KaivalyaPada Flashcards
जन्मौषधिमन्त्रतपःसमाधिजाःसिद्धयः॥१॥
KaivalyaPada-1
जात्यन्तरपरिणामः प्रकृत्यापूरात्॥२॥
KaivalyaPada-2
निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत्॥३॥
KaivalyaPada-3
निर्माणचित्तान्यस्मितामात्रात्॥४॥
KaivalyaPada-4
प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम्॥५॥
KaivalyaPada-5
तत्र ध्यानजमनाशयम्॥६॥
KaivalyaPada-6
कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम्॥७॥
KaivalyaPada-7
ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम्॥८॥
KaivalyaPada-8
जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात्॥९॥
KaivalyaPada-9
तासामनादित्वं चाशिषो नित्यत्वात्॥१०॥
KaivalyaPada-10
हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावः॥११॥
KaivalyaPada-11
अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणाम्॥१२॥
KaivalyaPada-12
ते व्यक्तसूक्ष्मा गुणात्मानः॥१३॥
KaivalyaPada-13
परिणामैकत्वाद्व्स्तुतत्त्वम्॥१४॥
KaivalyaPada-14
वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्थाः॥१५॥
KaivalyaPada-15
न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात्॥१६॥
KaivalyaPada-16
तदुपरागापेक्षत्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम्॥१७॥
KaivalyaPada-17
सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात्॥१८॥
KaivalyaPada-18
न तत्स्वाभासं दृश्यत्वात्॥१९॥
KaivalyaPada-19
एकसमये चोभयानवधारणम्॥२०॥
KaivalyaPada-20
चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसंकरश्च॥२१॥
KaivalyaPada-21
चितेरप्रतिसंक्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम्॥२२॥
KaivalyaPada-22
द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम्॥२३॥
KaivalyaPada-23
तदसंख्येयवासनाभिश्र्चित्रमपि परार्थं संहत्यकारित्वात्॥२४॥
KaivalyaPada-24
विशेषदर्शिन आत्मभावभावनाविनिवृत्तिः॥२५॥
KaivalyaPada-25
तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम्॥२६॥
KaivalyaPada-26
तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः॥२७॥
KaivalyaPada-27
हानमेषां क्लेशवदुक्तम्॥२८॥
KaivalyaPada-28
प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधिः॥२९॥
KaivalyaPada-29
ततः क्लेशकर्मनिवृत्तिः॥३०॥
KaivalyaPada-30
तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज्ज्ञेयमल्पम्॥३१॥
KaivalyaPada-31
ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम्॥३२॥
KaivalyaPada-32
क्षणप्रतियोगी परिणामापरान्तनिग्रार्ह्यः क्रमः॥३३॥
KaivalyaPada-33
पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति॥३४॥
KaivalyaPada-34