Suktis Flashcards
कार्याणां कर्मणा पारं यो गच्छति स बुद्धिमान् ।
He who achieves his end with effort, is indeed wise
आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः ।
Laziness is, indeed, a great enemy residing in the body of men.
नियतो यत्र धर्मो वै तमशङ्कः समाचर ।
Where Dharma is clear, practise it without hesitation.
मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् ।
A bold person aiming to accomplish a task does not bother about difficulties or comforts.
बहुविघ्नास्तु सदा कल्याणसिध्दयः ।
There are always many obstacles to the fulfillment of good deeds
गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ।
Practice dharma as if death is dragging you by the hair
अनुक्तमप्यूहति पण्डितो जनः ।
A wise man understands even that which is not spoken
अल्पाक्षररमणीयं यः कथयति निश्चितं स खलु वाग्मी ।
He who can convey his message charmingly in a few words, is indeed an orator.
इन्द्रोऽपि लघुतां याति स्वयं प्रख्यापितैर्गुणैः ।
Bragging about his own merits even Indra loses his self-esteem
तस्य तदेव मधुरं यस्य मनो यत्र संलग्नम् ।
It is sweet when the mind is struck