Tradition Flashcards
यत् त्वगस्थिगतं पापं देहे तिष्ठति मामके ।
प्राशनं पञ्चगव्यस्य दहत्यग्निरिवेन्धनम् ।।
Taking panchagavya is going to burn the sin accumulated in the skin and bones in my body, just like fire burning fuel
शतायुर्वज्रदेहाय सर्वसम्पत्कराय च ।
सर्वारिष्टविनाशाय निम्बकन्दलभक्षणम् ।।
The tender shoot of neem is to be eaten for a strong body with a hundred years life, to obtain all kinds of wealth and to ward off all evil.
शमी शमयते पापं शमी शत्रुविनाशिनी ।
अर्जुनस्य धनुर्धारिरामस्य प्रियदर्शिनी ।।
The Sami tree was very dear to Arjuna and Rama who wields a bow. It destroys one’s sins and enemies. There is the practice of distributing Sami on the day of Vijayadashami and the above Shloka is recited on that occasion.
येन बद्धो बली राजा दानवेन्द्रो महाबलः ।
तेन त्वामनुबध्नामि रक्षे मामव मामव ।।
In the past, mighty ruler Bali was captured by it. I am tying the same to you, Protect me.
यन्मूले सर्वतीर्थानि यन्मध्ये सर्वदेवताः ।
यदग्रे सर्ववेदाश्च तुलसि त्वा नमाम्यहम् ।।
Tulasi Mahatmya
Roots - TirthaH
Madhya - devathaH
Agre - VedaH
मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे ।
अग्रतो रुद्ररूपाय वृक्षराजाय ते नमः ।।
Ashwattha vruksha
गावो ममाग्रतः सन्तु गावो मे सन्तु पृष्ठतः ।
गावो मे हृदये नित्यं गवां मध्ये वसाम्यहम् ।।
GavAH
त्वं राजा सर्वतीर्थानां त्वमेव जगतः पिता ।
याचितं देहि मे तीर्थ सर्वपापापनुत्तये ।।
Teertha snana
सुरभिर्वैष्णवीमातः सुरलोके महीयसे ।
ग्रासमुष्टिर्मया दत्ता सुरभे प्रतिगृह्यताम् ।।
feeding a cow
नमः सूर्याय सोमाय मङ्गलाय बुधाय च ।
गुरुशुक्रशनिभ्यश्च राहवे केतवे नमः ।।
Gruhanam vandanam