Vocab Lessons 11-16 All Except Verbs Flashcards
guruḥ गुरुः m
(as an adjective) heavy, serious; (as a noun) elder, teacher
bahuḥ बहुः m
much, many
satyaḥ सत्यः m
true, real
anr̥taḥ अनृतः m
untrue, false
laghuḥ लघुः m
light, short, small
kaṣṭaḥ कष्टः m
bad, wrong, difficult, painful
mahān महान् m
big, great, large
tāvat तावत् n
so much/many
etāvat एतावत् n
this much/many
kiyat कियत् n
how much? how great?
kati कति n
how many?
yāvat यावत् n
how much/many (relative)
pūrvaḥ पूर्वः m
earlier, prior, previous, eastern
tathāpi तथापि
even so, nevertheless
yadyapi यद्यपि
even if, although
idānīm इदानीम्
now
prāk प्राक्
before
agniḥ अग्निः m
fire
matiḥ मतिः f
thinking, mind
gatiḥ गतिः f
course, movement, going
vastu वस्तु n
thing
buddhiḥ बुद्धिः f
intelligence, thought, idea
śaktiḥ शक्तिः f
power, ability, capacity
upadeśaḥ उपदेशः m
advice, instruction
aśru अश्रु n
tears
kaviḥ कविः m
poet
hetuḥ हेतुः m
cause, reason
dagdhaḥ दग्धः m
burnt, burned
dhanam धनम् n
wealth, property
parvataḥ पर्वतः m
mountain
dhūmaḥ धूमः m
smoke
mahānasam महानसम् n
kitchen
ḗdhaḥ एधः m
fuel, kindling, fire
kāṣṭham काष्ठम् n
log, wood, stick
ādiḥ आदिः m
beginning
antaḥ अन्तः m
end, limit, boundary
prāsādaḥ प्रासादः m
palace
siṁhaḥ सिंहः m
lion
vittam वित्तम् n
money, wealth
ānandaḥ आनन्दः m
joy, bliss, delight
divasaḥ दिवसः m
day
rātriḥ रात्रिः f
night
rājā राजा m
king
nāma नाम n
name
ātmā आत्म m
self, soul
janma जन्म n
birth
yuvā युवा m
youth
śvā श्वा m
dog
karma कर्म n
action, deed, act, <i>karma</i>
phalam फलम् n
fruit, result, outcome
ékaḥ एकः m
one, single, alone
dvau द्वौ m
two
trayaḥ त्रयः m
three
catvāraḥ चत्वारः m
four
pañca पञ्च
five
ṣaṭ षट्
six
sapta सप्त
seven
aṣṭa अष्ट
eight
nava नव
nine
daśa दश n
ten
śatam शतम् n
hundred
iva इव
like
hi हि
for (conjunction)
bhavān भवान् m
sir, madam (a polite pronoun)
aham अहम्
I
tvam त्वम्
you
(as an adjective) heavy, serious; (as a noun) elder, teacher
guruḥ गुरुः m
much, many
bahuḥ बहुः m
true, real
satyaḥ सत्यः m
untrue, false
anr̥taḥ अनृतः m
light, short, small
laghuḥ लघुः m
bad, wrong, difficult, painful
kaṣṭaḥ कष्टः m
big, great, large
mahān महान् m
so much/many
tāvat तावत् n
this much/many
etāvat एतावत् n
how much? how great?
kiyat कियत् n
how many?
kati कति n
how much/many (relative)
yāvat यावत् n
earlier, prior, previous, eastern
pūrvaḥ पूर्वः m
even so, nevertheless
tathāpi तथापि
even if, although
yadyapi यद्यपि
now
idānīm इदानीम्
before
prāk प्राक्
fire
agniḥ अग्निः m
thinking, mind
matiḥ मतिः f
course, movement, going
gatiḥ गतिः f
thing
vastu वस्तु n
intelligence, thought, idea
buddhiḥ बुद्धिः f
power, ability, capacity
śaktiḥ शक्तिः f
advice, instruction
upadeśaḥ उपदेशः m
tears
aśru अश्रु n
poet
kaviḥ कविः m
cause, reason
hetuḥ हेतुः m
burnt, burned
dagdhaḥ दग्धः m
wealth, property
dhanam धनम् n
mountain
parvataḥ पर्वतः m
smoke
dhūmaḥ धूमः m
kitchen
mahānasam महानसम् n
fuel, kindling, fire
ḗdhaḥ एधः m
log, wood, stick
kāṣṭham काष्ठम् n
beginning
ādiḥ आदिः m
end, limit, boundary
antaḥ अन्तः m
palace
prāsādaḥ प्रासादः m
lion
siṁhaḥ सिंहः m
money, wealth
vittam वित्तम् n
joy, bliss, delight
ānandaḥ आनन्दः m
day
divasaḥ दिवसः m
night
rātriḥ रात्रिः f
king
rājā राजा m
name
nāma नाम n
self, soul
ātmā आत्म m
birth
janma जन्म n
youth
yuvā युवा m
dog
śvā श्वा m
action, deed, act, <i>karma</i>
karma कर्म n
fruit, result, outcome
phalam फलम् n
one, single, alone
ékaḥ एकः m
two
dvau द्वौ m
three
trayaḥ त्रयः m
four
catvāraḥ चत्वारः m
five
pañca पञ्च
six
ṣaṭ षट्
seven
sapta सप्त
eight
aṣṭa अष्ट
nine
nava नव
ten
daśa दश n
hundred
śatam शतम् n
like
iva इव
for (conjunction)
hi हि
sir, madam (a polite pronoun)
bhavān भवान् m
I
aham अहम्
you
tvam त्वम्