धातुरूप - कर्तृवाच्यस्य रूपाणि - भू (verb conjugation - forms of the active voice) Flashcards

recognise all 6x9 forms in active for the verbal root bhū

1
Q

भवति

A

वर्तमानकाले लट्लकारे, (pres.) प्रथमपुरुषः एकवचनम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

भवतः

A

वर्तमानकाले लट्लकारे, (pres.) प्रथमपुरुषः द्विवचनम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

भवन्ति

A

वर्तमानकाले लट्लकारे, (pres.) प्रथमपुरुषः बहुवचनम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

भवसि

A

वर्तमानकाले लट्लकारे, (pres.) प्मध्यमपुरुषः एकवचनम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

भवथः

A

वर्तमानकाले लट्लकारे, (pres.) प्मध्यमपुरुषः द्विवचनम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

भवथ

A

वर्तमानकाले लट्लकारे, (pres.) प्मध्यमपुरुषः बहुवचनम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

भवामि

A

वर्तमानकाले लट्लकारे, (pres.) उत्तमपुरुषः एकवचनम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
8
Q

भवावः

A

वर्तमानकाले लट्लकारे, (pres.) उत्तमपुरुषः द्विवचनम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
9
Q

भवामः

A

वर्तमानकाले लट्लकारे, (pres.) उत्तमपुरुषः बहुवचनम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
10
Q

भविष्यति

A

भविष्यत्काले लृट्लकारे (fut.) प्रथमपुरुषः एकवचनम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
11
Q

भविष्यतः

A

भविष्यत्काले लृट्लकारे (fut.) प्रथमपुरुषः द्विवचनम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
12
Q

भविष्यन्ति

A

भविष्यत्काले लृट्लकारे (fut.) प्रथमपुरुषः बहुवचनम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
13
Q

भविष्यसि

A

भविष्यत्काले लृट्लकारे (fut.) मध्यमपुरुषः एकवचनम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
14
Q

भविष्यथः

A

भविष्यत्काले लृट्लकारे (fut.) मध्यमपुरुषः द्विवचनम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
15
Q

भविष्यथ

A

भविष्यत्काले लृट्लकारे (fut.) मध्यमपुरुषः बहुवचनम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
16
Q

भविष्यामि

A

भविष्यत्काले लृट्लकारे (fut.) उत्तमपुरुषः एकवचनम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
17
Q

भविष्यावः

A

भविष्यत्काले लृट्लकारे (fut.) उत्तमपुरुषः द्विवचनम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
18
Q

भविष्यामः

A

भविष्यत्काले लृट्लकारे (fut.) उत्तमपुरुषः बहुवचनम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
19
Q

भवतु

A

आज्ञाप्रार्थना लोट्लकारे (imp.) प्रथमपुरुषः एकवचनम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
20
Q

भवताम्

A

आज्ञाप्रार्थना लोट्लकारे (imp.) प्रथमपुरुषः द्विवचनम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
21
Q

भवन्तु

A

आज्ञाप्रार्थना लोट्लकारे (imp.) प्रथमपुरुषः बहुवचनम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
22
Q

भव

A

आज्ञाप्रार्थना लोट्लकारे (imp.) मध्यमपुरुषः एकवचनम्

23
Q

भवतम्

A

आज्ञाप्रार्थना लोट्लकारे (imp.) मध्यमपुरुषः द्विवचनम्

24
Q

भवत

A

आज्ञाप्रार्थना लोट्लकारे (imp.) मध्यमपुरुषः बहुवचनम्

25
भवानि
आज्ञाप्रार्थना लोट्लकारे (imp.) उत्तमपुरुषः एकवचनम्
26
भवाव
आज्ञाप्रार्थना लोट्लकारे (imp.) उत्तमपुरुषः द्विवचनम्
27
भवाम
आज्ञाप्रार्थना लोट्लकारे (imp.) उत्तमपुरुषः बहुवचनम्
28
भवेत्
विधि प्रार्थना लिङ्लकारे (potential) प्रथमपुरुषः एकवचनम्
29
भवेताम्
विधि प्रार्थना लिङ्लकारे (potential) प्रथमपुरुषः द्विवचनम्
30
भवेयुः
विधि प्रार्थना लिङ्लकारे (potential) प्रथमपुरुषः बहुवचनम्
31
भवेः
विधि प्रार्थना लिङ्लकारे (potential) मध्यमपुरुषः एकवचनम्
32
भवेतम्
विधि प्रार्थना लिङ्लकारे (potential) मध्यमपुरुषः द्विवचनम्
33
भवेत
विधि प्रार्थना लिङ्लकारे (potential) मध्यमपुरुषः बहुवचनम्
34
भवेयम्
विधि प्रार्थना लिङ्लकारे (potential) उत्तमपुरुषः एकवचनम्
35
भवेव
विधि प्रार्थना लिङ्लकारे (potential) उत्तमपुरुषः द्विवचनम्
36
भवेम
विधि प्रार्थना लिङ्लकारे (potential) उत्तमपुरुषः बहुवचनम्
37
अभवत्
भूतकाले लङ्लकारे (past) प्रथमपुरुषः एकवचनम्
38
अभवताम्
भूतकाले लङ्लकारे (past) प्रथमपुरुषः द्विवचनम्
39
अभवन्
भूतकाले लङ्लकारे (past) प्रथमपुरुषः द्विवचनम्
40
अभवः
भूतकाले लङ्लकारे (past) मध्यमपुरुषः एकवचनम्
41
अभवतम्
भूतकाले लङ्लकारे (past) मध्यमपुरुषः द्विवचनम्
42
अभवत
भूतकाले लङ्लकारे (past) मध्यमपुरुषः बहुवचनम्
43
अभवम्
भूतकाले लङ्लकारे (past) उत्तमपुरुषः एकवचनम्
44
अभवाव
भूतकाले लङ्लकारे (past) उत्तमपुरुषः द्विवचनम्
45
अभवाम
भूतकाले लङ्लकारे (past) उत्तमपुरुषः बहुवचनम्
46
अभविष्यत्
हतुहतुमद्भूत लृङ्लकारे (conditional) प्रथमपुरुषः एकवचनम्
47
अभविष्यताम्
हतुहतुमद्भूत लृङ्लकारे (conditional) प्रथमपुरुषः द्विवचनम्
48
अभविष्यन्
हतुहतुमद्भूत लृङ्लकारे (conditional) प्रथमपुरुषः बहुवचनम्
49
अभविष्यः
हतुहतुमद्भूत लृङ्लकारे (conditional) मध्यमपुरुषः एकवचनम्
50
अभविष्यतम्
हतुहतुमद्भूत लृङ्लकारे (conditional) मध्यमपुरुषः द्विवचनम्
51
अभविष्यत
हतुहतुमद्भूत लृङ्लकारे (conditional) मध्यमपुरुषः बहुवचनम्
52
अभविष्यम्
हतुहतुमद्भूत लृङ्लकारे (conditional) उत्तमपुरुषः एकवचनम्
53
अभविष्याव
हतुहतुमद्भूत लृङ्लकारे (conditional) उत्तमपुरुषः द्विवचनम्
54
अभविष्याम
हतुहतुमद्भूत लृङ्लकारे (conditional) उत्तमपुरुषः बहुवचनम्