Subhashitas - Synonyms Flashcards

1
Q

विभूषणम्

A

अलंकरणम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
2
Q

सुजनता

A

औदार्यम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
3
Q

उपशम:

A

शान्ति:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
4
Q

क्षमा

A

सहना

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
5
Q

प्रभवितु:

A

बलस्य

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
6
Q

निर्व्याजता

A

सरलता

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
7
Q

मुञ्चति

A

त्यजति

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
8
Q

मोरथजला

A

विविधा: इच्छा: यस्य वारि रूपा:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
9
Q

तृष्णातरङ्गाकुला

A

यस्याः ऊर्मयः वाञ्चारूपाः

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
10
Q

मोहावर्त-सुदुस्तरा

A

मोहरुपानां जलावर्तानां करणेन तरितुम् अत्यन्तं कठिनं

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
11
Q

प्रोत्तुङ्ग-चिन्ता-तटी

A

चिन्ता रूपै: उन्नततटै: युक्ता

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
12
Q

पारगता:

A

अपरं तीरं प्राप्तवन्त:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
13
Q

नन्दन्ति

A

रमन्ते

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
14
Q

योगीश्वराः

A

स्थितप्रज्ञा:

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
15
Q

भोगे

A

सम्पत्तौ

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
16
Q

च्युति

A

नाश

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
17
Q

माने

A

अभिमाने

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
18
Q

दैन्य

A

दुर्गति

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
19
Q

रूपे

A

सौन्दर्ये

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
20
Q

वादि

A

स्पर्धि

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
21
Q

शास्त्रे

A

पाण्डित्ये

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
22
Q

खल

A

पापि

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
23
Q

स्वादु

A

रुचिरम्

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
24
Q

अलं

A

पर्याप्तं

How well did you know this?
1
Not at all
2
3
4
5
Perfectly
25
वाससे
धर्तुम्
26
वल्कलम्
तरु-त्वग्
27
नव-धन-मधुपान-भ्रान्त-सर्वेन्द्रियाणाम्
नवां संपत्तिं प्राप्य, मदिरां पीत्वा च प्रमाद्यन्ति तेषां
28
अविनयम्
अहङ्कारं
29
अनुमन्तुं
अनुमोदनं कर्तुं
30
विद्वत्प्रणामम्
ज्ञानिनां पुरत: विनम्रता
31
श्लाघ्य:
प्रशंसार्ह:
32
सत्या
सत्यभूता
33
अतुलं
अप्रतिमम्
34
अधिगतम्
अवगतम्
35
भुजयो:
बाह्वो:
36
वृत्ति:
व्यवहार:
37
प्रकृतिमहताम्
स्वभावतः
38
धैर्यवृत्ति:
धीर:
39
शिखा:
ज्वाला:
40
अगुणी
गुनरहितः
41
गुणी
गुणयुक्त:
42
मत्सरी
ईर्ष्या-युक्तः
43
गुण-रगी
अन्येषां गुणानां प्रशंसक:
44
विरल:
दुर्लभ:
45
सरल:
निष्कपट:
46
कन्था-धारी
जीर्णानि वस्त्राणि
47
दिव्याम्बर
कौषेयवस्त्रम्
48
कार्यार्थी
कार्यसाधक:
49
मनस्वी
धीर:
50
संभ्रम-विधि:
हृष्टपूरितया त्वरया
51
मौनम्
अकथनम्
52
उपकरत:
परै: विहितस्य साहाय्यस्य प्रकटनम्
53
निरभिभवसारा: परकथा:
अन्येषां विषये दूषणरहितम्
54
विषममसिधाराव्रतमिदम्
खड्गस्य तीक्ष्णाग्रभागे चलनसदृशम् कठिनं व्रतम्
55
समक्रियं
समान-चरण-शील
56
पुण्यकृत:
भाग्यवन्त:
57
मूर्ख:
मूढ:
58
आयत्याम्
भविष्यति कर्तव्येषु कार्येषु
59
गुणदोषज्ञ:
उत्तमांशान क्लेशान् च जानाति
60
क्षिप्र-निश्चय:
शीघ्रातिशीघ्रम् निर्णयं करोति
61
नाभिभूयते
न पराजित: भवति
62
व्यसनानन्तरम्
दु:खात् अनन्तरम्
63
काषायरसम्
तुवर पानं
64
स्वादु
रुचिकरम्
65
दम्भेन
कुहनया
66
लोभेन
अत्याहारेण