Verbal Roots and Forms 1-10 Flashcards
bhū
bhávati bhūta bhūtva -bhūya bhavitum
cur
cōráyati cōrayitvā — — cōrayitum
div
dī́vyati dyūta- dēvitvā/dyūtvā -dīvya dēvitum
gam
gácchati gata- gatvā -gamya gantum
gaṇ
gaṇáyati gaṇita- gaṇayitvā -gaṇayya gaṇitum
hr̥
hárati hr̥ta- hr̥tvā -hr̥tya hartum
iṣ
iccháti iṣṭa- iṣṭvā -iṣya ēṣṭum
kath
katháyati kathita- kathitvā -kathya kathayitum
kṣip
kṣipáti kṣipta- kṣiptvā -kṣipya kṣēptum
nī
náyati nīta- nītvā -nīya nētum
paṭh
páṭhati paṭhita- paṭhitvā N/A N/A
prach
pr̥ccháti prṣṭa- pr̥ṣṭvā -pr̥cchya praṣṭum
rac
racáyati racita- racayitvā -racayya racayitum
sic
siñcáti sikta- siktvā -sicya sēktum
smr̥
smárati smr̥ta- smr̥tvā -smr̥tya smartum
spr̥ś
spr̥śáti spr̥ṣṭa- spr̥ṣṭvā -spr̥ṣya spraṣṭum
tud
tudáti tunna- tuttvā -tudya tōttum
tuṣ
tuṣyáti tuṣṭa- tuṣṭvā tuṣya tōṣṭum
majj
májjati majjita- maṅktvā -majjya majjitum
sthā
tíṣṭhati sthita- sthitvā -sthāya sthātum
vas
vásati uṣṭa- uṣitvā -uṣya vasitum
gam
ā́gacchati āgata- — āgamya/āgatya āgantum
bhū
ánubhavati anubhūta- — anubhūya anubhavitam
pad
ā́padyatē āpanna- — āpadya āpattum
īkṣ
ápēkṣatē apēkṣita- — apēkṣya īkṣitum
gam
ávagacchati avagata- — avagatya/avagamya avagantum
īkṣ
ī́kṣatē īkṣita- īkṣitvā -īkṣya īkṣitum
labh
lábhatē labdha- labdhvā -labhya labdhum
likh
likháti likhita- likhitvā -likhya likhitum
man
mányatē mata- matvā matya/manya mantum
pac
pácati pakva- paktvā -pacya paktum
ram
rámatē rata- ratvā -ratya/-ramya rantum
ruc
rṓcatē rucita- rucitvā/rōcitvā -rucya rōcitum
pad
sámpadyatē sampanna- — sampadya sampattum
gam
sáṅgacchatē saṅgata- — saṅgamya saṅgantum
śaṅk
śaṅkatē śaṅkita- śaṅkitvā -śaṅkya śaṅkitum
pad
úpapadyatē upapanna- — upapadya upapattum
ram
úparamatē uparata- N/A uparamya/uparatya uparantum
pad
útpadyatē utpanna- — utpadya utpattum
yaj
yájati iṣṭa- iṣṭvā -ijya yaṣṭum
yat
yátatē yatita- yatitvā -yatya yatitum
arh
arhati — — — arhitum
diś
nirdiśati nirdiṣṭa- — nirdiśya nirdēṣṭum
sad
niṣīdati niṣanna- — -niṣīdya niṣattum/niṣīditum
īkṣ
prēkṣatē prēkṣita- — prēkṣya prēksitum
iṣ
prēṣayati prēṣṭa- — prēṣya prēṣitum
hr̥
viharati vihr̥ta- — vihr̥tya vihartum
sad
viṣīdati viṣanna- — viṣīdya viṣīditum
hr̥
vyāharati vyāhr̥ta- — vyāhr̥tya vyāhartum
hr̥
vyavaharati vyāhr̥ta- — vyāhr̥tya vyāhartum