ī-stems: nadī- (fem.) 'river' Flashcards
1 Nominative singular (प्रथमैकवचनम्)
nadī
नदी
2 Accusative singular (द्वितीयैकवचनम्)
nadīm
नदीम्
3 Instrumental singular (तृतीयैकवचनम्)
nadyā
नद्या
4 Dative singular (चतुर्थ्येकवचनम्)
nadyai
नद्यै
5 Ablative singular (पञ्चमीषष्ठ्येकवचनम्)
nadyāḥ
दद्याः
6 Genitive singular (पञ्चमीषष्ठ्येकवचनम्)
nadyāḥ
दद्याः
nadyāḥ
दद्याः
5-6 Ablative/genitive singular (पञ्चमीषष्ठ्येकवचनम्)
7 Locative singular (सप्तम्येकवचनम्)
nadyām
नद्याम्
8 Vocative singular (संबोधनैकवचनम्)
nadi
नदि
1 Nominative dual (प्रथमाद्वितीयाद्विवचनम्)
nadyau
नद्यौ
2 Accusative dual (प्रथमाद्वितीयाद्विवचनम्)
nadyau
नद्यौ
nadyau
नद्यौ
1-2-8 Nominative/accusative/vocative dual (प्रथमाद्वितीयाद्विवचनम्)
3 Instrumental dual (तृतीयाचतुर्थीपञ्चमीद्विवचनम्)
nadībhyām
नदीभ्याम्
4 Dative dual (तृतीयाचतुर्थीपञ्चमीद्विवचनम्)
nadībhyām
नदीभ्याम्
5 Ablative dual (तृतीयाचतुर्थीपञ्चमीद्विवचनम्)
nadībhyām
नदीभ्याम्
nadībhyām
नदीभ्याम्
3-4-5 Instrumental/dative/ablative dual (तृतीयाचतुर्थीपञ्चमीद्विवचनम्)
6 Genitive dual
(षष्ठीसप्तमीद्विवचनम्)
nadyoḥ
नद्योः
7 Locative dual (षष्ठीसप्तमीद्विवचनम्)
nadyoḥ
नद्योः
nadyoḥ
नद्योः
6-7 Genitive/locative dual (षष्ठीसप्तमीद्विवचनम्)
8 Vocative dual (प्रथमाद्वितीयाद्विवचनम्)
nadyau
नद्यौ
1 Nominative plural (प्रथमाबहुवचनम्)
nadyaḥ
नद्यः
nadyaḥ
नद्यः
1-8 Nominative / vocative plural (प्रथमाबहुवचनम्)
2 Accusative plural (द्वितीयाबहुवचनम्)
nadīḥ
नदीः
3 Instrumental plural (तृतीयाबहुवचनम्)
nadībhiḥ
नदीभिः
4 Dative plural (चतुर्थीपञ्चमीबहुवचनम्)
nadībhyaḥ
नदीभ्यः
5 Ablative plural (चतुर्थीपञ्चमीबहुवचनम्)
nadībhyaḥ
नदीभ्यः
nadībhyaḥ
नदीभ्यः
4-5 Dative/ablative plural (चतुर्थीपञ्चमीबहुवचनम्)
6 Genitive plural (षष्ठीबहुवचनम्)
nadīnām
नदीनाम्
7 Locative plural (सप्तमीबहुवचनम्)
nadīṣu
नदीषु
8 Vocative plural (प्रथमाबहुवचनम्)
nadyaḥ
नद्यः