505-542 Flashcards
अयते
अय् अयँ गतौ भ्वादिः आत्मनेपदी सकर्मकः सेट् to go
वयते
वय् वयँ गतौ भ्वादिः आत्मनेपदी सकर्मकः सेट् to go
पयते
पय् पयँ गतौ भ्वादिः आत्मनेपदी सकर्मकः सेट् to go
मयते
मय् मयँ गतौ भ्वादिः आत्मनेपदी सकर्मकः सेट् to go
चयते
चय् चयँ गतौ भ्वादिः आत्मनेपदी सकर्मकः सेट् to go
तयते
तय् तयँ गतौ भ्वादिः आत्मनेपदी सकर्मकः सेट् to go
नयते
नय् णयँ गतौ भ्वादिः आत्मनेपदी सकर्मकः सेट् to go
दयते
दय् दयँ दानगतिरक्षणहिंसाऽदानेषु भ्वादिः आत्मनेपदी सकर्मकः सेट् to give to donate to go to protect to kill to hurt to injure to accept to take
रयते
रय् रयँ गतौ भ्वादिः आत्मनेपदी सकर्मकः सेट् to go
लयते
लय् लयँ गतौ भ्वादिः आत्मनेपदी सकर्मकः सेट् to go
ऊयते
ऊय् ऊयीँ तन्तुसन्ताने भ्वादिः आत्मनेपदी सकर्मकः सेट् to weave to sew
पूयते
पूय् पूयीँ विशरणे दुर्गन्धे च भ्वादिः आत्मनेपदी सकर्मकः सेट् to split to stink to cut
क्नूयते
क्नूय् क्नूयीँ शब्दे उन्दने च भ्वादिः आत्मनेपदी सकर्मकः सेट् to sound to be wet
क्ष्मायते
क्ष्माय् क्ष्मायीँ विधूनने भ्वादिः आत्मनेपदी सकर्मकः सेट् to tremble to shake to quake to shake
स्फायते
स्फाय् स्फायीँ वृद्धौ भ्वादिः आत्मनेपदी अकर्मकः सेट् to grow to increase to expand
प्यायते
प्याय् ओँप्यायीँ वृद्धौ भ्वादिः आत्मनेपदी अकर्मकः सेट् to grow to increase to expand
तायते
ताय् तायृँ सन्तानपालनयोः भ्वादिः आत्मनेपदी सकर्मकः सेट् to spread to protect
शलते
शल् शलँ चलनसंवरणयोः भ्वादिः आत्मनेपदी अकर्मकः सेट् to go to cover
वलते
वल् वलँ संवरणे सञ्चरणे च भ्वादिः आत्मनेपदी सकर्मकः सेट् to cover to hide to go
वल्लते
वल्ल् वल्लँ संवरणे सञ्चरणे च भ्वादिः आत्मनेपदी सकर्मकः सेट् to cover to hide to go
मलते
मल् मलँ धारणे भ्वादिः आत्मनेपदी सकर्मकः सेट् to wear to hold to possess
मल्लते
मल्ल् मल्लँ धारणे भ्वादिः आत्मनेपदी सकर्मकः सेट् to wear to hold to possess
भलते
भल् भलँ परिभाषणहिंसादानेषु भ्वादिः आत्मनेपदी सकर्मकः सेट् to speak to kill to destroy to injure to give to donate
भल्लते
भल्ल् भल्लँ परिभाषणहिंसादानेषु भ्वादिः आत्मनेपदी सकर्मकः सेट् to speak to kill to destroy to injure to give to donate