Case study देवः / देवी (without Sandhi) Flashcards
May god protect you!
May the goddess protect you!
देवः त्वां रक्षतु ।
देवी त्वां रक्षतु ॥
May the two gods protect you!
May the two goddesses protect you!
देवौ त्वां रक्षताम् ।
देव्यौ त्वां रक्षताम् ॥
May the gods and goddesses protect you!
देवाः देव्यः च त्वां रक्षन्तु ।
Oh, god, protect me!
Oh, goddess, protect me!
देव मां रक्ष ।
देवि मां रक्ष ॥
Oh, you two gods, protect me!
Oh, you two goddesses, protect me!
देवौ मां रक्षतम् ।
देव्यौ मां रक्षतम् ॥
Oh gods and goddesses, protect me!
देवाः देव्यः च मां रक्षत ।
I have never seen a god or goddess.
देवं वा देवीं वा न कदाचित् अपश्यम् ।
I have never seen the two gods.
I have never seen the two goddesses.
देवौ न कदाचित् अपश्यम् ।
देव्वौ न कदाचित् अपश्यम् ॥
I have never seen gods or goddesses.
देवान् वा देवीः वा न कदाचित् अपश्यम् ।
I am blessed by the god.
I am blessed by the goddess.
अहं देवेन धन्यः अस्मि ।
अहं देव्या धन्यः अस्मि ॥
I am blessed by the two gods.
I am blessed by the two goddesses.
अहं देवाभ्यां धन्यः अस्मि ।
अहं देवीभ्यां धन्यः अस्मि ॥
I am blessed by the gods and goddesses.
अहं देवैः देवीभिः च धन्यः अस्मि ।
I sacrifice incense for the god.
I sacrifice incense for the goddess.
देवाय धूपं यजामि ।
देव्यै धूपं यजामि ॥
I sacrifice incense for the two gods.
I sacrifice incense for the two goddesses.
देवाभ्यां धूपं यजामि ।
देवीभ्यां धूपं यजामि ॥
I sacrifice incense for the gods and goddesses.
देवाय देव्यै च धूपं यजामि ।
Some living beings stem from this god.
Some living beings stem from this goddess.
अस्मात् देवात् कानिचन भूतानि उद्भवन्ति ।
अस्याः देव्याः कानिचन भूतानि उद्भवन्ति ॥
Some living beings stem from these two gods.
Some living beings stem from these two goddesses.
आभ्यां देवाभ्यां कानिचन भूतानि उद्भवन्ति ।
आभ्यां देवीभ्यां कानिचन भूतानि उद्भवन्ति ॥
All living beings stem from these gods and goddesses.
एभ्यः देवेभ्यः आभ्यः देवीभ्यः च सर्वे भूतानि उद्भवन्ति ।
The god’s devotees.
The goddess’ devotees.
देवस्य योगिनः ।
देव्याः योगिनः ॥
The devotees of the two gods.
The devotees of the two goddesses.
देवयोः योगिनः ।
देव्योः योगिनः ॥
The devotees of the gods and goddesses.
देवानां देवीनां च योगिनः
In God there is peace.
There is peace in the goddess.
देवे शान्तिः अस्ति ।
देव्यां शान्तिः अस्ति ॥
There is peace in the two gods.
There is peace in the two goddesses.
देवयोः शान्तिः अस्ति ।
देव्योः शान्तिः अस्ति ॥
There is peace in the gods and goddesses.
देवेषु देवीषु च शान्तिः अस्ति ।