धातुरूप - कर्तृवाच्यस्य रूपाणि - भू (verb conjugation - forms of the active voice) Flashcards

recognise all 6x9 forms in active for the verbal root bhū

1
Q

भवति

A

वर्तमानकाले लट्लकारे, (pres.) प्रथमपुरुषः एकवचनम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

भवतः

A

वर्तमानकाले लट्लकारे, (pres.) प्रथमपुरुषः द्विवचनम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

भवन्ति

A

वर्तमानकाले लट्लकारे, (pres.) प्रथमपुरुषः बहुवचनम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

भवसि

A

वर्तमानकाले लट्लकारे, (pres.) प्मध्यमपुरुषः एकवचनम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

भवथः

A

वर्तमानकाले लट्लकारे, (pres.) प्मध्यमपुरुषः द्विवचनम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

भवथ

A

वर्तमानकाले लट्लकारे, (pres.) प्मध्यमपुरुषः बहुवचनम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

भवामि

A

वर्तमानकाले लट्लकारे, (pres.) उत्तमपुरुषः एकवचनम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
8
Q

भवावः

A

वर्तमानकाले लट्लकारे, (pres.) उत्तमपुरुषः द्विवचनम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
9
Q

भवामः

A

वर्तमानकाले लट्लकारे, (pres.) उत्तमपुरुषः बहुवचनम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
10
Q

भविष्यति

A

भविष्यत्काले लृट्लकारे (fut.) प्रथमपुरुषः एकवचनम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
11
Q

भविष्यतः

A

भविष्यत्काले लृट्लकारे (fut.) प्रथमपुरुषः द्विवचनम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
12
Q

भविष्यन्ति

A

भविष्यत्काले लृट्लकारे (fut.) प्रथमपुरुषः बहुवचनम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
13
Q

भविष्यसि

A

भविष्यत्काले लृट्लकारे (fut.) मध्यमपुरुषः एकवचनम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
14
Q

भविष्यथः

A

भविष्यत्काले लृट्लकारे (fut.) मध्यमपुरुषः द्विवचनम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
15
Q

भविष्यथ

A

भविष्यत्काले लृट्लकारे (fut.) मध्यमपुरुषः बहुवचनम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
16
Q

भविष्यामि

A

भविष्यत्काले लृट्लकारे (fut.) उत्तमपुरुषः एकवचनम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
17
Q

भविष्यावः

A

भविष्यत्काले लृट्लकारे (fut.) उत्तमपुरुषः द्विवचनम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
18
Q

भविष्यामः

A

भविष्यत्काले लृट्लकारे (fut.) उत्तमपुरुषः बहुवचनम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
19
Q

भवतु

A

आज्ञाप्रार्थना लोट्लकारे (imp.) प्रथमपुरुषः एकवचनम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
20
Q

भवताम्

A

आज्ञाप्रार्थना लोट्लकारे (imp.) प्रथमपुरुषः द्विवचनम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
21
Q

भवन्तु

A

आज्ञाप्रार्थना लोट्लकारे (imp.) प्रथमपुरुषः बहुवचनम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
22
Q

भव

A

आज्ञाप्रार्थना लोट्लकारे (imp.) मध्यमपुरुषः एकवचनम्

23
Q

भवतम्

A

आज्ञाप्रार्थना लोट्लकारे (imp.) मध्यमपुरुषः द्विवचनम्

24
Q

भवत

A

आज्ञाप्रार्थना लोट्लकारे (imp.) मध्यमपुरुषः बहुवचनम्

25
Q

भवानि

A

आज्ञाप्रार्थना लोट्लकारे (imp.) उत्तमपुरुषः एकवचनम्

26
Q

भवाव

A

आज्ञाप्रार्थना लोट्लकारे (imp.) उत्तमपुरुषः द्विवचनम्

27
Q

भवाम

A

आज्ञाप्रार्थना लोट्लकारे (imp.) उत्तमपुरुषः बहुवचनम्

28
Q

भवेत्

A

विधि प्रार्थना लिङ्लकारे (potential) प्रथमपुरुषः एकवचनम्

29
Q

भवेताम्

A

विधि प्रार्थना लिङ्लकारे (potential) प्रथमपुरुषः द्विवचनम्

30
Q

भवेयुः

A

विधि प्रार्थना लिङ्लकारे (potential) प्रथमपुरुषः बहुवचनम्

31
Q

भवेः

A

विधि प्रार्थना लिङ्लकारे (potential) मध्यमपुरुषः एकवचनम्

32
Q

भवेतम्

A

विधि प्रार्थना लिङ्लकारे (potential) मध्यमपुरुषः द्विवचनम्

33
Q

भवेत

A

विधि प्रार्थना लिङ्लकारे (potential) मध्यमपुरुषः बहुवचनम्

34
Q

भवेयम्

A

विधि प्रार्थना लिङ्लकारे (potential) उत्तमपुरुषः एकवचनम्

35
Q

भवेव

A

विधि प्रार्थना लिङ्लकारे (potential) उत्तमपुरुषः द्विवचनम्

36
Q

भवेम

A

विधि प्रार्थना लिङ्लकारे (potential) उत्तमपुरुषः बहुवचनम्

37
Q

अभवत्

A

भूतकाले लङ्लकारे (past) प्रथमपुरुषः एकवचनम्

38
Q

अभवताम्

A

भूतकाले लङ्लकारे (past) प्रथमपुरुषः द्विवचनम्

39
Q

अभवन्

A

भूतकाले लङ्लकारे (past) प्रथमपुरुषः द्विवचनम्

40
Q

अभवः

A

भूतकाले लङ्लकारे (past) मध्यमपुरुषः एकवचनम्

41
Q

अभवतम्

A

भूतकाले लङ्लकारे (past) मध्यमपुरुषः द्विवचनम्

42
Q

अभवत

A

भूतकाले लङ्लकारे (past) मध्यमपुरुषः बहुवचनम्

43
Q

अभवम्

A

भूतकाले लङ्लकारे (past) उत्तमपुरुषः एकवचनम्

44
Q

अभवाव

A

भूतकाले लङ्लकारे (past) उत्तमपुरुषः द्विवचनम्

45
Q

अभवाम

A

भूतकाले लङ्लकारे (past) उत्तमपुरुषः बहुवचनम्

46
Q

अभविष्यत्

A

हतुहतुमद्भूत लृङ्लकारे (conditional) प्रथमपुरुषः एकवचनम्

47
Q

अभविष्यताम्

A

हतुहतुमद्भूत लृङ्लकारे (conditional) प्रथमपुरुषः द्विवचनम्

48
Q

अभविष्यन्

A

हतुहतुमद्भूत लृङ्लकारे (conditional) प्रथमपुरुषः बहुवचनम्

49
Q

अभविष्यः

A

हतुहतुमद्भूत लृङ्लकारे (conditional) मध्यमपुरुषः एकवचनम्

50
Q

अभविष्यतम्

A

हतुहतुमद्भूत लृङ्लकारे (conditional) मध्यमपुरुषः द्विवचनम्

51
Q

अभविष्यत

A

हतुहतुमद्भूत लृङ्लकारे (conditional) मध्यमपुरुषः बहुवचनम्

52
Q

अभविष्यम्

A

हतुहतुमद्भूत लृङ्लकारे (conditional) उत्तमपुरुषः एकवचनम्

53
Q

अभविष्याव

A

हतुहतुमद्भूत लृङ्लकारे (conditional) उत्तमपुरुषः द्विवचनम्

54
Q

अभविष्याम

A

हतुहतुमद्भूत लृङ्लकारे (conditional) उत्तमपुरुषः बहुवचनम्