Learning3 Flashcards

1
Q

पञ्चतन्त्रे कति भागाः सन्ति ? ते के ?

A

पञ्चतन्त्रे पञ्च भागाः सन्ति । ते मित्रभेदः मित्रप्राप्तिः काकोलूकीयम्, लब्धप्रणाशः, अपरीक्षित कारकम् ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

तीक्ष्णदंष्ट्रस्य धर्मोपदेशं शृत्वा शशकः किमवदत् ?

A

तीक्ष्णदंट्रस्य धर्मोपदेशं शृत्वा शशकः भोः भोः कपिञ्जल । एष नदीतीरे तपस्वी धर्मवादी तिष्ठति । तदेनं पृच्छावः इति अवदत् ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

समीपमागतान् शश कपिञ्जलान तीक्ष्णदंष्टः किमकरोत ?

A

हत्वा

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

कयोः मध्ये विवादः वर्तते ?

A
How well did you know this?
1
Not at all
2
3
4
5
Perfectly