Pronomials for Quiz Practice Flashcards
tat/tad/ta - first case / nominative
masculine
saḥ tau te
tat/tad/ta - second case / accusative masculine
tam tau tān
tat/tad/ta - third case / instrumental
masculine
tena tābhyām taiḥ
tat/tad/ta - fourth case / dative
masculine
tasmai tābhyām tebhyaḥ
tat/tad/ta - fifth case / ablative
masculine
tasmāt tābhyām tebhyaḥ
tat/tad/ta - sixth case / genitive
masculine
tasya tayoḥ teṣām
tat/tad/ta - seventh case / locative
masculine
tasmin tayoḥ teṣu
tat/tad/ta - first case / nominative
neuter
tat te tāni
tat/tad/ta - second case / accusative
neuter
tat te tāni
tat/tad/ta - third case / instrumental
neuter
tena tābhyām taiḥ
tat/tad/ta - fourth case / dative
neuter
tasmai tābhyām tebhyaḥ
tat/tad/ta - fifth case / ablative
neuter
tasmāt tābhyām tebhyaḥ
tat/tad/ta - sixth case / genitive
neuter
tasya tayoḥ teṣām
tat/tad/ta - seventh case / locative
neuter
tasmin tayoḥ teṣu
tat/tad/ta - first case / nominative
feminine
sā te tāḥ
tat/tad/ta - second case / accusative
feminine
tām te tāḥ
tat/tad/ta - third case / instrumental
feminine
tayā tābhyām tābhiḥ
tat/tad/ta - fourth case / dative
feminine
tasyai tābhyām tābhyaḥ
tat/tad/ta - fifth case / ablative
feminine
tasyāḥ tābhyām tābhyaḥ
tat/tad/ta - sixth case / genitive
feminine
tasyāḥ tayoḥ tāsām
tat/tad/ta - seventh case / locative
feminine
tasyām tayoḥ tāsu
yat/yad/ya - first case / nominative
masculine
yaḥ yau ye
yat/yad/ya - second case / accusative masculine
yam yau yān
yat/yad/ya - third case / instrumental
masculine
yena yābhyām yaiḥ