निपात Flashcards
अत्र
Here
तत्र
There
कुत्र
Where
सर्वत्र
Everywhere
अन्यत्र
Somewhere else
एकत्र
Together
अतः
Therefore
ततः
Then
यतः
Because
कृतः
From Where
यदा
When
तदा
Then
एकदा
Once
कदा
When
एवम्
In this way, thus
इस्तम्
In this way
अतीव
Very much
कदाचित्
Sometimes
इति
Thus
यत्
That
च
And
वा
Or
एव
Alone /Only / Just
अपि
Also
डयः
Yesterday
स्वः
Tomorrow
प्रातः
In the morning
सायम्
In the evening
अडर्निशम्
Day and night
अधुना
At present
पुरा
Long ago
तथा
And/So
अथ
After that
यघपि
Although
तथापि
Still
आम्
Yes
न
No
वादम्
Surely
कुत्रचित्
Somewhere
इदानिम्
Nowadays
अस्तु
Okay / Let it be / All right
किम्
What
कति
How Many
किमर्थम्
Why
कथम्
How
विमा
Without
Vb + स्म
Past tense
तथास्तु
As it is
कदजिदेव
Never
अलम्
Enough (only with 3rd)
अस्तु
Okay
किञ्चित्
Little
अद्य
Today
कियत्
How much
यावत्
That much
इतः परम्
From now onward
एतावत्
This much
पर्यन्तम्
Till
बहिः
Outside (used with 5th form)
पुष्टतः
Back
वामतः
Left
पृरतः
In front
दक्षिणतः
Right
उपरि
Above
अधः
Below
इदं
This
इमे
These (male and plural)
इमौ
These (female and plural)
वरं
Better
प्राप्ते
When it comes / happens
6th form + भयं + 5th form
6th afraid of 5th
यदा तदा
When… then…
चेत्
If