Patha 3 New Words Flashcards
प्रास्ताविक
Introduction
वित्तकोष
Bank
सङ्गणक
Computer
नाणक
Cash
द्वीपः
Island
पाषाणः
stone
परिसरः
environment
पङ्कः
Mud
मार्गः
Road
केदारः
Field
वसुधा
Earth
मृत्तिका
Clay
पुलिनम् (न)
sand
सैकतम्
Sandy
चूर्णम्
powder
लोष्ठम्
Clay
गर्तः
pit
तरङ्गः
wave
कासारः
lake
ह्रदः
Deep Pool
कल्लोलः
Large Wave
तटः
Shore/Bank
आवर्तः
Whirlpool
जलनिर्गमः
Canal
जलाशयः
Pond
आपगा
River
पारम्
Shore
अवारम्
The shore on our side
पल्वलम्
A small pool or pond
आलवालम्
Water basin around a plant
पञ्चकन्याः
अहल्या, द्रौपदी, सीता, तारा, मण्डोदरी
पञ्चभूतानि
पृथिवी, आपः, तेजः, वायुः, आकाशः
पञ्चाङ्गानि
तिथिः, वासरः, नक्षत्रम्, योगः, करणम्
पञ्च बाणाः
अरविन्दम्, अशोकम्, चूतम्, नावमल्लिका, नीलोत्पलम्
पञ्चयज्ञाः
देवयज्ञः, पितृयज्ञः, भूतयज्ञः, मनुष्ययज्ञः, ब्रम्हयज्ञः
पञ्च उपचाराः
गन्धः, पुष्पम्, धूपः, दीपः, नैवेद्यम्
कौमुदी
Moonlight
पूरणप्रत्ययान्ताः
Ordinals
अदुः
gave
क्रमशः
gradually
पाशः
rope
संयत
bound
विवासयति
to exile
अनुपालयति
observe/preserve a covenant
विस्मृतवान्
forgot
व्ययति
spend