Vocabulary Lessons 1-8 Nouns Flashcards
1
Q
strī स्त्री
A
woman, f
2
Q
jarā जरा
A
old age, f
3
Q
prajā प्रजा
A
offspring, beings, people, f
4
Q
dēvī देवी
A
goddess, queen, f
5
Q
mālā माला
A
garland, f
6
Q
sarasī सरसी
A
pond, lake, f
7
Q
bālā बाला
A
girl, f
8
Q
vidyā विद्या
A
knowledge, science, f
9
Q
vadhūḥ वधूः
A
bride, wife, f
10
Q
nadī नदी
A
river, f
11
Q
sēnā सेना
A
army, f
12
Q
śōbhā शोभा
A
beauty, f
13
Q
dharmaḥ धर्मः
A
what is right; duty, m
14
Q
arthaḥ अर्थः
A
meaning; thing; wealth; power; purpose, m
15
Q
kāmaḥ कामः
A
desire (especially sexual desire), m
16
Q
mōkṣaḥ मोक्षः
A
liberation; release, m
17
Q
vr̥kṣaḥ वृक्षः
A
tree, m
18
Q
śabdaḥ शब्दः
A
sound; word, m
19
Q
dēvaḥ देवः
A
god; king, m
20
Q
puruṣaḥ पुरुषः
A
person, m
21
Q
gajaḥ गजः
A
elephant, m
22
Q
nṛpaḥ नृपः
A
king, m
23
Q
pādaḥ पादः
A
foot; quarter, m
24
Q
ācāryaḥ आचार्यः
A
teacher, m
25
śiṣyaḥ शिष्यः
student, m
26
lēkhaḥ लेखः
letter, written document, m
27
kāyaḥ कायः
body, m
28
kālaḥ कालः
time, m
29
śramaḥ श्रमः
exertion, toil, labor, m
30
janaḥ जनः
people; a person, m
31
hastaḥ हस्तः
hand, m
32
balam बलम्
strength, m
33
dēśaḥ देशः
region, place, m
34
khaḍgaḥ खड्गः
sword, m
35
pāśaḥ पाशः
noose, m
36
mukham मुखम्
mouth; face, m
37
bhaṭaḥ भटः
soldier, m
38
samaraḥ समरः
battle, m
39
bāṇaḥ बाणः
arrow, m
40
śāstram शास्त्रम्
teaching; systematic knowledge; (sacred) text, n
41
jñānam ज्ञानम्
cognition; knowledge, n
42
dānam दानम्
gift, giving, n
43
vacanam वचनम्
statement; expression, n
44
mū́lam मूलम्
root; base, n
45
rátnam रत्नम्
gem, jewel, n
46
gr̥ham गृहम्
house, n
47
vanam वनम्
forest, n
48
puṣpam पुष्पम्
flower, n
49
kusumam कुसुमम्
flower, n
50
jalam जलम्
water, n
51
pustakam पुस्तकम्
manuscript, book, n
52
kāvyam काव्यम्
poem, n
53
maraṇam मरणम्
death, n
54
kulam कुलम्
family, clan, n
55
kūlam कूलम्
bank, shore (of a river), n
56
caritam चरित्रम्
deed, act, conduct, story, n
57
kāryam कार्यम्
what is to be done; a deed, a task, n
58
bhayam भयम्
fear
59
woman, f
strī स्त्री
60
old age, f
jarā जरा
61
offspring, beings, people, f
prajā प्रजा
62
goddess, queen, f
dēvī देवी
63
garland, f
mālā माला
64
pond, lake, f
sarasī सरसी
65
girl, f
bālā बाला
66
knowledge, science, f
vidyā विद्या
67
bride, wife, f
vadhūḥ वधूः
68
river, f
nadī नदी
69
army, f
sēnā सेना
70
beauty, f
śōbhā शोभा
71
what is right; duty, m
dharmaḥ धर्मः
72
meaning; thing; wealth; power; purpose, m
arthaḥ अर्थः
73
desire (especially sexual desire), m
kāmaḥ कामः
74
liberation; release, m
mōkṣaḥ मोक्षः
75
tree, m
vr̥kṣaḥ वृक्षः
76
sound; word, m
śabdaḥ शब्दः
77
god; king, m
dēvaḥ देवः
78
person, m
puruṣaḥ पुरुषः
79
elephant, m
gajaḥ गजः
80
king, m
nṛpaḥ नृपः
81
foot; quarter, m
pādaḥ पादः
82
teacher, m
ācāryaḥ आचार्यः
83
student, m
śiṣyaḥ शिष्यः
84
letter, written document, m
lēkhaḥ लेखः
85
body, m
kāyaḥ कायः
86
time, m
kālaḥ कालः
87
exertion, toil, labor, m
śramaḥ श्रमः
88
people; a person, m
janaḥ जनः
89
hand, m
hastaḥ हस्तः
90
strength, m
balam बलम्
91
region, place, m
dēśaḥ देशः
92
sword, m
khaḍgaḥ खड्गः
93
noose, m
pāśaḥ पाशः
94
mouth; face, m
mukham मुखम्
95
soldier, m
bhaṭaḥ भटः
96
battle, m
samaraḥ समरः
97
arrow, m
bāṇaḥ बाणः
98
teaching; systematic knowledge; (sacred) text, n
śāstram शास्त्रम्
99
cognition; knowledge, n
jñānam ज्ञानम्
100
gift, giving, n
dānam दानम्
101
statement; expression, n
vacanam वचनम्
102
root; base, n
mū́lam मूलम्
103
gem, jewel, n
rátnam रत्नम्
104
house, n
gr̥ham गृहम्
105
forest, n
vanam वनम्
106
flower, n
puṣpam पुष्पम्
107
flower, n
kusumam कुसुमम्
108
water, n
jalam जलम्
109
manuscript, book, n
pustakam पुस्तकम्
110
poem, n
kāvyam काव्यम्
111
death, n
maraṇam मरणम्
112
family, clan, n
kulam कुलम्
113
bank, shore (of a river), n
kūlam कूलम्
114
deed, act, conduct, story, n
caritam चरित्रम्
115
what is to be done; a deed, a task, n
kāryam कार्यम्
116
fear
bhayam भयम्