Verb Flashcards
पद् - पदति - अपदत् - पदिष्यति
Speak - speak - spoke - will speak
हस् - हसति - अहसत् - हसिष्यति
Laugh - laugh - laughed - will laugh
चल् - चलति - अचलत् - चलिष्यति
Move - Move - Moved - Will Move
पत् - पतति - अपतत् - पतिष्यति
Fall - Fall - Fell - Will Fall
खाद् - खादि - अखादत् - खादिष्यति
Eat - Eat - Ate - Will Eat
रक्ष् - रक्षति - अरक्षत् - रक्षिष्यति
Protect - Protect - Protected - Will Protect
धाव् - धावति - अधावत् - धाविष्यति
Run - Run - Ran - Will Run
खेल् - खेलति - अखेलत् - खलिष्यति
Play - Play - Played - Will Play
भू - भवति - अभवत् - भविष्यति
Become - Become - Became - Will Become
गम् - गच्छति - अगच्छत् - गमिष्यति
Go - Go - Went - Will Go
पा - पिबति - अपिबत् - पास्यति
Drink - Drink - Drank - Will Drink
स्था - तिष्ठति - अतिष्ठत् - स्थास्यति
Sit (stay) - Sit - Sat- Will Sit
उश् - पश्यति - अपश्यत् - द्रश्यति
See - See- Saw - Will See
दा - यच्छति - अयच्छत् - दास्यति
Give - Give - Gave - Will Give
इष् - इच्छति - ऐच्छत् - एषिष्यति
Want - Want - Wanted - Will Want
वस् - वसति - वत्स्यति
Live - Live - Will Live
चि - चयति - चेष्यति
Win - Win - Will Win
तुद् - तुद्ति - तोत्स्यति
Tease - Teased - Will Tease
मिल् - मिलति - मेलिष्यति
Meet - Meet - Will Meet
लिख् - लिखति - लेखिष्यति
Write - Write - Will Write
मुञ्च् - मुञ्चति - मोक्ष्यति
Give up - Give up - Will Give up
प्रच्छ् - पृच्छति - प्रक्ष्यति
Ask - Ask - Will Ask
क्षिप् - क्षिपति - क्षेप्स्यति
Throw - Throw - Will Throw
विन्द् - विन्दति - वेदिष्यति
Find - Find - Will Find
सिंच् - सिञचति - सेक्ष्य़ति
Irrigate - Irrigate - Will Irrigate
चुर् - चेरय़ति - चोरयिष्यति
steal - steal - will steal
कथ् - कथयति - कथयिष्यति
Say - Say - Will Say
चिन्त् - चिन्तयति - चिन्तयिष्यति
Think - Think - Will Think
रच् - रचयति - रचयिष्यति
Make - Make - Will Make
पाल् - पालयति - पालयिष्यति
Nourish - Nourish - Will Nourish
पूच् - पूचयति - पूचयिष्यति
Worship - Worship - Will Worship
धृ - धारयति - धारयिष्यति
Bear - Bear - Will Bear
नि + विद् - निवेदयति - निवेदयिष्यति
Request - Request - Will Request
आ + कर्ण् - आकर्णयति - आकर्णयिष्यति
Hear - Hear - Will Hear
प्र + क्षाल् - प्रक्षालयति - प्रक्षालयिष्यति
Wash - Wash - Will Wash
दिव् - दिठ्यति - देविष्यति
Shine - Shine - Will Shine
नृत् - नृत्यति - नर्तिष्यति
Dance - Dance - Will Dance
तृष् - तृष्यति - तोक्ष्यति
Be satisfied - Be satisfied - Will be satisfied
कुप् - कुप्यति - कोपिष्यति
Be angry - Be angry - Will be angry
सिध् - सिध्यति - सेत्स्यति
Be complete - Be complete - Will be complete
नश् - नश्यति - नशिष्यति
Be destroyed - Be destroyed - Will be destroyed
स्निह् - स्निहयति - स्नेहिष्यति
Love - Love - Will Love
स्मृ - स्मरति - स्मृत्वा - हसिषयति
Remember - Remember - Remembered - Will remember
पठ् - पठित्वा - पठितुम् - पठितवान् or पठितः
Read - To read - having read - hav
संजयति - असंजयत् -
Cause
क्म्पते - कम्पेते - तम्पन्ते
shake
सहते - सहेते - सहन्ते
tolerate
याचते - याचेते - याचन्ते
beg
स्पर्धते - स्पर्धेते - स्पर्धन्ते
compete
क्षमते - क्षमेते - क्षमन्ते
excuse
बाधते - बाधेते - बाधन्ते
affect
लच्चते - लच्चेते - लच्चन्ते
shy
श्र्लाधते - श्र्लाधेते - श्र्लाधन्ते
appreciate
शङ्कते - शङकेते - शङकन्ते
doubt
सेवते - सेवेते - सेवन्ते
serve
त्रायते - त्रायेते - त्रायन्ते
protect
फलति - फलतः - फलन्ति
produce
कथयति - कथयतः - कथयन्ति
tell
क्रन्दति - क्रन्दतः - क्रन्दन्ति
cry
जयति - जयतः - जयन्ति
win
चरति - चरतः - चरन्ति
walk
निन्दति - निन्दतः - निन्दन्ति
blame
नयति - नयतः - नयन्ति
take
पालयति - पालयतः - पालयन्ति
protect
पृच्छति - पृच्छतः - पृच्छन्ति
ask
बोधति - बोधतः - बोधन्ति
know
शोचति - शोचतः - शोचन्ति
regret
वाञ्चति - वाञ्चतः - वाञ्चन्ति
desire
मुञ्चति - मुञ्चतः - मुञ्चन्ति
renounce
शंसति - शंसतः - शंसन्ति
praise
धरति - धरतः - धरन्ति
hold
भृ - भरति - भरत: - भरन्ति
Bear, carry
स्मृ - स्मरति - स्मरत: - स्मरन्ति
Remember
ह्र - हरति - हरत: - हरन्ति
Take
बुध् - बोधति - बोधत: - बोधन्ति
Wake up, understand
स्निह् - स्निह्यति - स्निह्यत: - स्निह्यन्ति
Be attached to, feel affection for, love
विद् - विन्दति - विन्दत: - विन्दन्ति
Find
विश - विशति - विशत: - विशन्ति
Enter
आचरति
Do (routine work)
स्पृशति
Touch
अस्मि - स्वः - स्मः
Am - are - are (1st)
आसम् - आस्व - आस्म
Was - were - were (1st)
अस्ति - स्तः - सन्ति
Is - are - are (3rd)
आसीत् - आस्तः - आसन्
Was - were - were (3rd)
वर्धयति
Increase
अनुभवति
Experience
शानतये
Calm down
नश्यति
Destroy
पालयति
Follow
क्षिप् - क्षिपति
Throw
चुर् - चोरयति
Steal
क्री - क्रीणाति
Buy
श्रृ - श्रृणोति
Listen
विद् - वेति
Know
विद् - वेदयति
Defeat by argument
युज् - योजयति
Union, concentrate, prepare, meditate