paper 2 shlok Flashcards

1
Q

ojovyapat

A

‘स्तब्धगुरुगात्रता वातशोफो वर्णभेदो ग्लानिस्तन्द्रानिद्रा च व्यापन्ने’ ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

ojo vismarana

A

‘सन्धिविश्लेषो गात्राणां सदनं दोषच्यवनं क्रियाऽसन्निरोधश्च’

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

nirukti of oaj

A

द्विविधम् ओजः (दर्शयति) परम् अपरं च’
‘तत्र रसादीनां शुक्रान्तानां यत्परं तेजः तत् खलु ओजः ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

qualities of oaj

A

‘गुरु शीतं मृदु श्लक्ष्णं बहलं मधुरं स्थिरम् । प्रसन्नं पिच्छिलं स्निग्धमोजो दशगुणं स्मृतम्’ ।।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

shukra vriddhi

A

‘अतिस्त्रीकामतां वृद्ध शुक्रं शुक्राश्मरीमपि’

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

shurka kshay

A

‘शुक्रक्षये मेढ्रवृषणवेदना अशक्तिः मैथुने चिरात् वा प्रसेकः प्रसेके च अल्परक्त- शुक्रदर्शनम्’ । (S.Su. 15:9)
“दौर्बल्यं मुखशोषश्च पाण्डुत्वं सदनं भ्रमः । क्लैब्यं शुक्राविसर्गश्च क्षीणशुक्रस्य लक्षणम्’ ।। cha
‘शुक्रे चिरात् प्रसिच्येत शुक्रं शोणितमेव वा । तोदोऽत्यर्थं वृषणयोर्मेद्रं धूमायतीव च’ ।। ahu

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

purish kshata

A

‘पुरीषे वायु आन्त्राणि सशब्दो वेष्टयन्निव कुक्षौ भ्रमति यात्यूर्ध्व हत्पार्श्वे पीडयन् (A.H.Su. 11:21) भृशम्’ ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
8
Q

purish vriddhi

A

‘कुक्षौ आध्मानम् आटोपं गौरवं वेदना शकृत्’ ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
9
Q

mutra kshaya

A

‘मूत्रेऽल्पं मूत्रयेत् कृच्छ्राद् विवर्ण सास्रमेव वा’ ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
10
Q

mutra vriddhiv

A

‘मूत्रं तु बस्तिनिस्तोदं कृतेऽप्यकृतसंज्ञताम्’ ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
11
Q

sweda vriddhi

A

‘स्वेदोऽतिस्वेददौर्गन्ध्यकण्डूः एवं च लक्षयेत्’ ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
12
Q

sweda kshaya

A

‘स्वेदे रोमच्युतिः स्तब्धरोमता स्फुटनं त्वचः’ ।

How well did you know this?
1
Not at all
2
3
4
5
Perfectly