Vocabulary Lessons 1-8 Flashcards
viśadaḥ विशदः
clear, spotless (of water, words, conduct, etc.), m
vividhaḥ विविधः
various, of different types, m
śrēṣṭhaḥ श्रेष्ठः
best, m
ramaṇīyaḥ रमणीयः
charming, lovely, m
jitaḥ जितः
conquered, defeated, m
kr̥taḥ कृतः
done, m
dattaḥ दत्तः
given, m
śrutaḥ श्रुतः
heard, m
nītaḥ नृीतः
led, m
smr̥taḥ स्मृतः
remembered, m
gataḥ गतः
gone, m
dr̥ṣṭaḥ दृष्टः
seen, m
spr̥ṣṭaḥ स्पृष्टः
touched, m
sthitaḥ स्थितः
stood, m
kṣiptaḥ क्षिप्तः
tossed, m
racitaḥ रचितः
composed, m
baddhaḥ बद्धः
tied, bound, m
hataḥ हतः
struck; beaten; killed, m
alpaḥ अल्पः
small, insignificant, m
dīrghaḥ दीर्घः
long, m
prasannaḥ प्रसन्नः
happy; clear; pleasant, m
viṣaṇṇaḥ विषण्णः
unhappy; dejected; upset, m
prabhūtaḥ प्रभूतः
abundant; plentiful, m
adhikaḥ अधिकः
additional, excessive, a lot, n