Patha 6 New Words Flashcards
उपस्थापितः/ता/तम्
Presented (by a teacher to students, etc.)
दग्धवान्
Burnt
अपसारितवान्
(they) put them away/ removed
निर्वाहक
conductor
आरोपित
placed
सञ्चीकः
files
सज्जीकृतवन्तः
(they) created
सङ्केतः
path/directions
ऊरुकम्
trousers
युतकम्
shirt
वेष्टिः
dhoti
चित्रवेष्टिः
lungi
शाटिका
saree
करांशुकम्
Jibba
पादांशुकम्
Pyjama
अर्धोरुकम्
Knickers/pants
अन्तर्युतकम्
banyan
चोलः
blouse
निचोलः
long skirt
अर्धनिचोलः
skirt
प्रोञ्छः
towel
करवस्त्रम्
handkerchief
ऊर्णिका
muffler
शिरस्त्रम्
cap
पादस्यूतः
sock
स्वेदकम्
sweater
कङ्कणम्
Bangle
कण्ठहारः
necklace
ताटङ्कः
ear-studs
अङ्गुलीयकम्
finger-ring
नासाभरणम्
Nose-stud
मेखला
Waist-band
केयूरम्
Armlet
किङ्किणी
Anklet
पादोर्मिका
toe-ring
नखरागः
nail-enamel
सुवासाकम्
talcum-powder
ओष्ठरागः
lipstick
हेैमिका
snow
तिलकम्
mark on the forehead
कटिपट्टः
Belt
प्रावारकम्
Coat
वसु (n)
wealth
आहरति
bring
किरात:
someone of the Kirata tribe