Pronomials for Quiz Practice Flashcards

1
Q

tat/tad/ta - first case / nominative
masculine

A

saḥ tau te

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

tat/tad/ta - second case / accusative masculine

A

tam tau tān

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

tat/tad/ta - third case / instrumental
masculine

A

tena tābhyām taiḥ

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

tat/tad/ta - fourth case / dative
masculine

A

tasmai tābhyām tebhyaḥ

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

tat/tad/ta - fifth case / ablative
masculine

A

tasmāt tābhyām tebhyaḥ

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

tat/tad/ta - sixth case / genitive
masculine

A

tasya tayoḥ teṣām

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

tat/tad/ta - seventh case / locative
masculine

A

tasmin tayoḥ teṣu

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
8
Q

tat/tad/ta - first case / nominative
neuter

A

tat te tāni

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
9
Q

tat/tad/ta - second case / accusative
neuter

A

tat te tāni

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
10
Q

tat/tad/ta - third case / instrumental
neuter

A

tena tābhyām taiḥ

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
11
Q

tat/tad/ta - fourth case / dative
neuter

A

tasmai tābhyām tebhyaḥ

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
12
Q

tat/tad/ta - fifth case / ablative
neuter

A

tasmāt tābhyām tebhyaḥ

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
13
Q

tat/tad/ta - sixth case / genitive
neuter

A

tasya tayoḥ teṣām

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
14
Q

tat/tad/ta - seventh case / locative
neuter

A

tasmin tayoḥ teṣu

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
15
Q

tat/tad/ta - first case / nominative
feminine

A

sā te tāḥ

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
16
Q

tat/tad/ta - second case / accusative
feminine

A

tām te tāḥ

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
17
Q

tat/tad/ta - third case / instrumental
feminine

A

tayā tābhyām tābhiḥ

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
18
Q

tat/tad/ta - fourth case / dative
feminine

A

tasyai tābhyām tābhyaḥ

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
19
Q

tat/tad/ta - fifth case / ablative
feminine

A

tasyāḥ tābhyām tābhyaḥ

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
20
Q

tat/tad/ta - sixth case / genitive
feminine

A

tasyāḥ tayoḥ tāsām

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
21
Q

tat/tad/ta - seventh case / locative
feminine

A

tasyām tayoḥ tāsu

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
22
Q

yat/yad/ya - first case / nominative
masculine

A

yaḥ yau ye

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
23
Q

yat/yad/ya - second case / accusative masculine

A

yam yau yān

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
24
Q

yat/yad/ya - third case / instrumental
masculine

A

yena yābhyām yaiḥ

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
25
yat/yad/ya - fourth case / dative masculine
yasmai yābhyām yebhyaḥ
26
yat/yad/ya - fifth case / ablative masculine
yasmāt yābhyām yebhyaḥ
27
yat/yad/ya - sixth case / genitive masculine
yasya yayoḥ yeṣām
28
yat/yad/ya - seventh case / locative masculine
yasmin yayoḥ yeṣu
29
yat/yad/ya - first case / nominative neuter
yat ye yāni
30
yat/yad/ya - second case / accusative neuter
yat ye yāni
31
yat/yad/ya - third case / instrumental neuter
yena yābhyām yaiḥ
32
yat/yad/ya - fourth case / dative neuter
yasmai yābhyām yebhyaḥ
33
yat/yad/ya - fifth case / ablative neuter
yasmāt yābhyām yebhyaḥ
34
yat/yad/ya - sixth case / genitive neuter
yasya yayoḥ yeṣām
35
yat/yad/ya - seventh case / locative neuter
yasmin yayoḥ yeṣu
36
yat/yad/ya - first case / nominative feminine
yā ye yāḥ
37
yat/yad/ya - second case / accusative feminine
yām ye yāḥ
38
yat/yad/ya - third case / instrumental feminine
yayā yābhyām yābhiḥ
39
yat/yad/ya - fourth case / dative feminine
yasyai yābhyām yābhyaḥ
40
yat/yad/ya - fifth case / ablative feminine
yasyāḥ yābhyām yābhyaḥ
41
yat/yad/ya - sixth case / genitive feminine
yasyāḥ yayoḥ yāsām
42
yat/yad/ya - seventh case / locative feminine
yasyām yayoḥ yāsu
43
etat/eta - first case / nominative masculine
eṣaḥ etau ete
44
etat/eta - second case / accusative masculine
etam etau etān
45
etat/eta - third case / instrumental masculine
etena etābhyām etaiḥ
46
etat/eta - fourth case / dative masculine
etasmai etābhyām etebhyaḥ
47
etat/eta - fifth case / ablative masculine
etasmāt etābhyām etebhyaḥ
48
etat/eta - sixth case / genitive masculine
etasya etayoḥ eteṣām
49
etat/eta - seventh case / locative masculine
etasmin etayoḥ eteṣu
50
etat/eta - first case / nominative neuter
etat ete etāni
51
etat/eta - second case / accusative neuter
etat ete etāni
52
etat/eta - third case / instrumental neuter
etena etābhyām etaiḥ
53
etat/eta - fourth case / dative neuter
etasmai etābhyām etebhyaḥ
54
etat/eta - fifth case / ablative neuter
etasmāt etābhyām etebhyaḥ
55
etat/eta - sixth case / genitive neuter
etasya etayoḥ eteṣām
56
etat/eta - seventh case / locative neuter
etasmin etayoḥ eteṣu
57
etat/eta - first case / nominative feminine
eṣā ete etāḥ
58
etat/eta - second case / accusative feminine
etām ete etāḥ
59
etat/eta - third case / instrumental feminine
etayā etābhyām etābhiḥ
60
etat/eta - fourth case / dative feminine
etasyai etābhyām etābhyaḥ
61
etat/eta - fifth case / ablative feminine
etasyāḥ etābhyām etābhyaḥ
62
etat/eta - sixth case / genitive feminine
etasyāḥ etayoḥ etāsām
63
etat/eta - seventh case / locative feminine
etasyām etayoḥ etāsu
64
kim/ka - first case / nominative masculine
kaḥ kau ke
65
kim/ka - second case / accusative masculine
kam kau kān
66
kim/ka - third case / instrumental masculine
kena kābhyām kaiḥ
67
kim/ka - fourth case / dative masculine
kasmai kābhyām kebhyaḥ
68
kim/ka - fifth case / ablative masculine
kasmāt kābhyām kebhyaḥ
69
kim/ka - sixth case / genitive masculine
kasya kayoḥ keṣām
70
kim/ka - seventh case / locative masculine
kasmin kayoḥ keṣu
71
kim/ka - first case / nominative neuter
kim ke kāni
72
kim/ka - second case / accusative neuter
kim ke kāni
73
kim/ka - third case / instrumental neuter
kena kābhyām kaiḥ
74
kim/ka - fourth case / dative neuter
kasmai kābhyām kebhyaḥ
75
kim/ka - fifth case / ablative neuter
kasmāt kābhyām kebhyaḥ
76
kim/ka - sixth case / genitive neuter
kasya kayoḥ keṣām
77
kim/ka - seventh case / locative neuter
kasmin kayoḥ keṣu
78
kim/ka - first case / nominative feminine
kā ke kāḥ
79
kim/ka - second case / accusative feminine
kām ke kāḥ
80
kim/ka - third case / instrumental feminine
kayā kābhyām kābhiḥ
81
kim/ka - fourth case / dative feminine
kasyai kābhyām kābhyaḥ
82
kim/ka - fifth case / ablative feminine
kasyāḥ kābhyām kābhyaḥ
83
kim/ka - sixth case / genitive feminine
kasyāḥ kayoḥ kāsām
84
kim/ka - seventh case / locative feminine
kasyām kayoḥ kāsu
85
anyat/anya - first case / nominative masculine
anyaḥ anyau anye
86
anyat/anya - second case / accusative masculine
anyam anyau anyān
87
anyat/anya - third case / instrumental masculine
anyena anyābhyām anyaiḥ
88
anyat/anya - fourth case / dative masculine
anyasmai anyābhyām anyebhyaḥ
89
anyat/anya - fifth case / ablative masculine
anyasmāt anyābhyām anyebhyaḥ
90
anyat/anya - sixth case / genitive masculine
anyasya anyayoḥ anyeṣām
91
anyat/anya - seventh case / locative masculine
anyasmin anyayoḥ anyeṣu
92
anyat/anya - first case / nominative neuter
anyat anye anyāni
93
anyat/anya - second case / accusative neuter
anyat anye anyāni
94
anyat/anya - third case / instrumental neuter
anyena anyābhyām anyaiḥ
95
anyat/anya - fourth case / dative neuter
anyasmai anyābhyām anyebhyaḥ
96
anyat/anya - fifth case / ablative neuter
anyasmāt anyābhyām anyebhyaḥ
97
anyat/anya - sixth case / genitive neuter
anyasya anyayoḥ anyeṣām
98
anyat/anya - seventh case / locative neuter
anyasmin anyayoḥ anyeṣu
99
anyat/anya - first case / nominative feminine
anyā anye anyāḥ
100
anyat/anya - second case / accusative feminine
anyām anye anyāḥ
101
anyat/anya - third case / instrumental feminine
anyayā anyābhyām anyābhiḥ
102
anyat/anya - fourth case / dative feminine
anyasyai anyābhyām anyābhyaḥ
103
anyat/anya - fifth case / ablative feminine
anyasyāḥ anyābhyām anyābhyaḥ
104
anyat/anya - sixth case / genitive feminine
anyasyāḥ anyayoḥ anyāsām
105
anyat/anya - seventh case / locative feminine
anyasyām anyayoḥ anyāsu
106
sarvam/sarva - first case / nominative masculine
sarvaḥ sarvau sarve
107
sarvam/sarva - second case / accusative masculine
sarvam sarvau sarvān
108
sarvam/sarva - third case / instrumental masculine
sarveṇa sarvābhyām sarvaiḥ
109
sarvam/sarva - fourth case / dative masculine
sarvasmai sarvābhyām sarvebhyaḥ
110
sarvam/sarva - fifth case / ablative masculine
sarvasmāt sarvābhyām sarvebhyaḥ
111
sarvam/sarva - sixth case / genitive masculine
sarvasya sarvayoḥ sarveṣām
112
sarvam/sarva - seventh case / locative masculine
sarvasmin sarvayoḥ sarveṣu
113
sarvam/sarva - first case / nominative neuter
sarvam sarve sarvāṇi
114
sarvam/sarva - second case / accusative neuter
sarvam sarve sarvāṇi
115
sarvam/sarva - third case / instrumental neuter
sarveṇa sarvābhyām sarvaiḥ
116
sarvam/sarva - fourth case / dative neuter
sarvasmai sarvābhyām sarvebhyaḥ
117
sarvam/sarva - fifth case / ablative neuter
sarvasmāt sarvābhyām sarvebhyaḥ
118
sarvam/sarva - sixth case / genitive neuter
sarvasya sarvayoḥ sarveṣām
119
sarvam/sarva - seventh case / locative neuter
sarvasmin sarvayoḥ sarveṣu
120
sarvam/sarva - first case / nominative feminine
sarvā sarve sarvāḥ
121
sarvam/sarva - second case / accusative feminine
sarvām sarve sarvāḥ
122
sarvam/sarva - third case / instrumental feminine
sarvayā sarvābhyām sarvābhiḥ
123
sarvam/sarva - fourth case / dative feminine
sarvasyai sarvābhyām sarvābhyaḥ
124
sarvam/sarva - fifth case / ablative feminine
sarvasyāḥ sarvābhyām sarvābhyaḥ
125
sarvam/sarva - sixth case / genitive feminine
sarvasyāḥ sarvayoḥ sarvāsām
126
sarvam/sarva - seventh case / locative feminine
sarvasyām sarvayoḥ sarvāsu
127
itarat/itara - first case / nominative masculine
itaraḥ itarau itare
128
itarat/itara - second case / accusative masculine
itaram itarau itarān
129
itarat/itara - third case / instrumental masculine
itareṇa itarābhyām itaraiḥ
130
itarat/itara - fourth case / dative masculine
itarasmai itarābhyām itarebhyaḥ
131
itarat/itara - fifth case / ablative masculine
itarasmāt itarābhyām itarebhyaḥ
132
itarat/itara - sixth case / genitive masculine
itarasya itarayoḥ itareṣām
133
itarat/itara - seventh case / locative masculine
itarasmin itarayoḥ itareṣu
134
itarat/itara - first case / nominative neuter
itarat itare itarāṇi
135
itarat/itara - second case / accusative neuter
itarat itare itarāṇi
136
itarat/itara - third case / instrumental neuter
itareṇa itarābhyām itaraiḥ
137
itarat/itara - fourth case / dative neuter
itarasmai itarābhyām itarebhyaḥ
138
itarat/itara - fifth case / ablative neuter
itarasmāt itarābhyām itarebhyaḥ
139
itarat/itara - sixth case / genitive neuter
itarasya itarayoḥ itareṣām
140
itarat/itara - seventh case / locative neuter
itarasmin itarayoḥ itareṣu
141
itarat/itara - first case / nominative feminine
itarā itare itarāḥ
142
itarat/itara - second case / accusative feminine
itarām itare itarāḥ
143
itarat/itara - third case / instrumental feminine
itarayā itarābhyām itarābhiḥ
144
itarat/itara - fourth case / dative feminine
itarasyai itarābhyām itarābhyaḥ
145
itarat/itara - fifth case / ablative feminine
itarasyāḥ itarābhyām itarābhyaḥ
146
itarat/itara - sixth case / genitive feminine
itarasyāḥ itarayoḥ itarāsām
147
itarat/itara - seventh case / locative feminine
itarasyām itarayoḥ itarāsu
148
visvam/visva - first case / nominative masculine
viśvaḥ viśvau viśve
149
visvam/visva - second case / accusative masculine
viśvam viśvau viśvān
150
visvam/visva - third case / instrumental masculine
viśvena viśvābhyām viśvaiḥ
151
visvam/visva - fourth case / dative masculine
viśvasmai viśvābhyām viśvebhyaḥ
152
visvam/visva - fifth case / ablative masculine
viśvasmāt viśvābhyām viśvebhyaḥ
153
visvam/visva - sixth case / genitive masculine
viśvasya viśvayoḥ viśveṣām
154
visvam/visva - seventh case / locative masculine
viśvasmin viśvayoḥ viśveṣu
155
visvam/visva - first case / nominative neuter
viśvam viśve viśvāni
156
visvam/visva - second case / accusative neuter
viśvam viśve viśvāni
157
visvam/visva - third case / instrumental neuter
viśvena viśvābhyām viśvaiḥ
158
visvam/visva - fourth case / dative neuter
viśvasmai viśvābhyām viśvebhyaḥ
159
visvam/visva - fifth case / ablative neuter
viśvasmāt viśvābhyām viśvebhyaḥ
160
visvam/visva - sixth case / genitive neuter
viśvasya viśvayoḥ viśveṣām
161
visvam/visva - seventh case / locative neuter
viśvasmin viśvayoḥ viśveṣu
162
visvam/visva - first case / nominative feminine
viśvā viśve viśvāḥ
163
visvam/visva - second case / accusative feminine
viśvām viśve viśvāḥ
164
visvam/visva - third case / instrumental feminine
viśvayā viśvābhyām viśvābhiḥ
165
visvam/visva - fourth case / dative feminine
viśvasyai viśvābhyām viśvābhyaḥ
166
visvam/visva - fifth case / ablative feminine
viśvasyāḥ viśvābhyām viśvābhyaḥ
167
visvam/visva - sixth case / genitive feminine
viśvasyāḥ viśvayoḥ viśvāsām
168
visvam/visva - seventh case / locative feminine
viśvasyām viśvayoḥ viśvāsu