
rucitvā/rōcitvā -rucya
pad converbs
— sampadya
gam converbs
— saṅgamya
śaṅk converbs
śaṅkitvā -śaṅkya
pad converbs
— upapadya
ram converbs
N/A uparamya/uparatya
pad converbs
— utpadya
yaj converbs
iṣṭvā -ijya
yat converbs
yatitvā -yatya
arh converbs
— —
diś converbs
— nirdiśya
sad converbs
— -niṣīdya
īkṣ converbs
— prēkṣya
iṣ converbs
— prēṣya
hr̥ converbs
— vihr̥tya
sad converbs
— viṣīdya
hr̥ converbs
— vyāhr̥tya
hr̥ converbs
— vyāhr̥tya