Pronoun suffix Flashcards
तत् - ते - तानि
It (subject and object )
अहम् - आवाम् - वयम्
I - we - we
माम् - आवाम् - अस्मान्
Me - us - us
मया - आवाभ्याम् - अस्माभिः
With me - with us - with us
मह्यम् - अावाभ्यम् - अस्मभ्यम्
For me - for us - for us
मत् - अावाभ्याम् - अस्मत्
From me - from us - from us
मम - आवयोः - अस्माकम्
My - our - our
मयि - आवयोः - अस्मासु
In me - in us - in us
त्वम् - युवाम - यूयम्
You (subject)
त्वाम् - युवाम् - यष्मान्
You (object)
त्वया - युवाभ्याम् - युष्माभिः
With you
त्वभ्यम् - युवाभ्याम् - युष्मभ्यम्
For you
त्वत् - य़ुवाभ्याम् - युष्मत्
From you
तव - युवयोः - युष्माकम्
Your
त्वयि - युवयोः - युष्मासु
In you
सः - तौ - ते
He - they - they
तम् - तौ - तान्
Him - them - them
तेन - ताभ्याम् - तैः
With him - with them - with them
तस्मै - ताभ्याम् - तेभ्यः
For him - for them - for them
तस्मात् - ताभ्याम् - तेभ्यः
From him - from them - from them
तस्य - तयोः - तेषाम्
His - their - their
तस्मिन् - तयोः - तेषु
In him - in them - in them
सा - ते - ताः
She - they - they
ताम् - ते - ताः
Her - them - them
तया - ताभ्याम् - ताभिः
With her - with them - with them
तस्यै - ताभ्याम् - ताभ्यः
For her - for them - for them
तस्याः - ताभ्याम् - ताभ्यः
From her - from them - from them
तस्याः - तयोः - तासाम्
Her - their - their
तस्याम् - तयोः - तासु
In her - in them - in them
यः - यौ - ये
Which/what (male and subject)
यम् - यौ - यान्
Which/what (male and object)
येन - याभ्याम् - यैः
With which (male)
यस्मै - याभ्याम् - येभ्यः
For which (male)
यस्मात् - याभ्याम् - येभ्यः
From which (male)
यस्य - ययोः - येषाम्
Of which (male)
यस्मिन् - ययोः - येषु
In which (male)
या - ये - याः
Which (female and subject)
याम् - ये - याः
Which (female and object)
यया - याभ्याम् - याभिः
With which (female)
यस्यै - याभ्याम् - याभ्यः
For which (female)
यस्याः - याभ्याम् - याभ्यः
From which (female)
यस्याः - ययोः - यासाम्
Of which (female)
यस्याम् - ययोः - यासु
In which (female)
कः - कौ - के
Who
कम् - कौ - कान्
Whom
केन - काभ्याम् - कैः
With whom