Patha 1 New Words Flashcards
कातरा
afraid
वेपते
trembles
उदार:
generous
विरालः
scanty
विधेयः
compliant/obedient
तरति
swim
सौचिक
tailor
मलिन
dirty
निद्राशील
sleepy
अध्ययनशील
studious
श्यालः
BIL - wife’s brother
देवरः
BIL - husband’s brother
दौहित्रः
Grand Son
प्रपौत्रः
great-grandson
भागिनेयः
nephew (Sister’s son)
भातृव्यः
nephew (brother’s son)
मम सुत़ः अगस्त्यः सनतस्य भ्रातृव्यः अस्ति ।
पितृव्यः
Paternal Uncle (fathers’s brother)
पितृव्या
Paternal Uncle’s Wife
विमाता
step-mother
ननान्दा
sister-in-law
याता
sister-in-law
प्रपौत्री
great grand-daughter
दौहित्री
grand daughter
मातृष्वसा
aunt - mother’s sister
मातृभगिनी
aunt - mother’s sister
पितृष्वसा
father’s sister
पितृभगिनी
father’s sister
लोकत्रयम्
स्वर्गः, मर्त्यः, पातालः
प्रस्थानत्रयम्
उपनिषत्, ब्रह्मसूत्राणि, भगवद्गीता
त्रिवेणि
गङ्गा, यमुना, सरस्वती
त्रिवर्गपुरुषार्थाः
धर्मः, अर्थः, कामः
दोषत्रयम्
वातः पित्तम् कफः
त्रिपिटकानि
सूत्रपटिकम्, विनयपतिकम्, अभिधर्मपटिकम्
त्रिमूर्तयः
ब्रह्म| विष्णुः महेश्वरः
रत्नत्रयम्
सम्यक् ज्ञानम्, सम्यक् चारित्रम्, सम्यग्दर्शनम्
शक्तित्रयम्
ज्ञानशक्तिः, इच्छाशक्तिः, क्रियाशक्तिः
कण्टकम्
Thorns
असहायकाः
helpless
निर्धनाः
poor
दृढ-कायौ
well-built
उद्यानम्
Garden
त्वग्
Skin
अस्थि
Bone
मामक
Mine
प्राशन (n)
feeding upon/eating
इन्धन (n)
Fuel