Vocab: Masculine Nouns Lessons 1-8 Flashcards
dharmaḥ धर्मः
what is right; duty, m
arthaḥ अर्थः
meaning; thing; wealth; power; purpose, m
kāmaḥ कामः
desire (especially sexual desire), m
mōkṣaḥ मोक्षः
liberation; release, m
vr̥kṣaḥ वृक्षः
tree, m
śabdaḥ शब्दः
sound; word, m
dēvaḥ देवः
god; king, m
puruṣaḥ पुरुषः
person, m
gajaḥ गजः
elephant, m
nṛpaḥ नृपः
king, m
pādaḥ पादः
foot; quarter, m
ācāryaḥ आचार्यः
teacher, m
śiṣyaḥ शिष्यः
student, m
lēkhaḥ लेखः
letter, written document, m
kāyaḥ कायः
body, m
kālaḥ कालः
time, m
śramaḥ श्रमः
exertion, toil, labor, m
janaḥ जनः
people; a person, m
hastaḥ हस्तः
hand, m
balam बलम्
strength, m
dēśaḥ देशः
region, place, m
khaḍgaḥ खड्गः
sword, m
pāśaḥ पाशः
noose, m
mukham मुखम्
mouth; face, m
bhaṭaḥ भटः
soldier, m
samaraḥ समरः
battle, m
bāṇaḥ बाणः
arrow, m
what is right; duty, m
dharmaḥ धर्मः
meaning; thing; wealth; power; purpose, m
arthaḥ अर्थः
desire (especially sexual desire), m
kāmaḥ कामः
liberation; release, m
mōkṣaḥ मोक्षः
tree, m
vr̥kṣaḥ वृक्षः
sound; word, m
śabdaḥ शब्दः
god; king, m
dēvaḥ देवः
person, m
puruṣaḥ पुरुषः
elephant, m
gajaḥ गजः
king, m
nṛpaḥ नृपः
foot; quarter, m
pādaḥ पादः
teacher, m
ācāryaḥ आचार्यः
student, m
śiṣyaḥ शिष्यः
letter, written document, m
lēkhaḥ लेखः
body, m
kāyaḥ कायः
time, m
kālaḥ कालः
exertion, toil, labor, m
śramaḥ श्रमः
people; a person, m
janaḥ जनः
hand, m
hastaḥ हस्तः
strength, m
balam बलम्
region, place, m
dēśaḥ देशः
sword, m
khaḍgaḥ खड्गः
noose, m
pāśaḥ पाशः
mouth; face, m
mukham मुखम्
soldier, m
bhaṭaḥ भटः
battle, m
samaraḥ समरः
arrow, m
bāṇaḥ बाणः