Subhashitas - Synonyms Flashcards
1
Q
विभूषणम्
A
अलंकरणम्
2
Q
सुजनता
A
औदार्यम्
3
Q
उपशम:
A
शान्ति:
4
Q
क्षमा
A
सहना
5
Q
प्रभवितु:
A
बलस्य
6
Q
निर्व्याजता
A
सरलता
7
Q
मुञ्चति
A
त्यजति
8
Q
मोरथजला
A
विविधा: इच्छा: यस्य वारि रूपा:
9
Q
तृष्णातरङ्गाकुला
A
यस्याः ऊर्मयः वाञ्चारूपाः
10
Q
मोहावर्त-सुदुस्तरा
A
मोहरुपानां जलावर्तानां करणेन तरितुम् अत्यन्तं कठिनं
11
Q
प्रोत्तुङ्ग-चिन्ता-तटी
A
चिन्ता रूपै: उन्नततटै: युक्ता
12
Q
पारगता:
A
अपरं तीरं प्राप्तवन्त:
13
Q
नन्दन्ति
A
रमन्ते
14
Q
योगीश्वराः
A
स्थितप्रज्ञा:
15
Q
भोगे
A
सम्पत्तौ
16
Q
च्युति
A
नाश
17
Q
माने
A
अभिमाने
18
Q
दैन्य
A
दुर्गति
19
Q
रूपे
A
सौन्दर्ये
20
Q
वादि
A
स्पर्धि
21
Q
शास्त्रे
A
पाण्डित्ये
22
Q
खल
A
पापि
23
Q
स्वादु
A
रुचिरम्
24
Q
अलं
A
पर्याप्तं
25
वाससे
धर्तुम्
26
वल्कलम्
तरु-त्वग्
27
नव-धन-मधुपान-भ्रान्त-सर्वेन्द्रियाणाम्
नवां संपत्तिं प्राप्य, मदिरां पीत्वा च प्रमाद्यन्ति तेषां
28
अविनयम्
अहङ्कारं
29
अनुमन्तुं
अनुमोदनं कर्तुं
30
विद्वत्प्रणामम्
ज्ञानिनां पुरत: विनम्रता
31
श्लाघ्य:
प्रशंसार्ह:
32
सत्या
सत्यभूता
33
अतुलं
अप्रतिमम्
34
अधिगतम्
अवगतम्
35
भुजयो:
बाह्वो:
36
वृत्ति:
व्यवहार:
37
प्रकृतिमहताम्
स्वभावतः
38
धैर्यवृत्ति:
धीर:
39
शिखा:
ज्वाला:
40
अगुणी
गुनरहितः
41
गुणी
गुणयुक्त:
42
मत्सरी
ईर्ष्या-युक्तः
43
गुण-रगी
अन्येषां गुणानां प्रशंसक:
44
विरल:
दुर्लभ:
45
सरल:
निष्कपट:
46
कन्था-धारी
जीर्णानि वस्त्राणि
47
दिव्याम्बर
कौषेयवस्त्रम्
48
कार्यार्थी
कार्यसाधक:
49
मनस्वी
धीर:
50
संभ्रम-विधि:
हृष्टपूरितया त्वरया
51
मौनम्
अकथनम्
52
उपकरत:
परै: विहितस्य साहाय्यस्य प्रकटनम्
53
निरभिभवसारा: परकथा:
अन्येषां विषये दूषणरहितम्
54
विषममसिधाराव्रतमिदम्
खड्गस्य तीक्ष्णाग्रभागे चलनसदृशम् कठिनं व्रतम्
55
समक्रियं
समान-चरण-शील
56
पुण्यकृत:
भाग्यवन्त:
57
मूर्ख:
मूढ:
58
आयत्याम्
भविष्यति कर्तव्येषु कार्येषु
59
गुणदोषज्ञ:
उत्तमांशान क्लेशान् च जानाति
60
क्षिप्र-निश्चय:
शीघ्रातिशीघ्रम् निर्णयं करोति
61
नाभिभूयते
न पराजित: भवति
62
व्यसनानन्तरम्
दु:खात् अनन्तरम्
63
काषायरसम्
तुवर पानं
64
स्वादु
रुचिकरम्
65
दम्भेन
कुहनया
66
लोभेन
अत्याहारेण