Learning Flashcards

1
Q

कपिञ्जलः कस्मिन् सन्दर्भ पुण्डरीकं प्रति उपदेशवचनानि अवदत् ?

A

महाश्वेतायाम् अनुरक्त

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

पुण्डरींकः किमर्थ विचारग्रस्थः बभूव ?

A

महाश्वेताविरहेण्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

पुण्डरीकः कया आकृष्टहृदयः आसीत् ?

A

महाश्वेतायाः सौन्दर्येण

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

कपिञ्जलोपदेशं कस्मात् ग्रन्थात् स्वीकृतम् ?

A

कादम्बरी

How well did you know this?
1
Not at all
2
3
4
5
Perfectly