Sanskrit Flashcards

1
Q

कः बाल इति उच्यते ।

A

यः आरम्भे अर्थानां गुरुलाघवम्, कर्मणां फलम् दोषं वा न जानाति सः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

मुनिः दशरथं किमिति शशाप ?

A

राजन् ! एवं त्वं पुत्रशोकेन कालं करिष्यसि

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

घटमादाय दशरथः कुत्र जगाम ?

A

आश्रमम् ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

पार्वत्याः तपोवनं कीदृशः वटुः विवेश ?

A

अजिनाषाढधरः प्रगल्भवाक् ब्रह्मतेजसा प्रकाशमानः कश्चन वटुः प

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

कालिदास महाकवेः काव्ये के ?

A

कुमारसम्भवम्, रघुवंशम् मेधसन्देशः, ऋतुसंहारः ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

पार्वत्याः तपोवनं कः प्रविवेश ?

A

कश्चित् जटिलः ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

मयावटु : इति पाठ्यभागः कस्मात् स्वीकृतः ?

A

कुमारसम्भव काव्ये पञ्चम सर्गात् ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly