Verbs (Yoga Nidra) Flashcards
List of Verbs Referenced in Yoga Nidra.
अभवत् (abhavat)
Verb
योगनिद्राभ्यासः अधुना सम्पूर्णः अभवत्
Is or Became
Verb
The practice of Yoga Nidra is now complete.
आगच्छति (āgacchati)
Verb
यदा शरीरं शिथिलं भवति तदा स्वयमेव निद्रावस्था आगच्छति
Comes
Verb
When the body becomes relaxed, the state of sleep naturally comes
उत्थाय (utthāya)
Verb
यदा त्वं पूर्णतया जागरूकः भवसि तदा उत्थाय, स्वनेत्रे उन्मीलय
Rise
Verb
When you are fully awake, rise and open your eyes
उद्घोषणं (udghoṣaṇaṁ)
Verb
त्रिवारं उद्घोषणं कुरु
Proclamation
Verb
Make a proclamation three times.
उन्मीलनं (unmīlanaṁ)
Verb
नेत्रयोः उन्मीलनं मा कुरु
Open
Verb
Do not open your eyes
उन्मीलय (unmīlaya)
Verb
स्वनेत्रे उन्मीलय
Open
Verb
Open your eyes
गच्छति (gacchati)
Verb
यावत् पर्यन्तं तव दृष्टिः गच्छति
Goes
Verb
As far as your vision goes
चलति (calati)
Verb
तव श्वासप्रक्रिया शनैः शनैः चलति
Moves
Verb
Your breathing process moves slowly
चालनं (cālanaṁ)
Verb
अधुना शनैः शनैः स्वस्य शरीरस्य चालनं कुरु
Moving
Verb
Now, slowly start moving your body.
त्यज (tyaja)
Verb
अधुना श्वासचेतनाम् त्यज
Let go of or Abandon
Verb
Now, let go of the awareness of the breath
धारय (dhāraya)
Verb
मनसि संकल्पं धारय यत् अहं न निद्रामि
Hold
Verb
Hold the resolve in your mind that I will not sleep
निद्रामि (nidrāmi)
Verb
अहं न निद्रामि
sleep
Verb
I will not sleep
पूरय (pūraya)
Verb
इदानीं गहनं दीर्घं श्वासं पूरय
Take
Verb
Now take a deep, long breath.
प्रचलेत (pracalet)
Verb
एषः अभ्यासः निर्बाधः प्रचलेत
Should continue
Verb
This practice should continue uninterrupted
प्रयासं (prayāsaṁ)
Verb
श्वसने अत्यधिक प्रयासं मा कुरु
Effort
Verb
Do not exert too much effort in breathing
प्रविश (praviśa)
Verb
निद्रावस्थायां मा प्रविश
Enter
Verb
Do not enter the state of sleep
प्रसारय (prasāraya)
Verb
सम्पूर्णशरीरं प्रसारय
Stretch
Verb
Stretch your entire body
प्लवति (plavati)
Verb
तव शरीरे तादृशी लघुता अस्ति यत् शरीरं भूम्याः उपरि प्लवति
Floats
Verb
There is such lightness in your body that it floats above the ground
भव (bhava)
Verb
स्ववातावरणं प्रति जागरूकः भव
Be
Verb
Be aware of your surroundings
भवति (bhavati)
Verb
यदा शरीरं शिथिलं भवति तदा स्वयमेव निद्रावस्था आगच्छति।
Becomes
Verb
When the body becomes relaxed, the state of sleep naturally comes
भविष्यति (bhaviṣyati)
Verb
अस्मिन अभ्यासे देहः स्वयमेव विश्रान्तः भविष्यति
Will become
Verb
In this practice, the body will become relaxed naturally.
भवेत् (bhavet)
Verb
इदानीं सम्पूर्ण शरीरं आन्तरिकरूपेण शिथिलं भवेत्
become
Verb
Now, let the entire body become relaxed internally.
मा कुरु (mā kuru)
Verb
श्वसने अत्यधिक प्रयासं मा कुरु
Do not do
Verb
Do not do too much effort in breathing.
विलीयति (vilīyati)
Verb
निष्वसनसमये अनुभव यत् शारीरिक मानसिक क्लान्तिः विलीयति
Dissolves
Verb
During exhalation, experience that the physical and mental fatigue dissolves.
शक्नोषि (śaknoṣi)
Verb
यस्याः मध्यतः अनन्ताकाशं द्रष्टुं शक्नोषि
You can
Verb
Through the middle of which you can see the infinite space.